श्री दसम् ग्रन्थः

पुटः - 1044


ਪੂਰਬ ਕਰਿਯੋ ਬਿਵਾਹ ਚਿਤਾਰਿਯੋ ॥੧੩॥
पूरब करियो बिवाह चितारियो ॥१३॥

(ततः) पूर्वविवाहं स्मरति स्म। १३.

ਲਰਿਕਾਪਨੋ ਦੂਰਿ ਜਬ ਭਯੋ ॥
लरिकापनो दूरि जब भयो ॥

यदा (तस्य) बाल्यकालः गतः

ਠੌਰਹਿ ਠੌਰ ਔਰ ਹ੍ਵੈ ਗਯੋ ॥
ठौरहि ठौर और ह्वै गयो ॥

(अतः तस्य रूपम्) क्रमेण अधिकाधिकं जातम्।

ਬਾਲਾਈ ਕਿ ਤਗੀਰੀ ਆਈ ॥
बालाई कि तगीरी आई ॥

बाल्ये एव परिवर्तनम् आगतं

ਅੰਗ ਅੰਗ ਫਿਰੀ ਅਨੰਗ ਦੁਹਾਈ ॥੧੪॥
अंग अंग फिरी अनंग दुहाई ॥१४॥

काम देवस्य च आक्रोशः अङ्गात् अङ्गं गतः। १४.

ਸਵੈਯਾ ॥
सवैया ॥

स्वयं:

ਏਕ ਦਿਨਾ ਮ੍ਰਿਗ ਮਾਰਿ ਕੈ ਢੌਲਨ ਯੌ ਅਪਨੇ ਮਨ ਬੀਚ ਬੀਚਾਰਿਯੋ ॥
एक दिना म्रिग मारि कै ढौलन यौ अपने मन बीच बीचारियो ॥

एकदा मृगहत्या (मृगयायां) धोले मनसि एवं चिन्तितवान्

ਬੈਸ ਬਿਤੀ ਬਸਿ ਬਾਮਨ ਕੇ ਅਬਿਬੇਕ ਬਿਬੇਕ ਕਛੂ ਨ ਬਿਚਾਰਿਯੋ ॥
बैस बिती बसि बामन के अबिबेक बिबेक कछू न बिचारियो ॥

तत् (मम) वयः स्त्रीधमे व्यय्यते, (कदाचित्) अविवेकी अपि न चिन्तितवान्।

ਬ੍ਯਾਹ ਕਿਯੋ ਲਰਿਕਾਪਨ ਮੈ ਹਮ ਜੋ ਤਿਹ ਕੋ ਕਬਹੂ ਨ ਸੰਭਾਰਿਯੋ ॥
ब्याह कियो लरिकापन मै हम जो तिह को कबहू न संभारियो ॥

बाल्यकाले मया यस्य विवाहः कृतः तस्य विषये मया कदापि न श्रुतम् ।

ਆਵਤ ਭਯੋ ਨਿਜੁ ਧਾਮ ਨਹੀ ਤਿਹ ਮਾਰਗ ਹੀ ਸਸੁਰਾਰਿ ਸਿਧਾਰਿਯੋ ॥੧੫॥
आवत भयो निजु धाम नही तिह मारग ही ससुरारि सिधारियो ॥१५॥

सः गृहम् आगच्छति स्म (किन्तु एतत् चिन्तयन्) न आगत्य मार्गे स्वश्वशुरगृहं गतः। १५.

ਕੰਬਰ ਬਾਧਿ ਅਡੰਬਰ ਕੈ ਕਰਿ ਬੋਲਿ ਸੁ ਬੀਰ ਬਰਾਤ ਬਨਾਈ ॥
कंबर बाधि अडंबर कै करि बोलि सु बीर बरात बनाई ॥

कटिबन्धनेन, वस्त्रस्य अलङ्कारेन च सैनिकाः आमन्त्रिताः, बरातस्य सज्जाः च अभवन् ।

ਭੂਖਨ ਚਾਰੁ ਦਿਪੈ ਸਭ ਅੰਗਨ ਆਨੰਦ ਆਜੁ ਹਿਯੇ ਨ ਸਮਾਈ ॥
भूखन चारु दिपै सभ अंगन आनंद आजु हिये न समाई ॥

सर्वेषु भागेषु सुन्दराणि रत्नानि प्रकाशन्ते स्म, अधुना हर्षः हृदये समाहितः न भवितुम् अर्हति स्म ।

ਰੂਪ ਅਨੂਪ ਬਿਰਾਜਤ ਸੁੰਦਰ ਨੈਨਨ ਕੀ ਕਹਿ ਕ੍ਰਾਤਿ ਨ ਜਾਈ ॥
रूप अनूप बिराजत सुंदर नैनन की कहि क्राति न जाई ॥

(तस्य) रूपं महता सौन्दर्येन दीप्तं नैनानां तेजः च वर्णयितुं न शक्यते स्म।

ਚਾਰੁ ਛਕੇ ਛਬਿ ਹੇਰਿ ਚਰਾਚਰ ਦੇਵ ਅਦੇਵ ਰਹੈ ਉਰਝਾਈ ॥੧੬॥
चारु छके छबि हेरि चराचर देव अदेव रहै उरझाई ॥१६॥

(तस्याः) सौन्दर्यं सुदृष्ट्वा सर्वाणि इन्द्रियाणि, देवा राक्षसाश्च भ्रान्ताः (अर्थात् मत्ताः) अभवन्। 16.

