एवं कृत्वा तस्याः हृदये न पीडा आसीत्, तस्य कसाईस्य हृदये न च पीडा उत्पन्ना।912।
(एकदा) अतीव सुन्दरी कृष्णरात्रौ कृष्णा (कृष्णस्य) अलङ्कारः अपि अतीव सुन्दरः आसीत्।
गर्जनरात्र्याः अलङ्कारः भव्यः दृश्यते, कृष्णवर्णस्य यमुना नदी प्रवहति, यस्याः कृते कृष्णादन्यः सहायकः नास्ति,
कृष्णः कामदेवत्वेन अत्यन्तं पीडां जनयति स्म, कृष्णः कुब्जेन वशीकृतः इति राधा अवदत्
एवं कृत्वा तस्याः हृदये न कश्चित् पीडा न च तस्य कसाईस्य हृदये वेदना उत्पन्ना।913।
ब्रजदेशे सर्वे वृक्षाः पुष्पभारयुक्ताः लतास्तैः सह संलग्नाः
टङ्कयः तेषु च, टङ्काः तेषु च सारसाः सुरुचिपूर्णाः दृश्यन्ते, महिमा परितः वर्धमानः अस्ति
प्रारब्धः सुन्दरः चैत्रमासः, यस्मिन् आलम्बितस्य निशाचरस्य स्वरः श्रूयते
न तु एतत् सर्वं कृष्णं विना मनोहरं दृश्यते, भृत्या सह वसन् न तस्य कृष्णस्य हृदये पीडा उत्पन्ना न च हृदये पीडा उत्पन्ना o
गन्धः आकाशं यावत् प्रसृतः, सर्वा पृथिवी च महिमामण्डिता आसीत्
शीतो वायुः मन्दं मन्दं च पुष्पामृतं तस्मिन् मिश्रितम्
(विशाखमासे) पुष्परजः सर्वत्र विकीर्णः, (किन्तु) ब्रजजनानाम् दुःखदः।
बैसाखमासे पुष्पपरागस्य रजः इदानीं कृष्णं विना ब्रजजनानाम् दुःखदं दृश्यते, यतः तत्र नगरे मालीयाः पुष्पाणि गृहीत्वा तस्य उदासीनस्य कृष्णस्य हृदये कोऽपि पीडा न जायते सः च ex
जलं वायुश्च वह्नि इव दृश्यन्ते पृथिवी आकाशं च प्रज्वलन्ति
न कोऽपि पथिकः मार्गे गच्छन् वृक्षान् दृष्ट्वा यात्रिकाः स्वस्य दाहसंवेदनां शान्तयन्ति
जेठमासः अत्यन्तं उष्णः अस्ति, सर्वेषां मनः व्याकुलं भवति
तादृशे ऋतौ तस्य उदासीनस्य कृष्णस्य मनः न व्यभिचरति न च तस्मिन् दुःखं जायते।।916।
उग्रवेगेन वायुः प्रवहति, व्याकुलं बुधचित्तं च चतुर्दिक्षु धावति
सर्वे स्त्रीपुरुषाः स्वगृहेषु सन्ति सर्वे पक्षिणः वृक्षाणां रक्षणं प्राप्नुवन्ति
अस्मिन् असर्हस्य ऋतौ मण्डूकानां मयूराणां च उच्चैः शब्दाः श्रूयते
एतादृशे वातावरणे विरहपीडां अनुभवन्तः जनाः अत्यन्तं चिन्तिताः भवन्ति, परन्तु सः उदासीनः कृष्णः दयां न करोति, तस्य मनसि कोऽपि पीडा न उत्पन्नः
टङ्कयः जलेन पूरिताः सन्ति, जलनिकाः च टङ्क्यां विलीयन्ते
मेघाः वर्षायाः स्फुरणं जनयन्ति, वर्षा-पक्षी च स्वस्य सङ्गीतं उच्चारयितुं आरब्धवान् अस्ति
