श्री दसम् ग्रन्थः

पुटः - 388


ਸੋਊ ਲਯੋ ਕੁਬਿਜਾ ਬਸ ਕੈ ਟਸਕ੍ਯੋ ਨ ਹੀਯੋ ਕਸਕ੍ਯੋ ਨ ਕਸਾਈ ॥੯੧੨॥
सोऊ लयो कुबिजा बस कै टसक्यो न हीयो कसक्यो न कसाई ॥९१२॥

एवं कृत्वा तस्याः हृदये न पीडा आसीत्, तस्य कसाईस्य हृदये न च पीडा उत्पन्ना।912।

ਰਾਤਿ ਬਨੀ ਘਨ ਕੀ ਅਤਿ ਸੁੰਦਰ ਸ੍ਯਾਮ ਸੀਗਾਰ ਭਲੀ ਛਬਿ ਪਾਈ ॥
राति बनी घन की अति सुंदर स्याम सीगार भली छबि पाई ॥

(एकदा) अतीव सुन्दरी कृष्णरात्रौ कृष्णा (कृष्णस्य) अलङ्कारः अपि अतीव सुन्दरः आसीत्।

ਸ੍ਯਾਮ ਬਹੈ ਜਮੁਨਾ ਤਰਏ ਇਹ ਜਾ ਬਿਨੁ ਕੋ ਨਹੀ ਸ੍ਯਾਮ ਸਹਾਈ ॥
स्याम बहै जमुना तरए इह जा बिनु को नही स्याम सहाई ॥

गर्जनरात्र्याः अलङ्कारः भव्यः दृश्यते, कृष्णवर्णस्य यमुना नदी प्रवहति, यस्याः कृते कृष्णादन्यः सहायकः नास्ति,

ਸ੍ਯਾਮਹਿ ਮੈਨ ਲਗਿਯੋ ਦੁਖ ਦੇਵਨ ਐਸੇ ਕਹਿਯੋ ਬ੍ਰਿਖਭਾਨਹਿ ਜਾਈ ॥
स्यामहि मैन लगियो दुख देवन ऐसे कहियो ब्रिखभानहि जाई ॥

कृष्णः कामदेवत्वेन अत्यन्तं पीडां जनयति स्म, कृष्णः कुब्जेन वशीकृतः इति राधा अवदत्

ਸ੍ਯਾਮ ਲਯੋ ਕੁਬਿਜਾ ਬਸਿ ਕੈ ਟਸਕ੍ਯੋ ਨ ਹੀਯੋ ਕਸਕ੍ਯੋ ਨ ਕਸਾਈ ॥੯੧੩॥
स्याम लयो कुबिजा बसि कै टसक्यो न हीयो कसक्यो न कसाई ॥९१३॥

एवं कृत्वा तस्याः हृदये न कश्चित् पीडा न च तस्य कसाईस्य हृदये वेदना उत्पन्ना।913।

ਫੂਲਿ ਰਹੇ ਸਿਗਰੇ ਬ੍ਰਿਜ ਕੇ ਤਰੁ ਫੂਲ ਲਤਾ ਤਿਨ ਸੋ ਲਪਟਾਈ ॥
फूलि रहे सिगरे ब्रिज के तरु फूल लता तिन सो लपटाई ॥

ब्रजदेशे सर्वे वृक्षाः पुष्पभारयुक्ताः लतास्तैः सह संलग्नाः

ਫੂਲਿ ਰਹੇ ਸਰਿ ਸਾਰਸ ਸੁੰਦਰ ਸੋਭ ਸਮੂਹ ਬਢੀ ਅਧਿਕਾਈ ॥
फूलि रहे सरि सारस सुंदर सोभ समूह बढी अधिकाई ॥

टङ्कयः तेषु च, टङ्काः तेषु च सारसाः सुरुचिपूर्णाः दृश्यन्ते, महिमा परितः वर्धमानः अस्ति

ਚੇਤ ਚੜਿਯੋ ਸੁਕ ਸੁੰਦਰ ਕੋਕਿਲਕਾ ਜੁਤ ਕੰਤ ਬਿਨਾ ਨ ਸੁਹਾਈ ॥
चेत चड़ियो सुक सुंदर कोकिलका जुत कंत बिना न सुहाई ॥

