सर्वेभ्यः योद्धेभ्यः युद्धसामग्रीम् अददात् ।,
स्वयं बाहुकवचं धारयित्वा इदमब्रवीत्-अद्य चण्डीं हन्यामि।१७४.,
स्वय्या, ९.
सुम्भः निसुम्भश्च युद्धाय अग्रे गतवन्तौ महाक्रोधौ, दशदिशः सर्वासु तुरिकाः ध्वनितौ।
पुरतः पदाति योद्धवः, मध्ये अश्वा योधाः पृष्ठतः च सूतैः पङ्क्तिबद्धाः रथाः ।,
मत्तगजानां पालकेषु सुन्दराः उच्छ्रिताः च ध्वजाः उड्डीयन्ते।,
इदं प्रतीयते यत् इन्द्रेण सह w युद्धं कर्तुं विशालाः पक्षिणः पर्वताः पृथिव्याः उड्डीयन्ते।175.,
दोहरा, ९.
बलानि सङ्गृह्य सुम्भः निसुम्भश्च पर्वतं परिवेष्टितौ।।,
तयोः शरीरेषु कवचं कठिनं कृत्वा क्रोधेन सिंह इव गर्जन्ति।।१७६।,
स्वय्या, ९.
सुम्भनिसुम्भौ महाबलौ क्रोधसमाविष्टौ रणक्षेत्रं प्रविष्टौ।।,
ते, येषां लिमाः मनोहराः, उच्छ्रिताः च, ते पृथिव्यां द्रुतगतिनाम् अश्वान् चालयन्ति।,
रजः तस्मिन् समये उत्थितः कणाः पादयोः आलिंगिताः।,
अदृश्यं स्थानं जित्वा कणरूपं मनः खुरात् शीघ्रतां ज्ञातुं आगतं इति भाति।177.,
दोहरा, ९.
चण्डी च काली च कर्णैः किञ्चित् अफवाः श्रुतवन्तौ।,
सुमेरुशिखरात् अवतीर्य महतीं प्रकोपम् उत्थापितवन्तः।178.,
स्वय्या, ९.
प्रबलं चण्डिकां प्रति आगच्छन्तं दृष्ट्वा राक्षसराजः सुम्भः अतीव क्रुद्धः अभवत्।,
सः तां हन्तुमिच्छति स्म क्षणं च, अतः सः बाणं धनुषे स्थापयित्वा इटत्.,
कलिमुखं दृष्ट्वा तस्य मनसि दुर्बोधः सृष्टः, कलिमुखं यममुखमिव भासते स्म।,
तथापि सः सर्वान् बाणान् विदारयन् प्रलयस्य डब्बा इव गर्जितवान्।179.,
शत्रूणां मेघसदृशं सैन्यं प्रविश्य चण्डी स्वस्य धनुषां बाणान् हस्ते गृह्णाति।,