श्री दसम् ग्रन्थः

पुटः - 79


ਕੋਪ ਭਈ ਅਰਿ ਦਲ ਬਿਖੈ ਚੰਡੀ ਚਕ੍ਰ ਸੰਭਾਰਿ ॥
कोप भई अरि दल बिखै चंडी चक्र संभारि ॥

चण्डी महता क्रोधेन चक्रं धारयन् शत्रुसैन्यस्य अन्तः

ਏਕ ਮਾਰਿ ਕੈ ਦ੍ਵੈ ਕੀਏ ਦ੍ਵੈ ਤੇ ਕੀਨੇ ਚਾਰ ॥੪੨॥
एक मारि कै द्वै कीए द्वै ते कीने चार ॥४२॥

सा योद्धान् अर्धचतुर्थांशं छिनत्ति स्म।४२।

ਸ੍ਵੈਯਾ ॥
स्वैया ॥

स्वय्या

ਇਹ ਭਾਤਿ ਕੋ ਜੁਧੁ ਕਰਿਓ ਸੁਨਿ ਕੈ ਕਵਲਾਸ ਮੈ ਧਿਆਨ ਛੁਟਿਓ ਹਰਿ ਕਾ ॥
इह भाति को जुधु करिओ सुनि कै कवलास मै धिआन छुटिओ हरि का ॥

एतादृशं घोरं युद्धं जातम् यत् शिवस्य गहनचिन्तनस्य उल्लङ्घनम् अभवत् ।

ਪੁਨਿ ਚੰਡ ਸੰਭਾਰ ਉਭਾਰ ਗਦਾ ਧੁਨਿ ਸੰਖ ਬਜਾਇ ਕਰਿਓ ਖਰਕਾ ॥
पुनि चंड संभार उभार गदा धुनि संख बजाइ करिओ खरका ॥

चण्डी ततः गदाम् उत्थाप्य ओञ्चं फूत्कृत्य हिंसकं शब्दं उत्थापितवती ।

ਸਿਰ ਸਤ੍ਰਨਿ ਕੇ ਪਰ ਚਕ੍ਰ ਪਰਿਓ ਛੁਟਿ ਐਸੇ ਬਹਿਓ ਕਰਿ ਕੇ ਬਰ ਕਾ ॥
सिर सत्रनि के पर चक्र परिओ छुटि ऐसे बहिओ करि के बर का ॥

चक्रं शत्रुणां शिरसि पतिता, सा चक्रं तस्याः हस्तबलेन एवम् अगच्छत्

ਜਨੁ ਖੇਲ ਕੋ ਸਰਤਾ ਤਟਿ ਜਾਇ ਚਲਾਵਤ ਹੈ ਛਿਛਲੀ ਲਰਕਾ ॥੪੩॥
जनु खेल को सरता तटि जाइ चलावत है छिछली लरका ॥४३॥

यत् बालकाः कुम्भखण्डं क्षिपन्ति इव जलपृष्ठे तरन्ति इति।४३.,

ਦੋਹਰਾ ॥
दोहरा ॥

दोहरा, ९.

ਦੇਖ ਚਮੂੰ ਮਹਿਖਾਸੁਰੀ ਦੇਵੀ ਬਲਹਿ ਸੰਭਾਰਿ ॥
देख चमूं महिखासुरी देवी बलहि संभारि ॥

महिषासुरस्य बलानि स्कैन कृत्वा देवी बलं कर्षन्ती।

ਕਛੁ ਸਿੰਘਹਿ ਕਛੁ ਚਕ੍ਰ ਸੋ ਡਾਰੇ ਸਭੈ ਸੰਘਾਰਿ ॥੪੪॥
कछु सिंघहि कछु चक्र सो डारे सभै संघारि ॥४४॥

सा सर्वान् विनाशितवती, केचन सम्यक् स्वसिंहं हत्वा केचन चक्रेण।।४४।,

ਇਕ ਭਾਜੈ ਨ੍ਰਿਪ ਪੈ ਗਏ ਕਹਿਓ ਹਤੀ ਸਭ ਸੈਨ ॥
इक भाजै न्रिप पै गए कहिओ हती सभ सैन ॥

एकः राक्षसः राज्ञः समीपं धावित्वा सर्वसेनाविनाशं कथितवान् ।,

ਇਉ ਸੁਨਿ ਕੈ ਕੋਪਿਓ ਅਸੁਰ ਚੜਿ ਆਇਓ ਰਨ ਐਨ ॥੪੫॥
इउ सुनि कै कोपिओ असुर चड़ि आइओ रन ऐन ॥४५॥

इति श्रुत्वा महिषासुरः क्रुद्धः सङ्ग्रामं प्रति जगाम | ४५., ९.

ਸ੍ਵੈਯਾ ॥
स्वैया ॥

स्वय्या, ९.

