श्री दसम् ग्रन्थः

पुटः - 968


ਸੁਧਿ ਮੈ ਹੁਤੇ ਬਿਸੁਧਿ ਹ੍ਵੈ ਗਏ ॥੧੮॥
सुधि मै हुते बिसुधि ह्वै गए ॥१८॥

'मद्यपानेन वयं मत्ताः इन्द्रियाणि च नष्टाः।(18)

ਮਦ ਸੌ ਨ੍ਰਿਪਤਿ ਭਏ ਮਤਵਾਰੇ ॥
मद सौ न्रिपति भए मतवारे ॥

मद्यमत्तः

ਖੇਲ ਕਾਜਿ ਗ੍ਰਿਹ ਓਰ ਪਧਾਰੇ ॥
खेल काजि ग्रिह ओर पधारे ॥

मद्येन अभिभूतः राजा मया सह प्रेम्णः कृते अग्रे आगतः ।

ਬਸਿ ਹ੍ਵੈ ਅਧਿਕ ਕਾਮ ਕੇ ਗਯੋ ॥
बसि ह्वै अधिक काम के गयो ॥

कामस्य अतिप्रसन्नतायाः कारणात्

ਮੇਰੋ ਹਾਥ ਹਾਥ ਗਹਿ ਲਯੋ ॥੧੯॥
मेरो हाथ हाथ गहि लयो ॥१९॥

'कन्दराधिकृतः हस्तं प्रसार्य बाहुं मम बाहुं गृहीतवान्।(19)

ਪਾਵ ਖਿਸਤ ਪੌਰਿਨ ਤੇ ਭਯੋ ॥
पाव खिसत पौरिन ते भयो ॥

सोपानं स्खलितवान्।

ਅਧਿਕ ਮਤ ਮੈਥੋ ਗਿਰਿ ਗਯੋ ॥
अधिक मत मैथो गिरि गयो ॥

'सोपानं स्खलितः भव, अतिमत्तः सन् मम अपि समूहात् बहिः स्खलितः।'

ਉਰ ਤੇ ਉਗਰਿ ਕਟਾਰੀ ਲਾਗੀ ॥
उर ते उगरि कटारी लागी ॥

खड्गः उत्प्लुत्य (तस्य) वक्षसि प्रहारं कृतवान्

ਤਾ ਤੇ ਦੇਹ ਰਾਵ ਜੂ ਤ੍ਯਾਗੀ ॥੨੦॥
ता ते देह राव जू त्यागी ॥२०॥

'तस्य खड्गः विनिबद्धः, आहतः, राजा च नष्टं निःश्वसति स्म।(20)

ਦੋਹਰਾ ॥
दोहरा ॥

दोहिरा

ਸੀੜਿਨ ਤੇ ਰਾਜਾ ਗਿਰਿਯੋ ਪਰਿਯੋ ਧਰਨਿ ਪਰ ਆਨਿ ॥
सीड़िन ते राजा गिरियो परियो धरनि पर आनि ॥

'त्बे राजा सोपानात् भूमौ पतितः आसीत्,

ਚੁਬੀ ਕਟਾਰੀ ਪੇਟ ਮੈ ਤਾ ਤੇ ਤਜਿਯੋ ਪ੍ਰਾਨ ॥੨੧॥
चुबी कटारी पेट मै ता ते तजियो प्रान ॥२१॥

'खड्गः च तस्य उदरं ऋजुं गतः, तं तत्क्षणमेव हत्वा।'(21)

ਚੌਪਈ ॥
चौपई ॥

चतुर्विंशतिः : १.

