श्री दसम् ग्रन्थः

पुटः - 783


ਅਹੰਕਾਰਨੀ ਆਦਿ ਉਚਾਰੋ ॥
अहंकारनी आदि उचारो ॥

प्रथम उच्चारण 'अहनकर्णी' (शब्द)।

ਸੁਤ ਚਰ ਕਹਿ ਪਤਿ ਪਦ ਕਹੁ ਡਾਰੋ ॥
सुत चर कहि पति पद कहु डारो ॥

(ततः) 'सुत चार पति' इति शब्दान् योजयतु।

ਸਤ੍ਰੁ ਸਬਦ ਕੋ ਬਹੁਰਿ ਭਣਿਜੈ ॥
सत्रु सबद को बहुरि भणिजै ॥

ततः 'सत्रु' इति वचनम् ।

ਨਾਮ ਤੁਪਕ ਕੇ ਸਭ ਲਹਿ ਲਿਜੈ ॥੧੦੪੪॥
नाम तुपक के सभ लहि लिजै ॥१०४४॥

प्रथमं “अहमकारिणी” इति शब्दं वदन् “सत्चार-पति-शत्रु” इति शब्दान् उच्चारयित्वा तुपकस्य सर्वाणि नामानि ज्ञातव्यानि।१०४४।

ਪੀਅਣੀਣਿ ਆਦਿ ਉਚਾਰਣ ਕੀਜੈ ॥
पीअणीणि आदि उचारण कीजै ॥

प्रथमं 'पियानिनि' (नदीभूमि) (शब्दस्य) उच्चारणं कुर्वन्तु।

ਸੁਤ ਚਰ ਕਹਿ ਪਤਿ ਸਬਦ ਭਣੀਜੈ ॥
सुत चर कहि पति सबद भणीजै ॥

(ततः) 'सुत चार पति' इति शब्दान् योजयतु।

ਰਿਪੁ ਪਦ ਤਾ ਕੇ ਅੰਤਿ ਬਖਾਣਹੁ ॥
रिपु पद ता के अंति बखाणहु ॥

तस्य अन्ते 'रिपु' इति शब्दं पठन्तु।

ਸਭ ਸ੍ਰੀ ਨਾਮ ਤੁਪਕ ਕੇ ਜਾਣਹੁ ॥੧੦੪੫॥
सभ स्री नाम तुपक के जाणहु ॥१०४५॥

प्रथमं “पी-अनिन्” इति शब्दं वदन् “सत्चर-पति-रिपु” इति शब्दं उच्चारयित्वा तुपकस्य नामानि ज्ञातव्यम्।१०४५।

ਦੋਹਰਾ ॥
दोहरा ॥

दोहरा

ਧਿਖਣੀ ਆਦਿ ਬਖਾਨ ਕੈ ਰਿਪੁ ਪਦ ਅੰਤਿ ਉਚਾਰ ॥
धिखणी आदि बखान कै रिपु पद अंति उचार ॥

प्रथमं 'धिखानी' (सेना) पठन्तु (ततः) अन्ते 'रिपु' शब्दस्य उच्चारणं कुर्वन्तु।

ਸਭ ਸ੍ਰੀ ਨਾਮ ਤੁਫੰਗ ਕੇ ਲੀਜਹੁ ਸੁਕਬਿ ਸੁ ਧਾਰ ॥੧੦੪੬॥
सभ स्री नाम तुफंग के लीजहु सुकबि सु धार ॥१०४६॥

प्रथमं “पिखानी” इति शब्दं वदन् अन्ते “रिपु” इति शब्दं स्थापयित्वा तुपकस्य सर्वाणि नामानि सम्यक् ज्ञातव्यानि।१०४६।