ਜੂਝ ਪਰੀ ਸਭ ਸੈਨ ਲਖੀ ਜਬ ਤੌ ਮਹਖਾਸੁਰ ਖਗ ਸੰਭਾਰਿਓ ॥
जूझ परी सभ सैन लखी जब तौ महखासुर खग संभारिओ ॥

युद्धे सर्वबलानां विनाशं ज्ञात्वा महिषासुरः खड्गं उत्थापितवान् ।,

ਚੰਡਿ ਪ੍ਰਚੰਡ ਕੇ ਸਾਮੁਹਿ ਜਾਇ ਭਇਆਨਕ ਭਾਲਕ ਜਿਉ ਭਭਕਾਰਿਓ ॥
चंडि प्रचंड के सामुहि जाइ भइआनक भालक जिउ भभकारिओ ॥

उग्रं चण्डीं च पुरतः गत्वा घोरऋक्ष इव गर्जितुं आरब्धवान्।,

ਮੁਗਦਰੁ ਲੈ ਅਪਨੇ ਕਰਿ ਚੰਡਿ ਸੁ ਕੈ ਬਰਿ ਤਾ ਤਨ ਊਪਰਿ ਡਾਰਿਓ ॥
मुगदरु लै अपने करि चंडि सु कै बरि ता तन ऊपरि डारिओ ॥

गुरुं गदां हस्ते गृहीत्वा देवीशरीरे बाणवत् क्षिपत्।,

ਜਿਉ ਹਨੂਮਾਨ ਉਖਾਰਿ ਪਹਾਰ ਕੋ ਰਾਵਨ ਕੇ ਉਰ ਭੀਤਰ ਮਾਰਿਓ ॥੪੬॥
जिउ हनूमान उखारि पहार को रावन के उर भीतर मारिओ ॥४६॥

इव हनुमान् पर्वतं वहन् रव्वाणस्य वक्षसि क्षिपत्।।46।,

ਫੇਰ ਸਰਾਸਨ ਕੋ ਗਹਿ ਕੈ ਕਰਿ ਬੀਰ ਹਨੇ ਤਿਨ ਪਾਨਿ ਨ ਮੰਗੇ ॥
फेर सरासन को गहि कै करि बीर हने तिन पानि न मंगे ॥

ततः सः धनुः बाणान् हस्ते उत्थाप्य , मृत्योः पूर्वं जलं याचयितुम् अशक्नुवन्तः योद्धान् हत्वा।,

ਘਾਇਲ ਘੂਮ ਪਰੇ ਰਨ ਮਾਹਿ ਕਰਾਹਤ ਹੈ ਗਿਰ ਸੇ ਗਜ ਲੰਗੇ ॥
घाइल घूम परे रन माहि कराहत है गिर से गज लंगे ॥

क्षत योद्धा क्षेत्रे पङ्गुगज इव चरन्ति स्म।,

ਸੂਰਨ ਕੇ ਤਨ ਕਉਚਨ ਸਾਥਿ ਪਰੇ ਧਰਿ ਭਾਉ ਉਠੇ ਤਹ ਚੰਗੇ ॥
सूरन के तन कउचन साथि परे धरि भाउ उठे तह चंगे ॥

चलितानां योद्धानां शरीराणि तेषां कवचानि भूमौ तप्तानि शयितानि आसन्।,

ਜਾਨੋ ਦਵਾ ਬਨ ਮਾਝ ਲਗੇ ਤਹ ਕੀਟਨ ਭਛ ਕੌ ਦਉਰੇ ਭੁਜੰਗੇ ॥੪੭॥
जानो दवा बन माझ लगे तह कीटन भछ कौ दउरे भुजंगे ॥४७॥

यथा वनं प्रज्वलितं सर्पाः द्रुतगतिनां कृमिषु वेणुं कर्तुं धावन्ति।।४७।,

ਕੋਪ ਭਰੀ ਰਨਿ ਚੰਡਿ ਪ੍ਰਚੰਡ ਸੁ ਪ੍ਰੇਰ ਕੇ ਸਿੰਘ ਧਸੀ ਰਨ ਮੈ ॥
कोप भरी रनि चंडि प्रचंड सु प्रेर के सिंघ धसी रन मै ॥

चण्डी महता क्रोधेन सिंहेन सह युद्धक्षेत्रं प्रविष्टा।।,

ਕਰਵਾਰ ਲੈ ਲਾਲ ਕੀਏ ਅਰਿ ਖੇਤਿ ਲਗੀ ਬੜਵਾਨਲ ਜਿਉ ਬਨ ਮੈ ॥
करवार लै लाल कीए अरि खेति लगी बड़वानल जिउ बन मै ॥

खड्गं हस्ते धारयन्ती वनं प्रज्वलितमिव रक्तवर्णेन रङ्गक्षेत्रं रञ्जितवती ।,

ਤਬ ਘੇਰਿ ਲਈ ਚਹੂੰ ਓਰ ਤੇ ਦੈਤਨ ਇਉ ਉਪਮਾ ਉਪਜੀ ਮਨ ਮੈ ॥
तब घेरि लई चहूं ओर ते दैतन इउ उपमा उपजी मन मै ॥

चतुष्टयतः देवीम् आवृत्य राक्षसैः कविः मनसि एवम् अनुभूतवान् ।