ਸਭਨ ਸੁਨਤ ਯੌ ਕਥਾ ਉਚਾਰੀ ॥
सभन सुनत यौ कथा उचारी ॥

चौपाई

ਜਮਧਰ ਵਹੈ ਬਹੁਰਿ ਉਰਿ ਮਾਰੀ ॥
जमधर वहै बहुरि उरि मारी ॥

एषा कथा सर्वेभ्यः कथिता खड्गं गृहीत्वा स्वहृदये निक्षिप्तवती ।

ਨ੍ਰਿਪ ਤ੍ਰਿਯ ਮਾਰਿ ਪ੍ਰਾਨ ਨਿਜੁ ਦੀਨੋ ॥
न्रिप त्रिय मारि प्रान निजु दीनो ॥

नृपं हत्वा प्राणान् त्यक्तवती सा ।

ਚਰਿਤ ਚੰਚਲਾ ਐਸੋ ਕੀਨੋ ॥੨੨॥
चरित चंचला ऐसो कीनो ॥२२॥

प्रधाना राणी राजं हत्वा ततः प्राणान् त्यक्तवान्।(22)(1)

ਇਤਿ ਸ੍ਰੀ ਚਰਿਤ੍ਰ ਪਖ੍ਯਾਨੇ ਤ੍ਰਿਯਾ ਚਰਿਤ੍ਰੇ ਮੰਤ੍ਰੀ ਭੂਪ ਸੰਬਾਦੇ ਇਕ ਸੌ ਤੇਰਹ ਚਰਿਤ੍ਰ ਸਮਾਪਤਮ ਸਤੁ ਸੁਭਮ ਸਤੁ ॥੧੧੩॥੨੨੦੭॥ਅਫਜੂੰ॥
इति स्री चरित्र पख्याने त्रिया चरित्रे मंत्री भूप संबादे इक सौ तेरह चरित्र समापतम सतु सुभम सतु ॥११३॥२२०७॥अफजूं॥

113 तमः दृष्टान्तः शुभच्रितरराजस्य च मन्त्रिणः च वार्तालापः, आशीर्वादेन सम्पन्नः। (११३)(२२०५) २.

ਸਵੈਯਾ ॥
सवैया ॥

सवैय्य

ਏਕ ਮਹਾ ਬਨ ਬੀਚ ਬਸੈ ਮੁਨਿ ਸ੍ਰਿੰਗ ਧਰੇ ਰਿਖ ਸ੍ਰਿੰਗ ਕਹਾਯੋ ॥
एक महा बन बीच बसै मुनि स्रिंग धरे रिख स्रिंग कहायो ॥

तत्र पूर्वं वने एकः ऋषिः निवसति स्म यः तस्य शिरसि शृङ्गं धारयति स्म, सः शृङ्गः इति प्रसिद्धः आसीत् ।

ਕੌਨਹੂੰ ਖ੍ਯਾਲ ਬਿਭਾਡਵ ਜੂ ਮ੍ਰਿਗਿਯਾ ਹੂੰ ਕੀ ਕੋਖਿਹੂੰ ਤੇ ਉਪਜਾਯੋ ॥
कौनहूं ख्याल बिभाडव जू म्रिगिया हूं की कोखिहूं ते उपजायो ॥

केचन चिन्तयन्ति स्म (प्रभवन्ति स्म) यत् हॉर्नी इत्यस्य पिता बिभण्डवः तं मृगस्य उदरेण प्राप्तवान् इति।

ਹੋਤ ਭਯੋ ਤਪਸੀ ਤਬ ਤੇ ਜਬ ਤੇ ਬੁਧਿ ਲੈ ਸੁਧਿ ਕੋ ਠਹਰਾਯੋ ॥
होत भयो तपसी तब ते जब ते बुधि लै सुधि को ठहरायो ॥

सः विवेकयुगं प्राप्य एव मुनिः जातः आसीत् ।

ਰੈਨਿ ਦਿਨਾ ਰਘੁਨਾਥ ਭਜੈ ਕਬਹੂੰ ਪੁਰ ਭੀਤਰ ਭੂਲ ਨ ਆਯੋ ॥੧॥
रैनि दिना रघुनाथ भजै कबहूं पुर भीतर भूल न आयो ॥१॥