हे मातः ! सावनमासः आगतः, परन्तु सः मनोहरः कृष्णः मम गृहे नास्ति
स कृष्णः पुरे स्त्रीभिः सह परिभ्रमति तथा कुर्वन् तस्य उदासीनस्य निर्दयस्य हृदये न वेदना उद्भवति।918।
नात्र भगवन् भदोनमासः प्रारब्धः |
दशदिक्षु मेघाः समागच्छन्ति, अहोरात्रौ न भेदः दृश्यते अन्धकारे च विद्युत् सूर्यवत् प्रज्वलति
आकाशात् बिडालकुक्कुरवृष्टिः भवति, जलं च सर्व्वं पृथिव्यां प्रसृतम् अस्ति
तादृशे काले स निर्दयः कृष्णः अस्मान् त्यक्तवान् न च तस्य हृदये वेदना उत्पन्ना।।919।
कुआरस्य (असुजस्य) शक्तिशालिनः मासः आरब्धः अस्ति तथा च सः आरामदायी कृष्णः अधुना अपि अस्मान् न मिलितवान्
शुक्लमेघाः, निशातेजाः, पर्वतसदृशानि भवनानि च दृश्यन्ते
एते मेघाः आकाशे निर्जलाः गच्छन्ति, तान् दृष्ट्वा अस्माकं हृदयं अधिकं अधीरम् अभवत्
वयं प्रेम्णः लीनाः स्मः, परन्तु तस्मात् कृष्णात् दूरं दूरं स्मः, तस्य निर्दयस्य कसाईस्य हृदये किमपि प्रकारस्य पीडा नास्ति।९२०।
कार्तिके मासे दीपप्रकाशवत् आकाशे कान्तिः भवति
मत्तसमूहाः स्त्रीपुरुषक्रीडायां तत्र तत्र विकीर्णाः भवन्ति
गृहं प्राङ्गणं च दृष्ट्वा सर्वे चित्राणि इव लोभ्यन्ते
स कृष्णः न आगतः तस्य मनः क्वचित् लीनम्, एवं कुर्वन् तस्य निर्दयस्य कृष्णस्य मनसि किञ्चित् अपि दुःखं न अभवत्।।921।
टङ्क्यां पद्मराशिः तेषां गन्धं प्रसारयति
हंसं विहाय अन्ये सर्वे पक्षिणः क्रीडन्ति, तेषां शब्दं शृण्वन्ति च, मनसि स्नेहः अद्यापि अधिकं वर्धते
कृष्णः मघरामासेऽपि न आगतः, अतः दिवा रात्रौ च आरामः नास्ति
तस्य विना मनसि शान्तिः नास्ति, न तु तस्य उदासीनस्य कृष्णस्य हृदये वेदना उत्पद्यते, न च वेदना उद्भवति।922।
पृथिव्यां आकाशे च गृहे प्राङ्गणे च दुःखस्य वातावरणम् अस्ति
कण्टकसदृशं कण्टकवेदना नदीतीरे अन्यत्र च उत्पद्यते तैलं विवाहं च सर्वं दुःखदं भासते
यथा पोहमासे कुमुदः शुष्यति, तथैव अस्माकं शरीरं शुष्कं जातम्
सः कृष्णः तत्र केनचित् प्रलोभनेन स्वस्य प्रेमं प्रदर्शितवान् तथा च कृत्वा तस्य हृदये न कश्चित् पीडा वा पीडा वा उत्पन्ना।923।
मम कान्तो मम गृहे नास्ति, अतः सूर्यः तेजः प्रदर्श्य मां दहयितुम् इच्छति
अज्ञात एव दिवसः गच्छति, रात्रौ अधिकः प्रभावः भवति
निशाचरं दृष्ट्वा कपोतः तस्याः समीपम् आगत्य तस्याः विरहवेदनाम् अवलोक्य सः भीतः भवति