प्रारब्धः सुन्दरः चैत्रमासः, यस्मिन् आलम्बितस्य निशाचरस्य स्वरः श्रूयते

ਦਾਸੀ ਕੇ ਸੰਗਿ ਰਹਿਯੋ ਗਹਿ ਹੋ ਟਸਕ੍ਯੋ ਨ ਹੀਯੋ ਕਸਕ੍ਯੋ ਨ ਕਸਾਈ ॥੯੧੪॥
दासी के संगि रहियो गहि हो टसक्यो न हीयो कसक्यो न कसाई ॥९१४॥

न तु एतत् सर्वं कृष्णं विना मनोहरं दृश्यते, भृत्या सह वसन् न तस्य कृष्णस्य हृदये पीडा उत्पन्ना न च हृदये पीडा उत्पन्ना o

ਬਾਸ ਸੁਬਾਸ ਅਕਾਸ ਮਿਲੀ ਅਰੁ ਬਾਸਤ ਭੂਮਿ ਮਹਾ ਛਬਿ ਪਾਈ ॥
बास सुबास अकास मिली अरु बासत भूमि महा छबि पाई ॥

गन्धः आकाशं यावत् प्रसृतः, सर्वा पृथिवी च महिमामण्डिता आसीत्

ਸੀਤਲ ਮੰਦ ਸੁਗੰਧਿ ਸਮੀਰ ਬਹੈ ਮਕਰੰਦ ਨਿਸੰਕ ਮਿਲਾਈ ॥
सीतल मंद सुगंधि समीर बहै मकरंद निसंक मिलाई ॥

शीतो वायुः मन्दं मन्दं च पुष्पामृतं तस्मिन् मिश्रितम्

ਪੈਰ ਪਰਾਗ ਰਹੀ ਹੈ ਬੈਸਾਖ ਸਭੈ ਬ੍ਰਿਜ ਲੋਗਨ ਕੀ ਦੁਖਦਾਈ ॥
पैर पराग रही है बैसाख सभै ब्रिज लोगन की दुखदाई ॥

(विशाखमासे) पुष्परजः सर्वत्र विकीर्णः, (किन्तु) ब्रजजनानाम् दुःखदः।

ਮਾਲਿਨ ਲੈਬ ਕਰੋ ਰਸ ਕੋ ਟਸਕ੍ਯੋ ਨ ਹੀਯੋ ਕਸਕ੍ਯੋ ਨ ਕਸਾਈ ॥੯੧੫॥
मालिन लैब करो रस को टसक्यो न हीयो कसक्यो न कसाई ॥९१५॥

बैसाखमासे पुष्पपरागस्य रजः इदानीं कृष्णं विना ब्रजजनानाम् दुःखदं दृश्यते, यतः तत्र नगरे मालीयाः पुष्पाणि गृहीत्वा तस्य उदासीनस्य कृष्णस्य हृदये कोऽपि पीडा न जायते सः च ex

ਨੀਰ ਸਮੀਰ ਹੁਤਾਸਨ ਕੇ ਸਮ ਅਉਰ ਅਕਾਸ ਧਰਾ ਤਪਤਾਈ ॥
नीर समीर हुतासन के सम अउर अकास धरा तपताई ॥

जलं वायुश्च वह्नि इव दृश्यन्ते पृथिवी आकाशं च प्रज्वलन्ति

ਪੰਥ ਨ ਪੰਥੀ ਚਲੈ ਕੋਊਓ ਤਰੁ ਤਾਕਿ ਤਰੈ ਤਨ ਤਾਪ ਸਿਰਾਈ ॥
पंथ न पंथी चलै कोऊओ तरु ताकि तरै तन ताप सिराई ॥

न कोऽपि पथिकः मार्गे गच्छन् वृक्षान् दृष्ट्वा यात्रिकाः स्वस्य दाहसंवेदनां शान्तयन्ति

ਜੇਠ ਮਹਾ ਬਲਵੰਤ ਭਯੋ ਅਤਿ ਬਿਆਕੁਲ ਜੀਯ ਮਹਾ ਰਤਿ ਪਾਈ ॥
जेठ महा बलवंत भयो अति बिआकुल जीय महा रति पाई ॥