अहोरात्रं ध्यात्वा न च नगरं न अप्रमत्तोऽपि ॥(१)

ਬੀਚ ਕਰੈ ਤਪਸ੍ਯਾ ਬਨ ਕੇ ਮੁਨਿ ਰਾਮ ਕੋ ਨਾਮੁ ਜਪੈ ਸੁਖੁ ਪਾਵੈ ॥
बीच करै तपस्या बन के मुनि राम को नामु जपै सुखु पावै ॥

कानने ध्यानं कृत्वा सः आनन्दं अनुभवति स्म ।

ਨ੍ਰਹਾਨ ਕਰੈ ਨਿਤ ਧ੍ਯਾਨ ਧਰੈ ਮੁਖ ਬੇਦ ਰਰੈ ਹਰਿ ਕੀ ਲਿਵ ਲਾਵੈ ॥
न्रहान करै नित ध्यान धरै मुख बेद ररै हरि की लिव लावै ॥

प्रतिदिनं सः आचमनानन्तरं वेदं वदति स्म, ईश्वरीयविमर्शेषु च आनन्दं करोति स्म ।

ਰੀਤਿ ਚਲੈ ਖਟ ਸਾਸਤ੍ਰਨ ਕੀ ਤਨ ਕਸਟ ਸਹੈ ਮਨ ਕੋ ਨ ਡੁਲਾਵੈ ॥
रीति चलै खट सासत्रन की तन कसट सहै मन को न डुलावै ॥

सः षड्शास्त्रान् अनुसृत्य यद्यपि शरीरतपः वहति स्म तथापि मनः कदापि व्यभिचरितुं न ददाति स्म।

ਭੂਖਿ ਪਿਆਸ ਲਗੈ ਜਬ ਹੀ ਤਬ ਕਾਨਨ ਤੇ ਚੁਨਿ ਕੈ ਫਲ ਖਾਵੈ ॥੨॥
भूखि पिआस लगै जब ही तब कानन ते चुनि कै फल खावै ॥२॥

क्षुधापिपासा च सति फलानि उद्धृत्य खादति स्म।(2)

ਕਾਲ ਬਿਤੀਤ ਭਯੋ ਇਹ ਰੀਤਿ ਪਰਿਯੋ ਦੁਰਭਿਛ ਤਹਾ ਸੁਨਿ ਪਾਯੋ ॥
काल बितीत भयो इह रीति परियो दुरभिछ तहा सुनि पायो ॥

बहुकालः गतः, यदा श्रूयते, दुर्भिक्षः प्रवृत्तः।

ਬੀਜ ਰਹਿਯੋ ਨਹਿ ਏਕ ਤਹਾ ਸਭ ਲੋਕ ਕਨੇਕਨ ਕੌ ਤਰਸਾਯੋ ॥
बीज रहियो नहि एक तहा सभ लोक कनेकन कौ तरसायो ॥

न किमपि खाद्यं अवशिष्टम् आसीत्, जनाः एकस्य अपि गुटिकायाः अपि तृष्णां कर्तुं आरब्धवन्तः ।

ਜੇਤੇ ਪੜੇ ਬਹੁ ਬਿਪ੍ਰ ਹੁਤੇ ਤਿਨ ਕੌ ਤਬ ਹੀ ਨ੍ਰਿਪ ਬੋਲਿ ਪਠਾਯੋ ॥
जेते पड़े बहु बिप्र हुते तिन कौ तब ही न्रिप बोलि पठायो ॥

आहूय राजा सर्वान् ब्राह्मणान् पण्डितान् अपृच्छत्।

ਕੌਨ ਕੁਕਾਜ ਕਿਯੋ ਕਹੋ ਮੈ ਜਿਹ ਤੇ ਭ੍ਰਿਤ ਲੋਕਨ ਜੀਵ ਨ ਪਾਯੋ ॥੩॥
कौन कुकाज कियो कहो मै जिह ते भ्रित लोकन जीव न पायो ॥३॥