ਮੇਧਣਿ ਆਦਿ ਉਚਾਰਿ ਕੈ ਰਿਪੁ ਪਦ ਕਹੀਐ ਅੰਤਿ ॥
मेधणि आदि उचारि कै रिपु पद कहीऐ अंति ॥

प्रथमं 'मेधनी' (सेना) (शब्द) उच्चारणं कृत्वा अन्ते 'रिपु' इति शब्दं वदन्तु।

ਸਭ ਸ੍ਰੀ ਨਾਮ ਤੁਫੰਗ ਕੇ ਨਿਕਸਤ ਚਲੈ ਅਨੰਤ ॥੧੦੪੭॥
सभ स्री नाम तुफंग के निकसत चलै अनंत ॥१०४७॥

प्रथमं मेधनीशब्दं वदन् अन्ते “रिपु” इति शब्दं उच्चारयित्वा तुपकस्य सर्वाणि नामानि निरन्तरं विकसितानि भवन्ति।१०४७।

ਸੇਮੁਖਿਨੀ ਸਬਦਾਦਿ ਕਹਿ ਅਰਿ ਪਦ ਅੰਤਿ ਬਖਾਨ ॥
सेमुखिनी सबदादि कहि अरि पद अंति बखान ॥

प्रथमं 'सेमुखिणी' इति शब्दं वदन्तु ततः अन्ते 'अरि' इति शब्दं वदन्तु।

ਸਕਲ ਤੁਪਕ ਕੇ ਨਾਮ ਏ ਲਹਿ ਲੀਜੋ ਬੁਧਿਵਾਨ ॥੧੦੪੮॥
सकल तुपक के नाम ए लहि लीजो बुधिवान ॥१०४८॥

आदौ “सेमुखानि” इति शब्दम् अन्ते च “अरि” इति वचनं वदन् हे पण्डिताः! तुपकस्य सर्वाणि नामानि विद्धि।१०४८।

ਆਦਿ ਮਨੀਖਨਿ ਸਬਦ ਕਹਿ ਰਿਪੁ ਪਦ ਬਹੁਰਿ ਉਚਾਰ ॥
आदि मनीखनि सबद कहि रिपु पद बहुरि उचार ॥

प्रथमं 'मणिखनि' (सेना) इति शब्दं वदन्तु ततः 'रिपु' इति शब्दस्य उच्चारणं कुर्वन्तु।

ਨਾਮ ਤੁਪਕ ਕੇ ਹੋਤ ਹੈ ਲੀਜਹੁ ਸੁਕਬਿ ਸੁ ਧਾਰ ॥੧੦੪੯॥
नाम तुपक के होत है लीजहु सुकबि सु धार ॥१०४९॥

प्रथमं “मणिखान” शब्दं तदनन्तरं “रिपु” शब्दं च वदन् तुपकस्य नामानि सम्यक् ज्ञात्वा।१०४९।

ਬੁਧਨੀ ਆਦਿ ਬਖਾਨ ਕੈ ਅੰਤਿ ਸਬਦ ਅਰਿ ਦੇਹੁ ॥
बुधनी आदि बखान कै अंति सबद अरि देहु ॥

प्रथमं 'बुधनी' (सेना) (शब्दः) इति वदन्तु अन्ते 'अरि' इति शब्दं योजयन्तु।

ਨਾਮ ਤੁਪਕ ਕੇ ਹੋਤ ਹੈ ਚੀਨ ਚਤੁਰ ਚਿਤਿ ਲੇਹੁ ॥੧੦੫੦॥
नाम तुपक के होत है चीन चतुर चिति लेहु ॥१०५०॥

आदौ “बुद्धिनि” इति वचनं अन्ते च “अरि” इति वचनं वदन् हे पण्डिताः! तुपकस्य नामानि परिचिनोतु।1050.

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਭਾਨੀ ਆਦਿ ਬਖਾਨਨ ਕੀਜੈ ॥
भानी आदि बखानन कीजै ॥