जेठमासः अत्यन्तं उष्णः अस्ति, सर्वेषां मनः व्याकुलं भवति

ਐਸੇ ਸਕ੍ਯੋ ਧਸਕ੍ਯੋ ਸਸਕ੍ਯੋ ਟਸਕ੍ਯੋ ਨ ਹੀਯੋ ਕਸਕ੍ਯੋ ਨ ਕਸਾਈ ॥੯੧੬॥
ऐसे सक्यो धसक्यो ससक्यो टसक्यो न हीयो कसक्यो न कसाई ॥९१६॥

तादृशे ऋतौ तस्य उदासीनस्य कृष्णस्य मनः न व्यभिचरति न च तस्मिन् दुःखं जायते।।916।

ਪਉਨ ਪ੍ਰਚੰਡ ਬਹੈ ਅਤਿ ਤਾਪਤ ਚੰਚਲ ਚਿਤਿ ਦਸੋ ਦਿਸ ਧਾਈ ॥
पउन प्रचंड बहै अति तापत चंचल चिति दसो दिस धाई ॥

उग्रवेगेन वायुः प्रवहति, व्याकुलं बुधचित्तं च चतुर्दिक्षु धावति

ਬੈਸ ਅਵਾਸ ਰਹੈ ਨਰ ਨਾਰਿ ਬਿਹੰਗਮ ਵਾਰਿ ਸੁ ਛਾਹ ਤਕਾਈ ॥
बैस अवास रहै नर नारि बिहंगम वारि सु छाह तकाई ॥

सर्वे स्त्रीपुरुषाः स्वगृहेषु सन्ति सर्वे पक्षिणः वृक्षाणां रक्षणं प्राप्नुवन्ति

ਦੇਖਿ ਅਸਾੜ ਨਈ ਰਿਤ ਦਾਦੁਰ ਮੋਰਨ ਹੂੰ ਘਨਘੋਰ ਲਗਾਈ ॥
देखि असाड़ नई रित दादुर मोरन हूं घनघोर लगाई ॥

अस्मिन् असर्हस्य ऋतौ मण्डूकानां मयूराणां च उच्चैः शब्दाः श्रूयते

ਗਾਢ ਪਰੀ ਬਿਰਹੀ ਜਨ ਕੋ ਟਸਕ੍ਯੋ ਨ ਹੀਯੋ ਕਸਕ੍ਯੋ ਨ ਕਸਾਈ ॥੯੧੭॥
गाढ परी बिरही जन को टसक्यो न हीयो कसक्यो न कसाई ॥९१७॥

एतादृशे वातावरणे विरहपीडां अनुभवन्तः जनाः अत्यन्तं चिन्तिताः भवन्ति, परन्तु सः उदासीनः कृष्णः दयां न करोति, तस्य मनसि कोऽपि पीडा न उत्पन्नः

ਤਾਲ ਭਰੇ ਜਲ ਪੂਰਨ ਸੋ ਅਰੁ ਸਿੰਧੁ ਮਿਲੀ ਸਰਿਤਾ ਸਭ ਜਾਈ ॥
ताल भरे जल पूरन सो अरु सिंधु मिली सरिता सभ जाई ॥

टङ्कयः जलेन पूरिताः सन्ति, जलनिकाः च टङ्क्यां विलीयन्ते

ਤੈਸੇ ਘਟਾਨਿ ਛਟਾਨਿ ਮਿਲੀ ਅਤਿ ਹੀ ਪਪੀਹਾ ਪੀਯ ਟੇਰ ਲਗਾਈ ॥
तैसे घटानि छटानि मिली अति ही पपीहा पीय टेर लगाई ॥

मेघाः वर्षायाः स्फुरणं जनयन्ति, वर्षा-पक्षी च स्वस्य सङ्गीतं उच्चारयितुं आरब्धवान् अस्ति

ਸਾਵਨ ਮਾਹਿ ਲਗਿਓ ਬਰਸਾਵਨ ਭਾਵਨ ਨਾਹਿ ਹਹਾ ਘਰਿ ਮਾਈ ॥
सावन माहि लगिओ बरसावन भावन नाहि हहा घरि माई ॥

