श्री दसम् ग्रन्थः

पुटः - 94


ਸਕਲ ਕਟਕ ਕੇ ਭਟਨ ਕੋ ਦਇਓ ਜੁਧ ਕੋ ਸਾਜ ॥
सकल कटक के भटन को दइओ जुध को साज ॥

सर्वेभ्यः योद्धेभ्यः युद्धसामग्रीम् अददात् ।,

ਸਸਤ੍ਰ ਪਹਰ ਕੈ ਇਉ ਕਹਿਓ ਹਨਿਹੋ ਚੰਡਹਿ ਆਜ ॥੧੭੪॥
ससत्र पहर कै इउ कहिओ हनिहो चंडहि आज ॥१७४॥

स्वयं बाहुकवचं धारयित्वा इदमब्रवीत्-अद्य चण्डीं हन्यामि।१७४.,

ਸ੍ਵੈਯਾ ॥
स्वैया ॥

स्वय्या, ९.

ਕੋਪ ਕੈ ਸੁੰਭ ਨਿਸੁੰਭ ਚਢੇ ਧੁਨਿ ਦੁੰਦਭਿ ਕੀ ਦਸਹੂੰ ਦਿਸ ਧਾਈ ॥
कोप कै सुंभ निसुंभ चढे धुनि दुंदभि की दसहूं दिस धाई ॥

सुम्भः निसुम्भश्च युद्धाय अग्रे गतवन्तौ महाक्रोधौ, दशदिशः सर्वासु तुरिकाः ध्वनितौ।

ਪਾਇਕ ਅਗ੍ਰ ਭਏ ਮਧਿ ਬਾਜ ਰਥੀ ਰਥ ਸਾਜ ਕੈ ਪਾਤਿ ਬਨਾਈ ॥
पाइक अग्र भए मधि बाज रथी रथ साज कै पाति बनाई ॥

पुरतः पदाति योद्धवः, मध्ये अश्वा योधाः पृष्ठतः च सूतैः पङ्क्तिबद्धाः रथाः ।,

ਮਾਤੇ ਮਤੰਗ ਕੇ ਪੁੰਜਨ ਊਪਰਿ ਸੁੰਦਰ ਤੁੰਗ ਧੁਜਾ ਫਹਰਾਈ ॥
माते मतंग के पुंजन ऊपरि सुंदर तुंग धुजा फहराई ॥

मत्तगजानां पालकेषु सुन्दराः उच्छ्रिताः च ध्वजाः उड्डीयन्ते।,

ਸਕ੍ਰ ਸੋ ਜੁਧ ਕੇ ਹੇਤ ਮਨੋ ਧਰਿ ਛਾਡਿ ਸਪਛ ਉਡੇ ਗਿਰਰਾਈ ॥੧੭੫॥
सक्र सो जुध के हेत मनो धरि छाडि सपछ उडे गिरराई ॥१७५॥

इदं प्रतीयते यत् इन्द्रेण सह w युद्धं कर्तुं विशालाः पक्षिणः पर्वताः पृथिव्याः उड्डीयन्ते।175.,

ਦੋਹਰਾ ॥
दोहरा ॥

दोहरा, ९.

ਸੁੰਭ ਨਿਸੁੰਭ ਬਨਾਇ ਦਲੁ ਘੇਰਿ ਲਇਓ ਗਿਰਰਾਜ ॥
सुंभ निसुंभ बनाइ दलु घेरि लइओ गिरराज ॥

बलानि सङ्गृह्य सुम्भः निसुम्भश्च पर्वतं परिवेष्टितौ।।,

ਕਵਚ ਅੰਗ ਕਸਿ ਕੋਪ ਕਰਿ ਉਠੇ ਸਿੰਘ ਜਿਉ ਗਾਜ ॥੧੭੬॥
कवच अंग कसि कोप करि उठे सिंघ जिउ गाज ॥१७६॥

तयोः शरीरेषु कवचं कठिनं कृत्वा क्रोधेन सिंह इव गर्जन्ति।।१७६।,

ਸ੍ਵੈਯਾ ॥
स्वैया ॥

स्वय्या, ९.