प्रथमं 'भनि' (सेना) (शब्द) पठन्तु।

ਰਿਪੁ ਪਦ ਤਾ ਕੇ ਅੰਤਿ ਭਣੀਜੈ ॥
रिपु पद ता के अंति भणीजै ॥

(ततः) तस्य अन्ते 'रिपु' इति शब्दं पठन्तु।

ਸਭ ਸ੍ਰੀ ਨਾਮ ਤੁਪਕ ਕੇ ਜਾਨਹੁ ॥
सभ स्री नाम तुपक के जानहु ॥

सर्वेषां बिन्दुनाम (तत्) विचार्यताम्।

ਯਾ ਮੈ ਭੇਦ ਕਛੂ ਨਹਿ ਮਾਨਹੁ ॥੧੦੫੧॥
या मै भेद कछू नहि मानहु ॥१०५१॥

आदौ भानीशब्दं ऋपुशब्दं च वदन् तुपकस्य सर्वाणि नामानि अविवेकेन ज्ञात्वा।१०५१।

ਦੋਹਰਾ ॥
दोहरा ॥

दोहरा

ਆਦਿ ਆਭਾਨੀ ਸਬਦ ਕਹਿ ਰਿਪੁ ਪਦ ਅੰਤਿ ਬਖਾਨ ॥
आदि आभानी सबद कहि रिपु पद अंति बखान ॥

प्रथमं 'भनि' (सेना) शब्दं वदन्तु ततः अन्ते 'रिपु' इति शब्दस्य उच्चारणं कुर्वन्तु।

ਨਾਮ ਸਕਲ ਸ੍ਰੀ ਤੁਪਕ ਕੇ ਲੀਜਹੁ ਸੁਕਬਿ ਪਛਾਨ ॥੧੦੫੨॥
नाम सकल स्री तुपक के लीजहु सुकबि पछान ॥१०५२॥

आदौ “अभानी” इति वचनं अन्ते च “रिपु” इति वचनं वदन्तु, किञ्चित् भेदं विना तुपकस्य नामानि ज्ञातव्यम्।१०५२।

ਅੜਿਲ ॥
अड़िल ॥

अरिल्

ਆਦਿ ਸੋਭਨੀ ਸਬਦ ਉਚਾਰਨ ਕੀਜੀਐ ॥
आदि सोभनी सबद उचारन कीजीऐ ॥

प्रथमं 'सोभनि' (सेना) शब्दस्य उच्चारणं कुर्वन्तु।

ਸਤ੍ਰੁ ਸਬਦ ਕੋ ਤਾ ਕੇ ਅੰਤਿ ਭਣੀਜੀਐ ॥
सत्रु सबद को ता के अंति भणीजीऐ ॥

तदन्ते 'सत्रु' इति वचनम् ।

ਸਕਲ ਤੁਪਕ ਕੇ ਨਾਮ ਚਤੁਰ ਜੀਅ ਜਾਨੀਐ ॥
सकल तुपक के नाम चतुर जीअ जानीऐ ॥

(तत्) सर्वेषां चतुरबिन्दूनां नाम उच्यते।

ਹੋ ਯਾ ਕੇ ਭੀਤਰ ਭੇਦ ਨੈਕੁ ਨਹੀ ਮਾਨੀਐ ॥੧੦੫੩॥
हो या के भीतर भेद नैकु नही मानीऐ ॥१०५३॥

प्रथमं “शोभनी” इति शब्दं वदन् अन्ते “शत्रु” इति शब्दं योजयित्वा किञ्चित् भेदं विना तुपकस्य नामानि ज्ञातव्यानि।१०५३।

ਪ੍ਰਭਾ ਧਰਨਿ ਮੁਖ ਤੇ ਸਬਦਾਦਿ ਬਖਾਨੀਐ ॥
प्रभा धरनि मुख ते सबदादि बखानीऐ ॥

प्रथमं मुखात् प्रभा धारणी (सेना) इति वचनं उच्चारयतु।

ਸਤ੍ਰੁ ਸਬਦ ਕੋ ਤਾ ਕੇ ਅੰਤਿ ਪ੍ਰਮਾਨੀਐ ॥
सत्रु सबद को ता के अंति प्रमानीऐ ॥

तस्य अन्ते 'सत्रु' इति शब्दं योजयतु।

ਤਾ ਤੇ ਉਤਰ ਤੁਪਕ ਕੋ ਨਾਮ ਭਨੀਜੀਐ ॥
ता ते उतर तुपक को नाम भनीजीऐ ॥

तस्य उपनाम तुपकस्य नाम भवति।

ਹੋ ਯਾ ਕੇ ਭੀਤਰ ਭੇਦ ਜਾਨ ਨਹੀ ਲੀਜੀਐ ॥੧੦੫੪॥
हो या के भीतर भेद जान नही लीजीऐ ॥१०५४॥

मुखात् प्रभाधारिशब्दं वदन् अन्ते शत्रुशब्दं योजयित्वा तुपकस्य नामानि स्वल्पान्तरं विना ज्ञातव्यम्।१०५४।