हे मातः ! सावनमासः आगतः, परन्तु सः मनोहरः कृष्णः मम गृहे नास्ति

ਲਾਗ ਰਹਿਯੋ ਪੁਰ ਭਾਮਿਨ ਸੋ ਟਸਕ੍ਯੋ ਨ ਹੀਯੋ ਕਸਕ੍ਯੋ ਨ ਕਸਾਈ ॥੯੧੮॥
लाग रहियो पुर भामिन सो टसक्यो न हीयो कसक्यो न कसाई ॥९१८॥

स कृष्णः पुरे स्त्रीभिः सह परिभ्रमति तथा कुर्वन् तस्य उदासीनस्य निर्दयस्य हृदये न वेदना उद्भवति।918।

ਭਾਦਵ ਮਾਹਿ ਚੜਿਯੋ ਬਿਨੁ ਨਾਹ ਦਸੋ ਦਿਸ ਮਾਹਿ ਘਟਾ ਘਰਹਾਈ ॥
भादव माहि चड़ियो बिनु नाह दसो दिस माहि घटा घरहाई ॥

नात्र भगवन् भदोनमासः प्रारब्धः |

ਦ੍ਯੋਸ ਨਿਸਾ ਨਹਿ ਜਾਨ ਪਰੈ ਤਮ ਬਿਜੁ ਛਟਾ ਰਵਿ ਕੀ ਛਬਿ ਪਾਈ ॥
द्योस निसा नहि जान परै तम बिजु छटा रवि की छबि पाई ॥

दशदिक्षु मेघाः समागच्छन्ति, अहोरात्रौ न भेदः दृश्यते अन्धकारे च विद्युत् सूर्यवत् प्रज्वलति

ਮੂਸਲਧਾਰ ਛੁਟੈ ਨਭਿ ਤੇ ਅਵਨੀ ਸਗਰੀ ਜਲ ਪੂਰਨਿ ਛਾਈ ॥
मूसलधार छुटै नभि ते अवनी सगरी जल पूरनि छाई ॥

आकाशात् बिडालकुक्कुरवृष्टिः भवति, जलं च सर्व्वं पृथिव्यां प्रसृतम् अस्ति

ਐਸੇ ਸਮੇ ਤਜਿ ਗਯੋ ਹਮ ਕੋ ਟਸਕ੍ਯੋ ਨ ਹੀਯੋ ਕਸਕ੍ਯੋ ਨ ਕਸਾਈ ॥੯੧੯॥
ऐसे समे तजि गयो हम को टसक्यो न हीयो कसक्यो न कसाई ॥९१९॥

तादृशे काले स निर्दयः कृष्णः अस्मान् त्यक्तवान् न च तस्य हृदये वेदना उत्पन्ना।।919।

ਮਾਸ ਕੁਆਰ ਚਢਿਯੋ ਬਲੁ ਧਾਰਿ ਪੁਕਾਰ ਰਹੀ ਨ ਮਿਲੇ ਸੁਖਦਾਈ ॥
मास कुआर चढियो बलु धारि पुकार रही न मिले सुखदाई ॥

कुआरस्य (असुजस्य) शक्तिशालिनः मासः आरब्धः अस्ति तथा च सः आरामदायी कृष्णः अधुना अपि अस्मान् न मिलितवान्

ਸੇਤ ਘਟਾ ਅਰੁ ਰਾਤਿ ਤਟਾ ਸਰ ਤੁੰਗ ਅਟਾ ਸਿਮਕੈ ਦਰਸਾਈ ॥
सेत घटा अरु राति तटा सर तुंग अटा सिमकै दरसाई ॥

शुक्लमेघाः, निशातेजाः, पर्वतसदृशानि भवनानि च दृश्यन्ते

ਨੀਰ ਬਿਹੀਨ ਫਿਰੈ ਨਭਿ ਛੀਨ ਸੁ ਦੇਖਿ ਅਧੀਨ ਭਯੋ ਹੀਯਰਾਈ ॥
नीर बिहीन फिरै नभि छीन सु देखि अधीन भयो हीयराई ॥

एते मेघाः आकाशे निर्जलाः गच्छन्ति, तान् दृष्ट्वा अस्माकं हृदयं अधिकं अधीरम् अभवत्

