श्री दसम् ग्रन्थः

पुटः - 923


ਕਿਤੇ ਸੂਲ ਸੈਥੀ ਸੂਆ ਹਾਥ ਲੈ ਕੈ ॥
किते सूल सैथी सूआ हाथ लै कै ॥

कुत्रचित् सुला, सेहथी, सुआ च हस्ते

ਮੰਡੇ ਆਨਿ ਜੋਧਾ ਮਹਾ ਕੋਪ ਹ੍ਵੈ ਕੈ ॥੫੦॥
मंडे आनि जोधा महा कोप ह्वै कै ॥५०॥

शूरा योद्धा क्रोधेन घोरं युद्धं कुर्वन्ति। ५०.

ਫਰੀ ਧੋਪ ਖਾਡੇ ਲਏ ਫਾਸ ਐਸੀ ॥
फरी धोप खाडे लए फास ऐसी ॥

खण्डाः खड्गाः च धारिताः पाशः (पाशः) अस्य कृते कृतः

ਮਨੌ ਨਾਰਿ ਕੇ ਸਾਹੁ ਕੀ ਜੁਲਫ ਜੈਸੀ ॥
मनौ नारि के साहु की जुलफ जैसी ॥

यथा राज्ञः नारः भ्रामरी इव (कुण्डलदारः)।

ਕਰੀ ਮਤ ਕੀ ਭਾਤਿ ਮਾਰਤ ਬਿਹਾਰੈ ॥
करी मत की भाति मारत बिहारै ॥

(ते) मत्तगजः ('करी') इव हत्वा परिभ्रमन्ति स्म।

ਜਿਸੇ ਕੰਠਿ ਡਾਰੈ ਤਿਸੈ ਐਚ ਮਾਰੈ ॥੫੧॥
जिसे कंठि डारै तिसै ऐच मारै ॥५१॥

यस्य च कण्ठे क्षिपन्ति स्म, तं कर्षन्ति मारयन्ति स्म। ५१.

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਜਬ ਇਹ ਭਾਤਿ ਸਕਲ ਭਟ ਲਰੇ ॥
जब इह भाति सकल भट लरे ॥

यदा सर्वे योद्धा एवं युद्धं कुर्वन्ति स्म

ਟੂਕ ਟੂਕ ਰਨ ਮੈ ਹ੍ਵੈ ਪਰੇ ॥
टूक टूक रन मै ह्वै परे ॥

युद्धं कुर्वन्तः, कठिनं च युद्धं कुर्वन्तः, यदा ते पतिताः युद्धेषु छिन्नाः आसन्, ।

ਤਬ ਬਿਕ੍ਰਮ ਹਸਿ ਬੈਨ ਉਚਾਰੋ ॥
तब बिक्रम हसि बैन उचारो ॥

अथ विक्रमः हसन् उक्तवान्।

ਕਾਮਸੈਨ ਸੁਨੁ ਕਹਿਯੋ ਹਮਾਰੋ ॥੫੨॥
कामसैन सुनु कहियो हमारो ॥५२॥

बिक्रिमः अग्रे आगत्य स्मितं कृत्वा अवदत्-'कम देव, इदानीं शृणु मां,(52)

ਦੋਹਰਾ ॥
दोहरा ॥

दोहिरा

ਦੈ ਬੇਸ੍ਵਾ ਇਹ ਬਿਪ੍ਰ ਕੌ ਸੁਨੁ ਰੇ ਬਚਨ ਅਚੇਤ ॥
दै बेस्वा इह बिप्र कौ सुनु रे बचन अचेत ॥

'अहो मूर्ख, एतां वेश्याम् तस्मै ब्राह्मणाय समर्पयतु।'

ਬ੍ਰਿਥਾ ਜੁਝਾਰਤ ਕ੍ਯੋ ਕਟਕ ਏਕ ਨਟੀ ਕੇ ਹੇਤ ॥੫੩॥
ब्रिथा जुझारत क्यो कटक एक नटी के हेत ॥५३॥

'किमर्थं वेश्यानिमित्तं तव सैन्यं वधं कुरु।'(53)

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਕਾਮਸੈਨ ਤਿਹ ਕਹੀ ਨ ਕਰੀ ॥
कामसैन तिह कही न करी ॥