ਚੌਪਈ ॥
चौपई ॥

चतुर्विंशतिः : १.

ਸੂਰ ਸੈਨ ਰਾਜੈ ਸੁਨਿ ਪਾਯੋ ॥
सूर सैन राजै सुनि पायो ॥

(यदा) सुर सन राजा श्रुतवान्

ਬੇਟਾ ਬੀਰ ਸੈਨ ਕੋ ਆਯੋ ॥
बेटा बीर सैन को आयो ॥

यत् बीर सेन् राज्ञः पुत्रः आगतः, .

ਲੋਕ ਅਗਮਨੈ ਅਧਿਕ ਪਠਾਏ ॥
लोक अगमनै अधिक पठाए ॥

(ततः) मार्गदर्शनार्थं बहवः जनाः प्रेषिताः आसन्

ਆਦਰ ਸੌ ਗ੍ਰਿਹ ਮੈ ਤਿਹ ਲ੍ਯਾਏ ॥੧੭॥
आदर सौ ग्रिह मै तिह ल्याए ॥१७॥

कः तान् गृहम् आनयत् महता आदरपूर्वकम्। १७.

ਤਬ ਰਾਨੀ ਸੰਮਸ ਸੁਨਿ ਪਾਯੋ ॥
तब रानी संमस सुनि पायो ॥

तदा शम्स रानी श्रुतवान्

ਢੋਲਾ ਦੇਸ ਹਮਾਰੇ ਆਯੋ ॥
ढोला देस हमारे आयो ॥

सः ढोलः अस्माकं देशे आगतः।

ਫੂਲਤ ਅਧਿਕ ਹ੍ਰਿਦੈ ਮਹਿ ਭਈ ॥
फूलत अधिक ह्रिदै महि भई ॥

(सा) हृदये अतीव प्रसन्ना आसीत्

ਦੁਰਬਲ ਹੁਤੀ ਪੁਸਟ ਹ੍ਵੈ ਗਈ ॥੧੮॥
दुरबल हुती पुसट ह्वै गई ॥१८॥

या च दुर्बला (भर्तुः अभावे) बलं प्राप्तवती (ढोलस्य आगमनेन सह)। १८.

ਭੇਟਤ ਪੀਯ ਪਿਯਵਹਿ ਭਈ ॥
भेटत पीय पियवहि भई ॥

सा स्वकामिन् प्रियं मिलितवती

ਚਿਤ ਮੈ ਅਤਿ ਪ੍ਰਫੁਲਤ ਹ੍ਵੈ ਗਈ ॥
चित मै अति प्रफुलत ह्वै गई ॥

मनसि च अतीव प्रसन्नः अभवत्।

ਐਚਿ ਐਚਿ ਪਿਯ ਗਰੇ ਲਗਾਵੈ ॥
ऐचि ऐचि पिय गरे लगावै ॥

(सा) प्रियं लाडयति स्म

ਛੈਲਹਿ ਛੈਲ ਨ ਛੋਰਿਯੋ ਜਾਵੈ ॥੧੯॥
छैलहि छैल न छोरियो जावै ॥१९॥

बङ्का (पतिः) च तस्याः युवतीयाः तलाकं न प्राप्नोति स्म। १९.

ਦੋਹਰਾ ॥
दोहरा ॥

द्वयम् : १.

ਪਿਯ ਪਾਤਰ ਪਤਰੀ ਤ੍ਰਿਯਾ ਪਰਮ ਪ੍ਰੀਤਿ ਉਪਜਾਇ ॥
पिय पातर पतरी त्रिया परम प्रीति उपजाइ ॥

प्रीतमः कृशः प्रीतमः अपि कृशः आसीत् । बहु प्रेम्णः निर्माणेन

ਗਹਿ ਗਹਿ ਪਰੈ ਪ੍ਰਜੰਕ ਪਰ ਪਲ ਪਲ ਬਲਿ ਬਲਿ ਜਾਇ ॥੨੦॥
गहि गहि परै प्रजंक पर पल पल बलि बलि जाइ ॥२०॥

(सः) तां धारयित्वा शयने शयनं करोति स्म, तस्याः क्षणं क्षणं निवर्तयति स्म। २०.

ਚੌਪਈ ॥
चौपई ॥

चतुर्विंशतिः : १.