'किं पापं मया ब्रूहि यत् मम विषयः न जीवितुं शक्नोति।'(3)

ਰਾਜ ਕਹੀ ਜਬ ਯੌ ਤਿਨ ਕੌ ਤਬ ਬਿਪ੍ਰ ਸਭੈ ਇਹ ਭਾਤਿ ਉਚਾਰੇ ॥
राज कही जब यौ तिन कौ तब बिप्र सभै इह भाति उचारे ॥

राजस्य प्रश्ने ते सर्वे प्रतिवदन्ति स्म,

ਰੀਤ ਚਲੌ ਰਜਨੀਤਨ ਕੀ ਤੁਮ ਕੋਊ ਨ ਦੇਖਿਯੋ ਪਾਪ ਤਿਹਾਰੇ ॥
रीत चलौ रजनीतन की तुम कोऊ न देखियो पाप तिहारे ॥

'त्वं वंशानुसारं शासनं कृतवान्, न च पापं कृतवान्।'

ਸਿੰਮ੍ਰਿਤ ਮੈ ਖਟ ਸਾਸਤ੍ਰ ਮੈ ਸਭ ਹੂੰ ਮਿਲ ਕ੍ਰੋਰਿ ਬਿਚਾਰ ਬਿਚਾਰੇ ॥
सिंम्रित मै खट सासत्र मै सभ हूं मिल क्रोरि बिचार बिचारे ॥

'सिमृतीनां षड्शास्त्राणां च परामर्शं कृत्वा सर्वे ब्राह्मणाः एतत् निष्कर्षं प्राप्तवन्तः।'

ਸ੍ਰਿੰਗੀ ਰਿਖੀਸਨ ਆਏ ਤਵਾਲਯ ਯਾਹੀ ਚੁਭੈ ਚਿਤ ਬਾਤ ਹਮਾਰੇ ॥੪॥
स्रिंगी रिखीसन आए तवालय याही चुभै चित बात हमारे ॥४॥

'अस्माभिः चिन्तितम् यत् भवतः गृहे शृङ्गा ऋखी आमन्त्रिता भवेत्।(4)

ਜੌ ਚਿਤ ਬੀਚ ਰੁਚੈ ਮਹਾਰਾਜ ਬੁਲਾਇ ਕੈ ਮਾਨਸ ਸੋਈ ਪਠੈਯੈ ॥
जौ चित बीच रुचै महाराज बुलाइ कै मानस सोई पठैयै ॥

'यदि आपका पूज्य माननीय, उचित सोचें, कुछ कैसे, बिभन्दव रिखी,

ਕੌਨੇ ਉਪਾਇ ਬਿਭਾਡਵ ਕੋ ਸੁਤ ਯਾ ਪੁਰ ਬੀਥਨ ਮੈ ਬਹਿਰੈਯੈ ॥
कौने उपाइ बिभाडव को सुत या पुर बीथन मै बहिरैयै ॥

नगरं आशीर्वादं दत्त्वा परिभ्रमितुं आमन्त्रितः स्यात्।

ਦੇਸ ਬਸੈ ਫਿਰਿ ਕਾਲ ਨਸੈ ਚਿਤ ਭੀਤਰ ਸਾਚ ਇਹੈ ਠਹਿਰੈਯੈ ॥
देस बसै फिरि काल नसै चित भीतर साच इहै ठहिरैयै ॥

'सत्यं यदि अस्मिन् देशे निवसति तर्हि दुर्भिक्षं नष्टं भविष्यति।'

ਜੌ ਨਹਿ ਆਵੈ ਤੋ ਪੂਤ ਭਿਜਾਇ ਕਿ ਆਪਨ ਜਾਇ ਉਤਾਇਲ ਲ੍ਯੈਯੈ ॥੫॥
जौ नहि आवै तो पूत भिजाइ कि आपन जाइ उताइल ल्यैयै ॥५॥