ਸੁੰਭ ਨਿਸੁੰਭ ਸੁ ਬੀਰ ਬਲੀ ਮਨਿ ਕੋਪ ਭਰੇ ਰਨ ਭੂਮਹਿ ਆਏ ॥
सुंभ निसुंभ सु बीर बली मनि कोप भरे रन भूमहि आए ॥

सुम्भनिसुम्भौ महाबलौ क्रोधसमाविष्टौ रणक्षेत्रं प्रविष्टौ।।,

ਦੇਖਨ ਮੈ ਸੁਭ ਅੰਗ ਉਤੰਗ ਤੁਰਾ ਕਰਿ ਤੇਜ ਧਰਾ ਪਰ ਧਾਏ ॥
देखन मै सुभ अंग उतंग तुरा करि तेज धरा पर धाए ॥

ते, येषां लिमाः मनोहराः, उच्छ्रिताः च, ते पृथिव्यां द्रुतगतिनाम् अश्वान् चालयन्ति।,

ਧੂਰ ਉਡੀ ਤਬ ਤਾ ਛਿਨ ਮੈ ਤਿਹ ਕੇ ਕਨਕਾ ਪਗ ਸੋ ਲਪਟਾਏ ॥
धूर उडी तब ता छिन मै तिह के कनका पग सो लपटाए ॥

रजः तस्मिन् समये उत्थितः कणाः पादयोः आलिंगिताः।,

ਠਉਰ ਅਡੀਠ ਕੇ ਜੈ ਕਰਬੇ ਕਹਿ ਤੇਜਿ ਮਨੋ ਮਨ ਸੀਖਨ ਆਏ ॥੧੭੭॥
ठउर अडीठ के जै करबे कहि तेजि मनो मन सीखन आए ॥१७७॥

अदृश्यं स्थानं जित्वा कणरूपं मनः खुरात् शीघ्रतां ज्ञातुं आगतं इति भाति।177.,

ਦੋਹਰਾ ॥
दोहरा ॥

दोहरा, ९.

ਚੰਡਿ ਕਾਲਿਕਾ ਸ੍ਰਵਨ ਮੈ ਤਨਿਕ ਭਨਕ ਸੁਨਿ ਲੀਨ ॥
चंडि कालिका स्रवन मै तनिक भनक सुनि लीन ॥

चण्डी च काली च कर्णैः किञ्चित् अफवाः श्रुतवन्तौ।,

ਉਤਰਿ ਸ੍ਰਿੰਗ ਗਿਰ ਰਾਜ ਤੇ ਮਹਾ ਕੁਲਾਹਲਿ ਕੀਨ ॥੧੭੮॥
उतरि स्रिंग गिर राज ते महा कुलाहलि कीन ॥१७८॥

सुमेरुशिखरात् अवतीर्य महतीं प्रकोपम् उत्थापितवन्तः।178.,

ਸ੍ਵੈਯਾ ॥
स्वैया ॥

स्वय्या, ९.

ਆਵਤ ਦੇਖਿ ਕੈ ਚੰਡ ਪ੍ਰਚੰਡਿ ਕੋ ਕੋਪ ਕਰਿਓ ਮਨ ਮੈ ਅਤਿ ਦਾਨੋ ॥
आवत देखि कै चंड प्रचंडि को कोप करिओ मन मै अति दानो ॥

प्रबलं चण्डिकां प्रति आगच्छन्तं दृष्ट्वा राक्षसराजः सुम्भः अतीव क्रुद्धः अभवत्।,

ਨਾਸ ਕਰੋ ਇਹ ਕੋ ਛਿਨ ਮੈ ਕਰਿ ਬਾਨ ਸੰਭਾਰ ਬਡੋ ਧਨੁ ਤਾਨੋ ॥
नास करो इह को छिन मै करि बान संभार बडो धनु तानो ॥

सः तां हन्तुमिच्छति स्म क्षणं च, अतः सः बाणं धनुषे स्थापयित्वा इटत्.,

ਕਾਲੀ ਕੇ ਬਕ੍ਰ ਬਿਲੋਕਨ ਤੇ ਸੁ ਉਠਿਓ ਮਨ ਮੈ ਭ੍ਰਮ ਜਿਉ ਜਮ ਜਾਨੋ ॥
काली के बक्र बिलोकन ते सु उठिओ मन मै भ्रम जिउ जम जानो ॥

कलिमुखं दृष्ट्वा तस्य मनसि दुर्बोधः सृष्टः, कलिमुखं यममुखमिव भासते स्म।,

ਬਾਨ ਸਮੂਹ ਚਲਾਇ ਦਏ ਕਿਲਕਾਰ ਉਠਿਓ ਜੁ ਪ੍ਰਲੈ ਘਨ ਮਾਨੋ ॥੧੭੯॥
बान समूह चलाइ दए किलकार उठिओ जु प्रलै घन मानो ॥१७९॥

तथापि सः सर्वान् बाणान् विदारयन् प्रलयस्य डब्बा इव गर्जितवान्।179.,

ਬੈਰਨ ਕੇ ਘਨ ਸੇ ਦਲ ਪੈਠਿ ਲਇਓ ਕਰਿ ਮੈ ਧਨੁ ਸਾਇਕੁ ਐਸੇ ॥
बैरन के घन से दल पैठि लइओ करि मै धनु साइकु ऐसे ॥

शत्रूणां मेघसदृशं सैन्यं प्रविश्य चण्डी स्वस्य धनुषां बाणान् हस्ते गृह्णाति।,