ਸੰਮਸ ਸੰਗ ਨ ਕਸਿ ਰਤਿ ਕਰੈ ॥
संमस संग न कसि रति करै ॥

(सः) शम्सः सह न क्रीडति स्म ।

ਚਿਤ ਮੈ ਇਹੈ ਬਿਚਾਰ ਬਿਚਰੈ ॥
चित मै इहै बिचार बिचरै ॥

तदेव सः चिते चिन्तयति स्म।

ਐਚਿ ਹਾਥ ਤਾ ਕੋ ਨ ਚਲਾਵੈ ॥
ऐचि हाथ ता को न चलावै ॥

(अतः) प्रसारितः हस्तः न चलितवान्

ਜਿਨਿ ਕਟਿ ਟੂਟਿ ਪ੍ਰਿਯਾ ਕੀ ਜਾਵੈ ॥੨੧॥
जिनि कटि टूटि प्रिया की जावै ॥२१॥

प्रियायाः (कृशः) कटिः भग्नः भवतु। २१.

ਦੋਹਰਾ ॥
दोहरा ॥

द्वयम् : १.

ਤਬ ਸੰਮਸ ਐਸੇ ਕਹਿਯੋ ਸੁਨਿਹੋ ਢੋਲਨ ਮੀਤ ॥
तब संमस ऐसे कहियो सुनिहो ढोलन मीत ॥

तदा शम्सः एवं उक्तवान् हे ढोलक मित्र ! शृणोतु

ਰਤਿ ਕਸਿ ਕਸਿ ਮੋ ਸੌ ਕਰੌ ਹ੍ਵੈ ਕੈ ਹ੍ਰਿਦੈ ਨਿਚੀਤ ॥੨੨॥
रति कसि कसि मो सौ करौ ह्वै कै ह्रिदै निचीत ॥२२॥

हृदये विश्वासः भवतु, मया सह दृढतया क्रीडतु। २२.

ਢੋਲਾ ਨਰਵਰ ਕੋਟ ਕੋ ਬਸੌ ਨੇਹ ਕੇ ਗਾਵ ॥
ढोला नरवर कोट को बसौ नेह के गाव ॥

नरवरकोटस्य धोला प्रेमनगरे निवसति स्म ।

ਤਾ ਤੇ ਸਭ ਤ੍ਰਿਯ ਪਿਯਨ ਕੋ ਢੋਲਾ ਉਚਰਤ ਨਾਵ ॥੨੩॥
ता ते सभ त्रिय पियन को ढोला उचरत नाव ॥२३॥

अत एव सर्वाः स्त्रियः (स्वस्य) प्रियजनानाम् कृते धोले इति नाम उच्चारयितुं आरब्धवन्तः। 23.

ਨਿਡਰ ਹੋਇ ਤੁਮ ਮੁਹਿ ਭਜੋ ਸੰਕਾ ਕਰੌ ਨ ਏਕ ॥
निडर होइ तुम मुहि भजो संका करौ न एक ॥

(तथा शम्स उवाच) भया मम मनसि एकमपि संशयं न मनोरञ्जय ।

ਜ੍ਯੋਂ ਰੇਸਮ ਟੂਟੇ ਨਹੀ ਕਸਿਸੈ ਕਰੋ ਅਨੇਕ ॥੨੪॥
ज्यों रेसम टूटे नही कसिसै करो अनेक ॥२४॥

(यतो हि) यथा क्षौमं बहुवारं निपीड्य न भिद्यते (तथा मम शरीरं न प्रभावितं भवति)। २४.

ਅੜਿਲ ॥
अड़िल ॥

अडिगः : १.

ਸੁਨਤ ਪਿਯਰਵਾ ਬੈਨ ਤਾਹਿ ਭੋਗਤ ਭਯੋ ॥
सुनत पियरवा बैन ताहि भोगत भयो ॥

इति श्रुत्वा प्रीतमः तां लीनः अभवत्

ਚੌਰਾਸੀ ਆਸਨ ਸੰਮਸ ਕੇ ਕਸਿ ਲਯੋ ॥
चौरासी आसन संमस के कसि लयो ॥

चतुरशीतिं च आसनानि शम्सैः सह।

ਚੁੰਬਨ ਲਏ ਅਨੇਕ ਅੰਗ ਲਪਟਾਇ ਕੈ ॥
चुंबन लए अनेक अंग लपटाइ कै ॥

अङ्गानि आलिंग्य बहूनि चुम्बनानि च गृहीतवान्

ਹੋ ਚਿਮਟਿ ਚਿਮਟਿ ਤਿਹ ਭਜਿਯੋ ਹਰਖ ਉਪਜਾਇ ਕੈ ॥੨੫॥
हो चिमटि चिमटि तिह भजियो हरख उपजाइ कै ॥२५॥

हर्षेण च चिमटं चिमट्य तेन सह क्रीडति स्म। 25.

ਚਤੁਰੁ ਚਤੁਰਿਯਾ ਚਿਮਟਿ ਚਿਮਟਿ ਰਤਿ ਮਾਨਹੀ ॥
चतुरु चतुरिया चिमटि चिमटि रति मानही ॥

चतुराः चतुराः महिलाः च टिङ्करेण रतिम् आचरन्ति स्म।