चण्डी महता क्रोधेन चक्रं धारयन् शत्रुसैन्यस्य अन्तः
सा योद्धान् अर्धचतुर्थांशं छिनत्ति स्म।४२।
स्वय्या
एतादृशं घोरं युद्धं जातम् यत् शिवस्य गहनचिन्तनस्य उल्लङ्घनम् अभवत् ।
चण्डी ततः गदाम् उत्थाप्य ओञ्चं फूत्कृत्य हिंसकं शब्दं उत्थापितवती ।
चक्रं शत्रुणां शिरसि पतिता, सा चक्रं तस्याः हस्तबलेन एवम् अगच्छत्
यत् बालकाः कुम्भखण्डं क्षिपन्ति इव जलपृष्ठे तरन्ति इति।४३.,
दोहरा, ९.
महिषासुरस्य बलानि स्कैन कृत्वा देवी बलं कर्षन्ती।
सा सर्वान् विनाशितवती, केचन सम्यक् स्वसिंहं हत्वा केचन चक्रेण।।४४।,
एकः राक्षसः राज्ञः समीपं धावित्वा सर्वसेनाविनाशं कथितवान् ।,
इति श्रुत्वा महिषासुरः क्रुद्धः सङ्ग्रामं प्रति जगाम | ४५., ९.
स्वय्या, ९.
युद्धे सर्वबलानां विनाशं ज्ञात्वा महिषासुरः खड्गं उत्थापितवान् ।,
उग्रं चण्डीं च पुरतः गत्वा घोरऋक्ष इव गर्जितुं आरब्धवान्।,
गुरुं गदां हस्ते गृहीत्वा देवीशरीरे बाणवत् क्षिपत्।,
इव हनुमान् पर्वतं वहन् रव्वाणस्य वक्षसि क्षिपत्।।46।,
ततः सः धनुः बाणान् हस्ते उत्थाप्य , मृत्योः पूर्वं जलं याचयितुम् अशक्नुवन्तः योद्धान् हत्वा।,
क्षत योद्धा क्षेत्रे पङ्गुगज इव चरन्ति स्म।,
चलितानां योद्धानां शरीराणि तेषां कवचानि भूमौ तप्तानि शयितानि आसन्।,
यथा वनं प्रज्वलितं सर्पाः द्रुतगतिनां कृमिषु वेणुं कर्तुं धावन्ति।।४७।,
चण्डी महता क्रोधेन सिंहेन सह युद्धक्षेत्रं प्रविष्टा।।,
खड्गं हस्ते धारयन्ती वनं प्रज्वलितमिव रक्तवर्णेन रङ्गक्षेत्रं रञ्जितवती ।,
चतुष्टयतः देवीम् आवृत्य राक्षसैः कविः मनसि एवम् अनुभूतवान् ।