'न कश्चित् तान् अश्वान् हर्तुं साहसं कर्तुं शक्नोति स्म,
'किन्तु त्वया तां स्वयमेव एकं दत्तम्।'(55)
'किमर्थं महोदय, त्वया विस्मृतः निर्णयः कृतः।'
'राहु, सा अपहृतवती किन्तु त्वया स्वयमेव तस्याः कृते सुरहुः दत्तः।'(५६)
उभौ अश्वौ सा हृतौ, .
सा च तानि सख्ये समर्पयत्, ईश्वरानुकम्पया च।(57)
विवाह्य तां गृहम् आनयत्,
स्वर्गप्रसादेन च प्रतिज्ञां पूर्णं कृतवान्।(58)
(कविः कथयति) 'परिसमाप्तं खसखसपूर्णं चषकं देहि, .
'यत् संघर्षकाले मम साहाय्यं कर्तुं शक्नोति।(59)
'अथ च शत्रुताडयितुं विश्वसनीयम्।'
'एकेन घूंटेन अपि गजवत् भावः भवति।'(60)(11)
भगवान् एक एव विजयः सच्चे गुरोः |
आनन्दमयः, सुविधाप्रचुरता च युक्तः
पोषकः मुक्तिदाता च(१) ।
सः दयालुः आश्रयदाता च अस्ति
उदारः सर्वान् पृथिवीदिवौ च जानाति(२) ।
उच्छ्रितखैबरपर्वतेषु मया एकं कथा श्रुतम्
तत्र राहीम(3) इति नाम एकः पठानः ।
तस्य भार्या चन्द्रवत् मनोहरम् आसीत्
तस्याः दृष्टिः एव अनेकेषां राजपुत्राणां कृते वधात्मकः आसीत्(४) ।
वर्षा-ऋतुमेघ इव
तस्याः पलकयोः विद्युत्प्रवाहः आसीत् यः तान् (राजपुत्रान्) बाणवत् प्रहृतवान्(५) ।
तस्याः मुखात् कान्तिः तान् चन्द्रमपि विस्मर्तुं कृतवान्
सर्वेषां राजपुत्राणां सा वसन्तकाले उद्यानस्य प्रतिरूपः आसीत्(६) ।
तस्याः पलकाः धनुः इव युग्मिताः आसन्
ते च विपदां बाणान् निर्वहन्ति(७) ।
तस्याः दृष्टिः मद्यस्य आनन्दं ददाति स्म
निर्जनं च तथा पुष्पोद्यानानि(८) ।।
सा मनोहरसुन्दरी सर्वान् उत्तमतायाः मानदण्डान् अतिक्रान्तवती
ललितवती न संशयः किन्तु पुरातनचिन्तना(९) ।
तत्र एकः पठानः निवसति स्म
तस्मिन् एव स्थाने हसनखानः आह्वयत् तस्य विचारस्य बुद्धिः अत्यन्तं प्रौढा आसीत्(१०)
तौ परस्परं बहु प्रेम्णा आस्ताम्
यत् मजनुः (रोमियो) लैला च (जूलियट्) अपि तेषु ईर्ष्याम् अनुभविष्यन्ति स्म(११) ।
तेषु प्रेम्णः एतावत् तीव्रः अभवत्
लज्जास्तथा नियन्त्रणं नष्टा इति(१२) ।
सा तं एकान्ते गृहं आमन्त्रितवती
तं दृष्ट्वा च कामातिक्रान्ता(13)।
खादने पिबने च
द्वौ त्रिचतुर्मासौ गतौ तेषां कश्चित् शत्रुः स्वामिनं न्यवेदयत्(१४) ।
रहीमखान पठानः क्रोधेन उड्डीयत
गर्जन् च खड्गं स्कन्धात्(15) आकृष्य।
यदा तस्याः पतिः आगच्छति इति वार्ता प्राप्ता
तया तं पुरुषं खड्गेन(16) जघान।
सा तस्य मांसं कड़ाहीयां स्थापयति स्म
मसाला योजयित्वा वह्निं च स्थापयित्वा(17)
तत् पक्वं मांसं सा भर्तुः कृते सेवितवती
शेषेण सा भृत्यान्विनोदयामास(१८) ।