'यदि स्वयं आगन्तुं न शक्नोति तदा पुत्रं प्रेषयितुं प्रार्थितः स्यात्'(5)

ਸੋਰਠਾ ॥
सोरठा ॥

सोरथः

ਭ੍ਰਿਤ ਮਿਤ ਪੂਤ ਪਠਾਇ ਰਾਜਾ ਅਤਿ ਹਾਯਲ ਭਯੋ ॥
भ्रित मित पूत पठाइ राजा अति हायल भयो ॥

अत्यन्तदुःखितः राजः मित्राणि पुत्रान् बहूनि च ।

ਆਪਨਹੂੰ ਲਪਟਾਇ ਚਰਨ ਰਹਿਯੋ ਆਯੋ ਨ ਮੁਨਿ ॥੬॥
आपनहूं लपटाइ चरन रहियो आयो न मुनि ॥६॥

सः स्वयं पादयोः पतितः, न तु मुनिः अङ्गीकृतवान्।(6)

ਸਵੈਯਾ ॥
सवैया ॥

सवैय्य

ਬੈਠਿ ਬਿਚਾਰ ਕੀਯੋ ਸਭ ਲੋਗਨ ਕੌਨ ਉਪਾਇ ਕਹੋ ਅਬ ਕੀਜੈ ॥
बैठि बिचार कीयो सभ लोगन कौन उपाइ कहो अब कीजै ॥

ततः सर्वे जनाः परितः समागत्य 'किं कर्तव्यम्' इति चिन्तयन्ति स्म ।

ਆਪਹਿ ਜਾਇ ਥਕਿਯੋ ਹਮਰੋ ਨ੍ਰਿਪ ਸੋ ਰਿਖਿ ਤੌ ਅਜਹੂੰ ਨਹਿ ਭੀਜੈ ॥
आपहि जाइ थकियो हमरो न्रिप सो रिखि तौ अजहूं नहि भीजै ॥

राजेन स्वयमेव बहु प्रयत्नः कृतः, परन्तु ऋषिः अनुमोदनं कर्तुं न शक्तवान्,

ਜੋ ਤਿਹ ਲ੍ਯਾਇ ਬੁਲਾਇ ਯਹਾ ਤਿਹ ਕੌ ਯਹ ਦੇਸ ਦੁਧਾ ਕਰਿ ਦੀਜੈ ॥
जो तिह ल्याइ बुलाइ यहा तिह कौ यह देस दुधा करि दीजै ॥

(सः अवदत्) यः कश्चित् शरीरं तं आगन्तुं प्रेरयति, अहं तस्मै मम राज्यस्य अर्धं दास्यामि।'

ਯਾ ਤੇ ਲਜਾਇ ਸਬੋ ਗ੍ਰਿਹ ਆਇ ਮੁਨੀ ਸੁਖ ਪਾਇ ਸਭੈ ਤਪੁ ਛੀਜੈ ॥੭॥
या ते लजाइ सबो ग्रिह आइ मुनी सुख पाइ सभै तपु छीजै ॥७॥

(जनाः चिन्तयन्ति स्म) 'लज्जितः (अनुनयितुं न शक्नुवन्) रजः गृहे निरुद्धः अस्ति, अधुना वयं सर्वे ऋषिम् आनेतुं प्रयत्नशीलाः भविष्यामः।'(7)

ਪਾਤ੍ਰ ਸਰੂਪ ਹੁਤੀ ਤਿਹ ਠੌਰ ਸੋਊ ਚਲਿ ਕੈ ਨ੍ਰਿਪ ਕੇ ਗ੍ਰਿਹ ਆਈ ॥
पात्र सरूप हुती तिह ठौर सोऊ चलि कै न्रिप के ग्रिह आई ॥

तत्र एकः सुन्दरी वेश्या निवसति स्म; सा राजस्य प्रासादम् आगता।