ਪ੍ਰੇਮ ਤਕੀ ਤਿਨ ਸੋ ਬਿਥਕ੍ਰਯੋ ਟਸਕ੍ਯੋ ਨ ਹੀਯੋ ਕਸਕ੍ਯੋ ਨ ਕਸਾਈ ॥੯੨੦॥
प्रेम तकी तिन सो बिथक्रयो टसक्यो न हीयो कसक्यो न कसाई ॥९२०॥

वयं प्रेम्णः लीनाः स्मः, परन्तु तस्मात् कृष्णात् दूरं दूरं स्मः, तस्य निर्दयस्य कसाईस्य हृदये किमपि प्रकारस्य पीडा नास्ति।९२०।

ਕਾਤਿਕ ਮੈ ਗੁਨਿ ਦੀਪ ਪ੍ਰਕਾਸਿਤ ਤੈਸੇ ਅਕਾਸ ਮੈ ਉਜਲਤਾਈ ॥
कातिक मै गुनि दीप प्रकासित तैसे अकास मै उजलताई ॥

कार्तिके मासे दीपप्रकाशवत् आकाशे कान्तिः भवति

ਜੂਪ ਜਹਾ ਤਹ ਫੈਲ ਰਹਿਯੋ ਸਿਗਰੇ ਨਰ ਨਾਰਿਨ ਖੇਲ ਮਚਾਈ ॥
जूप जहा तह फैल रहियो सिगरे नर नारिन खेल मचाई ॥

मत्तसमूहाः स्त्रीपुरुषक्रीडायां तत्र तत्र विकीर्णाः भवन्ति

ਚਿਤ੍ਰ ਭਏ ਘਰ ਆਂਙਨ ਦੇਖਿ ਗਚੇ ਤਹ ਕੇ ਅਰੁ ਚਿਤ ਭ੍ਰਮਾਈ ॥
चित्र भए घर आंङन देखि गचे तह के अरु चित भ्रमाई ॥

गृहं प्राङ्गणं च दृष्ट्वा सर्वे चित्राणि इव लोभ्यन्ते

ਆਯੋ ਨਹੀ ਮਨ ਭਾਯੋ ਤਹੀ ਟਸਕ੍ਯੋ ਨ ਹੀਯੋ ਕਸਕ੍ਯੋ ਨ ਕਸਾਈ ॥੯੨੧॥
आयो नही मन भायो तही टसक्यो न हीयो कसक्यो न कसाई ॥९२१॥

स कृष्णः न आगतः तस्य मनः क्वचित् लीनम्, एवं कुर्वन् तस्य निर्दयस्य कृष्णस्य मनसि किञ्चित् अपि दुःखं न अभवत्।।921।

ਬਾਰਿਜ ਫੂਲਿ ਰਹੇ ਸਰਿ ਪੁੰਜ ਸੁਗੰਧ ਸਨੇ ਸਰਿਤਾਨ ਘਟਾਈ ॥
बारिज फूलि रहे सरि पुंज सुगंध सने सरितान घटाई ॥

टङ्क्यां पद्मराशिः तेषां गन्धं प्रसारयति

ਕੁੰਜਤ ਕੰਤ ਬਿਨਾ ਕੁਲਹੰਸ ਕਲੇਸ ਬਢੈ ਸੁਨਿ ਕੈ ਤਿਹ ਮਾਈ ॥
कुंजत कंत बिना कुलहंस कलेस बढै सुनि कै तिह माई ॥

हंसं विहाय अन्ये सर्वे पक्षिणः क्रीडन्ति, तेषां शब्दं शृण्वन्ति च, मनसि स्नेहः अद्यापि अधिकं वर्धते

ਬਾਸੁਰ ਰੈਨਿ ਨ ਚੈਨ ਕਹੂੰ ਛਿਨ ਮੰਘਰ ਮਾਸਿ ਅਯੋ ਨ ਕਨ੍ਰਹਾਈ ॥
बासुर रैनि न चैन कहूं छिन मंघर मासि अयो न कन्रहाई ॥

