कुत्रचित् सुला, सेहथी, सुआ च हस्ते
शूरा योद्धा क्रोधेन घोरं युद्धं कुर्वन्ति। ५०.
खण्डाः खड्गाः च धारिताः पाशः (पाशः) अस्य कृते कृतः
यथा राज्ञः नारः भ्रामरी इव (कुण्डलदारः)।
(ते) मत्तगजः ('करी') इव हत्वा परिभ्रमन्ति स्म।
यस्य च कण्ठे क्षिपन्ति स्म, तं कर्षन्ति मारयन्ति स्म। ५१.
चौपाई
यदा सर्वे योद्धा एवं युद्धं कुर्वन्ति स्म
युद्धं कुर्वन्तः, कठिनं च युद्धं कुर्वन्तः, यदा ते पतिताः युद्धेषु छिन्नाः आसन्, ।
अथ विक्रमः हसन् उक्तवान्।
बिक्रिमः अग्रे आगत्य स्मितं कृत्वा अवदत्-'कम देव, इदानीं शृणु मां,(52)
दोहिरा
'अहो मूर्ख, एतां वेश्याम् तस्मै ब्राह्मणाय समर्पयतु।'
'किमर्थं वेश्यानिमित्तं तव सैन्यं वधं कुरु।'(53)
चौपाई
कामसेन् तस्य वचनं न स्वीकृतवान् ।
काम सेन् न श्रुतवान् बिक्रिमः च अवदत्।
यत् वयं भवद्भिः च द्रोहेण युद्धं कुर्मः,
'एकः विजयते वा हानिः वा, अधुना युद्धं कुर्मः।'(54)
अस्माकं युद्धं स्वयमेव गृह्णीमः
'अस्माकं कलहं स्वयं समाप्तं कुर्मः, किमर्थं परानां शिरः आवर्तयामः।' 'कृते
(वयं) स्वयं ये उपविश्य विकृताः, .
अस्माकं कृते वयं परेषां प्राणहानिम् न कर्तव्यम्।'(55)
दोहिरा
एतत् श्रुत्वा काम सेनः क्रोधेन उड्डीयत,
अश्वं द्रुतं कृत्वा बिक्रिं आव्हानं कृतवान् ।(५६)
काम सेन् सैनिकान् एवं सम्बोधितवान्,
'अहं त्वां राजा बिक्रिं मन्ये यदि त्वं मां खड्गेन क्षतिं कर्तुं शक्नोषि।'(५७)
(राजा कामसैनेन) उदरे सैहथीप्रहारं सोढ्य मनसि अतीव क्रुद्धः
कामसैनः छूरेण क्षतिग्रस्तः अभवत् । ५८.
Tlien ते परस्परं बलेन प्रहारं कृतवन्तः,
खड्गं च प्रक्षिप्य रजं हत्वा ॥(५९)
चौपाई
तं जित्वा (बिक्रमः) सर्वसैन्यम् आहूतवान्।
विजयानन्तरं सः स्वसैन्यं संयोजयित्वा सौभाग्यस्य आदानप्रदानं कृतवान् ।
देवा प्रसीदित्वा वरमिदं ददौ |
देवाः आशीर्वादवृष्टिं कृत्वा बिक्रिमस्य क्षतिः क्षीणः अभवत्।(60)
दोहिरा
ब्राह्मणपुरोहितवेषं कृत्वा तत्र ययौ ।
यत्र कामः मध्वनस्मृतौ लुठति स्म।
चौपाई
गच्छन् गच्छन् इमां वचनं उवाच
राजा (बिक्रीम) तां अवदत् यत् युद्धे माध्वनः मृतः इति।
ततः (एतानि) वचनं श्रुत्वा (कमकन्दलः) मृतः।
समाचारं श्रुत्वा सा तत्क्षणमेव अन्तिमं निःश्वासं गृहीतवती ततः राजा ब्राह्मणाय वार्ताम् दातुं अगच्छत्।(62)
यदा (मध्वनालः) एतां वार्तां श्रोत्रेण श्रुतवान्
स्वकर्णद्वारा एतां वार्तां श्रुत्वा सः, तत्क्षणमेव, निःसृतः।
यदा राजा एतत् दुःखदं दृष्टवान्