कामसेन् तस्य वचनं न स्वीकृतवान् ।

ਪੁਨਿ ਬਿਕ੍ਰਮ ਹਸਿ ਯਹੈ ਉਚਰੀ ॥
पुनि बिक्रम हसि यहै उचरी ॥

काम सेन् न श्रुतवान् बिक्रिमः च अवदत्।

ਹਮ ਤੁਮ ਲਰੈ ਕਪਟ ਤਜਿ ਦੋਈ ॥
हम तुम लरै कपट तजि दोई ॥

यत् वयं भवद्भिः च द्रोहेण युद्धं कुर्मः,

ਕੈ ਜੀਤੇ ਕੈ ਹਾਰੈ ਕੋਈ ॥੫੪॥
कै जीते कै हारै कोई ॥५४॥

'एकः विजयते वा हानिः वा, अधुना युद्धं कुर्मः।'(54)

ਅਪਨੀ ਅਪਨੇ ਹੀ ਸਿਰ ਲੀਜੈ ॥
अपनी अपने ही सिर लीजै ॥

अस्माकं युद्धं स्वयमेव गृह्णीमः

ਔਰਨ ਕੇ ਸਿਰ ਬ੍ਰਿਥਾ ਨ ਦੀਜੈ ॥
औरन के सिर ब्रिथा न दीजै ॥

'अस्माकं कलहं स्वयं समाप्तं कुर्मः, किमर्थं परानां शिरः आवर्तयामः।' 'कृते

ਬੈਠਿ ਬਿਗਾਰਿ ਆਪੁ ਜੋ ਕਰਿਯੈ ॥
बैठि बिगारि आपु जो करियै ॥

(वयं) स्वयं ये उपविश्य विकृताः, .

ਨਾਹਕ ਔਰ ਲੋਕ ਨਹਿ ਮਰਿਯੈ ॥੫੫॥
नाहक और लोक नहि मरियै ॥५५॥

अस्माकं कृते वयं परेषां प्राणहानिम् न कर्तव्यम्।'(55)

ਦੋਹਰਾ ॥
दोहरा ॥

दोहिरा

ਕਾਮਸੈਨ ਇਹ ਬਚਨ ਸੁਨਿ ਅਧਿਕ ਉਠਿਯੋ ਰਿਸ ਖਾਇ ॥
कामसैन इह बचन सुनि अधिक उठियो रिस खाइ ॥

एतत् श्रुत्वा काम सेनः क्रोधेन उड्डीयत,

ਅਪਨੌ ਤੁਰੈ ਧਵਾਇ ਕੈ ਬਿਕ੍ਰਮ ਲਯੋ ਬੁਲਾਇ ॥੫੬॥
अपनौ तुरै धवाइ कै बिक्रम लयो बुलाइ ॥५६॥

अश्वं द्रुतं कृत्वा बिक्रिं आव्हानं कृतवान् ।(५६)

ਕਾਮਸੈਨ ਐਸੇ ਕਹਿਯੋ ਸੂਰ ਸਾਮੁਹੇ ਜਾਇ ॥
कामसैन ऐसे कहियो सूर सामुहे जाइ ॥

काम सेन् सैनिकान् एवं सम्बोधितवान्,

ਝਾਗਿ ਸੈਹਥੀ ਬ੍ਰਿਣ ਕਰੈ ਤੌ ਤੂ ਬਿਕ੍ਰਮ ਸਰਾਇ ॥੫੭॥
झागि सैहथी ब्रिण करै तौ तू बिक्रम सराइ ॥५७॥

'अहं त्वां राजा बिक्रिं मन्ये यदि त्वं मां खड्गेन क्षतिं कर्तुं शक्नोषि।'(५७)

ਝਾਗਿ ਸੈਹਥੀ ਪੇਟ ਮਹਿ ਚਿਤ ਮਹਿ ਅਧਿਕ ਰਿਸਾਇ ॥
झागि सैहथी पेट महि चित महि अधिक रिसाइ ॥

(राजा कामसैनेन) उदरे सैहथीप्रहारं सोढ्य मनसि अतीव क्रुद्धः

ਆਨਿ ਕਟਾਰੀ ਕੋ ਕਿਯੋ ਕਾਮਸੈਨ ਕੋ ਘਾਇ ॥੫੮॥
आनि कटारी को कियो कामसैन को घाइ ॥५८॥

कामसैनः छूरेण क्षतिग्रस्तः अभवत् । ५८.

