(ततः) पूर्वविवाहं स्मरति स्म। १३.
यदा (तस्य) बाल्यकालः गतः
(अतः तस्य रूपम्) क्रमेण अधिकाधिकं जातम्।
बाल्ये एव परिवर्तनम् आगतं
काम देवस्य च आक्रोशः अङ्गात् अङ्गं गतः। १४.
स्वयं:
एकदा मृगहत्या (मृगयायां) धोले मनसि एवं चिन्तितवान्
तत् (मम) वयः स्त्रीधमे व्यय्यते, (कदाचित्) अविवेकी अपि न चिन्तितवान्।
बाल्यकाले मया यस्य विवाहः कृतः तस्य विषये मया कदापि न श्रुतम् ।
सः गृहम् आगच्छति स्म (किन्तु एतत् चिन्तयन्) न आगत्य मार्गे स्वश्वशुरगृहं गतः। १५.
कटिबन्धनेन, वस्त्रस्य अलङ्कारेन च सैनिकाः आमन्त्रिताः, बरातस्य सज्जाः च अभवन् ।
सर्वेषु भागेषु सुन्दराणि रत्नानि प्रकाशन्ते स्म, अधुना हर्षः हृदये समाहितः न भवितुम् अर्हति स्म ।
(तस्य) रूपं महता सौन्दर्येन दीप्तं नैनानां तेजः च वर्णयितुं न शक्यते स्म।
(तस्याः) सौन्दर्यं सुदृष्ट्वा सर्वाणि इन्द्रियाणि, देवा राक्षसाश्च भ्रान्ताः (अर्थात् मत्ताः) अभवन्। 16.
चतुर्विंशतिः : १.
(यदा) सुर सन राजा श्रुतवान्
यत् बीर सेन् राज्ञः पुत्रः आगतः, .
(ततः) मार्गदर्शनार्थं बहवः जनाः प्रेषिताः आसन्
कः तान् गृहम् आनयत् महता आदरपूर्वकम्। १७.
तदा शम्स रानी श्रुतवान्
सः ढोलः अस्माकं देशे आगतः।
(सा) हृदये अतीव प्रसन्ना आसीत्
या च दुर्बला (भर्तुः अभावे) बलं प्राप्तवती (ढोलस्य आगमनेन सह)। १८.
सा स्वकामिन् प्रियं मिलितवती
मनसि च अतीव प्रसन्नः अभवत्।
(सा) प्रियं लाडयति स्म
बङ्का (पतिः) च तस्याः युवतीयाः तलाकं न प्राप्नोति स्म। १९.
द्वयम् : १.
प्रीतमः कृशः प्रीतमः अपि कृशः आसीत् । बहु प्रेम्णः निर्माणेन
(सः) तां धारयित्वा शयने शयनं करोति स्म, तस्याः क्षणं क्षणं निवर्तयति स्म। २०.
चतुर्विंशतिः : १.
(सः) शम्सः सह न क्रीडति स्म ।
तदेव सः चिते चिन्तयति स्म।
(अतः) प्रसारितः हस्तः न चलितवान्
प्रियायाः (कृशः) कटिः भग्नः भवतु। २१.
द्वयम् : १.
तदा शम्सः एवं उक्तवान् हे ढोलक मित्र ! शृणोतु
हृदये विश्वासः भवतु, मया सह दृढतया क्रीडतु। २२.
नरवरकोटस्य धोला प्रेमनगरे निवसति स्म ।
अत एव सर्वाः स्त्रियः (स्वस्य) प्रियजनानाम् कृते धोले इति नाम उच्चारयितुं आरब्धवन्तः। 23.
(तथा शम्स उवाच) भया मम मनसि एकमपि संशयं न मनोरञ्जय ।
(यतो हि) यथा क्षौमं बहुवारं निपीड्य न भिद्यते (तथा मम शरीरं न प्रभावितं भवति)। २४.
अडिगः : १.
इति श्रुत्वा प्रीतमः तां लीनः अभवत्
चतुरशीतिं च आसनानि शम्सैः सह।
अङ्गानि आलिंग्य बहूनि चुम्बनानि च गृहीतवान्
हर्षेण च चिमटं चिमट्य तेन सह क्रीडति स्म। 25.
चतुराः चतुराः महिलाः च टिङ्करेण रतिम् आचरन्ति स्म।