ਸੁਖਮਨਿ ਪਦ ਕੋ ਮੁਖ ਤੇ ਆਦਿ ਉਚਾਰੀਐ ॥
सुखमनि पद को मुख ते आदि उचारीऐ ॥

प्रथमं मुखात् सुखमणिः (सेना) इति शब्दस्य उच्चारः करणीयः ।

ਸਤ੍ਰੁ ਸਬਦ ਕੋ ਤਾ ਕੇ ਅੰਤਹਿ ਡਾਰੀਐ ॥
सत्रु सबद को ता के अंतहि डारीऐ ॥

तस्यान्ते शत्रुशब्दो योजयेत् ।

ਸਕਲ ਤੁਪਕ ਕੇ ਨਾਮ ਜਾਨ ਜੀਅ ਲੀਜੀਐ ॥
सकल तुपक के नाम जान जीअ लीजीऐ ॥

मनसि एकस्य बिन्दुस्य नाम (तत्) विचारयतु।

ਹੋ ਯਾ ਕੇ ਭੀਤਰ ਭੇਦ ਨੈਕੁ ਨਹੀ ਕੀਜੀਐ ॥੧੦੫੫॥
हो या के भीतर भेद नैकु नही कीजीऐ ॥१०५५॥

सुखमणिशब्दं वदतु ततः शत्रुशब्दं योजयित्वा तुपकस्य सर्वाणि नामानि अभेदं ज्ञातव्यानि।१०५५।

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਧੀਮਨਿ ਪਦ ਕੋ ਆਦਿ ਬਖਾਨਹੁ ॥
धीमनि पद को आदि बखानहु ॥

प्रथमं 'धिमणि' (सेना) पदं पठन्तु।

ਤਾ ਕੇ ਅੰਤਿ ਸਤ੍ਰੁ ਪਦ ਠਾਨਹੁ ॥
ता के अंति सत्रु पद ठानहु ॥

तस्य अन्ते 'सत्रु' इति शब्दं योजयतु।

ਸਰਬ ਤੁਪਕ ਕੇ ਨਾਮ ਲਹੀਜੈ ॥
सरब तुपक के नाम लहीजै ॥

सर्वबिन्दूनां नाम (तत्) विचारयतु।

ਯਾ ਮੈ ਭੇਦ ਨੈਕੁ ਨਹੀ ਕੀਜੈ ॥੧੦੫੬॥
या मै भेद नैकु नही कीजै ॥१०५६॥

आदौ धर्मं वचनं अन्ते शत्रुशब्दं वद, तुपकस्य सर्वाणि नामानि विज्ञात स्वल्पान्तरं विना।१०५६।

ਆਦਿ ਕ੍ਰਾਤਨੀ ਸਬਦ ਉਚਾਰੋ ॥
आदि क्रातनी सबद उचारो ॥

प्रथमं 'क्रान्तनी' (सेना) शब्दस्य उच्चारणं कुर्वन्तु।

ਤਾ ਕੇ ਅੰਤਿ ਸਤ੍ਰੁ ਪਦ ਡਾਰੋ ॥
ता के अंति सत्रु पद डारो ॥

तस्य अन्ते 'सत्रु' इति शब्दं योजयतु।

ਸਭ ਸ੍ਰੀ ਨਾਮ ਤੁਪਕ ਕੇ ਜਾਨਹੁ ॥
सभ स्री नाम तुपक के जानहु ॥

सर्वबिन्दूनां नाम (तत्) विचारयतु।