ਐਸੇ ਕੌ ਐਸੋ ਲਹਤ ਜਿਯਤ ਨ ਛਾਡਤ ਔਰ ॥
ऐसे कौ ऐसो लहत जियत न छाडत और ॥

Tlien ते परस्परं बलेन प्रहारं कृतवन्तः,

ਮਾਰਿ ਕਟਾਰੀ ਰਾਖਿਯੋ ਜਿਯਤ ਰਾਵ ਤਿਹ ਠੌਰ ॥੫੯॥
मारि कटारी राखियो जियत राव तिह ठौर ॥५९॥

खड्गं च प्रक्षिप्य रजं हत्वा ॥(५९)

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਜੀਤਿ ਤਾਹਿ ਸਭ ਸੈਨ ਬੁਲਾਈ ॥
जीति ताहि सभ सैन बुलाई ॥

तं जित्वा (बिक्रमः) सर्वसैन्यम् आहूतवान्।

ਭਾਤਿ ਭਾਤਿ ਕੀ ਬਜੀ ਬਧਾਈ ॥
भाति भाति की बजी बधाई ॥

विजयानन्तरं सः स्वसैन्यं संयोजयित्वा सौभाग्यस्य आदानप्रदानं कृतवान् ।

ਦੇਵਨ ਰੀਝਿ ਇਹੈ ਬਰੁ ਦਯੋ ॥
देवन रीझि इहै बरु दयो ॥

देवा प्रसीदित्वा वरमिदं ददौ |

ਬ੍ਰਣੀ ਹੁਤੋ ਅਬ੍ਰਣ ਹ੍ਵੈ ਗਯੋ ॥੬੦॥
ब्रणी हुतो अब्रण ह्वै गयो ॥६०॥

देवाः आशीर्वादवृष्टिं कृत्वा बिक्रिमस्य क्षतिः क्षीणः अभवत्।(60)

ਦੋਹਰਾ ॥
दोहरा ॥

दोहिरा

ਅਥਿਤ ਭੇਖ ਸਜਿ ਆਪੁ ਨ੍ਰਿਪ ਗਯੋ ਬਿਪ੍ਰ ਕੇ ਕਾਮ ॥
अथित भेख सजि आपु न्रिप गयो बिप्र के काम ॥

ब्राह्मणपुरोहितवेषं कृत्वा तत्र ययौ ।

ਜਹ ਕਾਮਾ ਲੋਟਤ ਹੁਤੀ ਲੈ ਮਾਧਵ ਕੋ ਨਾਮ ॥੬੧॥
जह कामा लोटत हुती लै माधव को नाम ॥६१॥

यत्र कामः मध्वनस्मृतौ लुठति स्म।

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਜਾਤੈ ਇਹੈ ਬਚਨ ਤਿਨ ਕਹਿਯੋ ॥
जातै इहै बचन तिन कहियो ॥

गच्छन् गच्छन् इमां वचनं उवाच

ਮਾਧਵ ਖੇਤ ਹੇਤ ਤਵ ਰਹਿਯੋ ॥
माधव खेत हेत तव रहियो ॥

राजा (बिक्रीम) तां अवदत् यत् युद्धे माध्वनः मृतः इति।

ਸੁਨਤ ਬਚਨ ਤਬ ਹੀ ਮਰਿ ਗਈ ॥
सुनत बचन तब ही मरि गई ॥

ततः (एतानि) वचनं श्रुत्वा (कमकन्दलः) मृतः।

ਨ੍ਰਿਪ ਲੈ ਇਹੈ ਖਬਰਿ ਦਿਜ ਦਈ ॥੬੨॥
न्रिप लै इहै खबरि दिज दई ॥६२॥

समाचारं श्रुत्वा सा तत्क्षणमेव अन्तिमं निःश्वासं गृहीतवती ततः राजा ब्राह्मणाय वार्ताम् दातुं अगच्छत्।(62)

ਯਹ ਬਚ ਜਬ ਸ੍ਰੋਨਨ ਸੁਨਿ ਲੀਨੋ ॥
यह बच जब स्रोनन सुनि लीनो ॥

यदा (मध्वनालः) एतां वार्तां श्रोत्रेण श्रुतवान्

ਪਲਕ ਏਕ ਮਹਿ ਪ੍ਰਾਨਹਿ ਦੀਨੋ ॥
पलक एक महि प्रानहि दीनो ॥

स्वकर्णद्वारा एतां वार्तां श्रुत्वा सः, तत्क्षणमेव, निःसृतः।

ਜਬ ਕੌਤਕ ਇਹ ਰਾਇ ਨਿਹਾਰਿਯੋ ॥
जब कौतक इह राइ निहारियो ॥

यदा राजा एतत् दुःखदं दृष्टवान्