कृष्णः मघरामासेऽपि न आगतः, अतः दिवा रात्रौ च आरामः नास्ति

ਜਾਤ ਨਹੀ ਤਿਨ ਸੋ ਮਸਕ੍ਰਯੋ ਟਸਕ੍ਯੋ ਨ ਹੀਯੋ ਕਸਕ੍ਯੋ ਨ ਕਸਾਈ ॥੯੨੨॥
जात नही तिन सो मसक्रयो टसक्यो न हीयो कसक्यो न कसाई ॥९२२॥

तस्य विना मनसि शान्तिः नास्ति, न तु तस्य उदासीनस्य कृष्णस्य हृदये वेदना उत्पद्यते, न च वेदना उद्भवति।922।

ਭੂਮਿ ਅਕਾਸ ਅਵਾਸ ਸੁ ਬਾਸੁ ਉਦਾਸਿ ਬਢੀ ਅਤਿ ਸੀਤਲਤਾਈ ॥
भूमि अकास अवास सु बासु उदासि बढी अति सीतलताई ॥

पृथिव्यां आकाशे च गृहे प्राङ्गणे च दुःखस्य वातावरणम् अस्ति

ਕੂਲ ਦੁਕੂਲ ਤੇ ਸੂਲ ਉਠੈ ਸਭ ਤੇਲ ਤਮੋਲ ਲਗੈ ਦੁਖਦਾਈ ॥
कूल दुकूल ते सूल उठै सभ तेल तमोल लगै दुखदाई ॥

कण्टकसदृशं कण्टकवेदना नदीतीरे अन्यत्र च उत्पद्यते तैलं विवाहं च सर्वं दुःखदं भासते

ਪੋਖ ਸੰਤੋਖ ਨ ਹੋਤ ਕਛੂ ਤਨ ਸੋਖਤ ਜਿਉ ਕੁਮਦੀ ਮੁਰਝਾਈ ॥
पोख संतोख न होत कछू तन सोखत जिउ कुमदी मुरझाई ॥

यथा पोहमासे कुमुदः शुष्यति, तथैव अस्माकं शरीरं शुष्कं जातम्

ਲੋਭਿ ਰਹਿਯੋ ਉਨ ਪ੍ਰੇਮ ਗਹਿਯੋ ਟਸਕ੍ਯੋ ਨ ਹੀਯੋ ਕਸਕ੍ਯੋ ਨ ਕਸਾਈ ॥੯੨੩॥
लोभि रहियो उन प्रेम गहियो टसक्यो न हीयो कसक्यो न कसाई ॥९२३॥

सः कृष्णः तत्र केनचित् प्रलोभनेन स्वस्य प्रेमं प्रदर्शितवान् तथा च कृत्वा तस्य हृदये न कश्चित् पीडा वा पीडा वा उत्पन्ना।923।

ਮਾਹਿ ਮੈ ਨਾਹ ਨਹੀ ਘਰਿ ਮਾਹਿ ਸੁ ਦਾਹ ਕਰੈ ਰਵਿ ਜੋਤਿ ਦਿਖਾਈ ॥
माहि मै नाह नही घरि माहि सु दाह करै रवि जोति दिखाई ॥

मम कान्तो मम गृहे नास्ति, अतः सूर्यः तेजः प्रदर्श्य मां दहयितुम् इच्छति

ਜਾਨੀ ਨ ਜਾਤ ਬਿਲਾਤਤ ਦ੍ਰਯੋਸਨ ਰੈਨਿ ਕੀ ਬ੍ਰਿਧ ਭਈ ਅਧਿਕਾਈ ॥
जानी न जात बिलातत द्रयोसन रैनि की ब्रिध भई अधिकाई ॥

अज्ञात एव दिवसः गच्छति, रात्रौ अधिकः प्रभावः भवति

ਕੋਕਿਲ ਦੇਖਿ ਕਪੋਤਿ ਸਿਲੀਮੁਖ ਕੂੰਜਤ ਏ ਸੁਨਿ ਕੈ ਡਰ ਪਾਈ ॥
कोकिल देखि कपोति सिलीमुख कूंजत ए सुनि कै डर पाई ॥

निशाचरं दृष्ट्वा कपोतः तस्याः समीपम् आगत्य तस्याः विरहवेदनाम् अवलोक्य सः भीतः भवति