'मद्यपानेन वयं मत्ताः इन्द्रियाणि च नष्टाः।(18)
मद्यमत्तः
मद्येन अभिभूतः राजा मया सह प्रेम्णः कृते अग्रे आगतः ।
कामस्य अतिप्रसन्नतायाः कारणात्
'कन्दराधिकृतः हस्तं प्रसार्य बाहुं मम बाहुं गृहीतवान्।(19)
सोपानं स्खलितवान्।
'सोपानं स्खलितः भव, अतिमत्तः सन् मम अपि समूहात् बहिः स्खलितः।'
खड्गः उत्प्लुत्य (तस्य) वक्षसि प्रहारं कृतवान्
'तस्य खड्गः विनिबद्धः, आहतः, राजा च नष्टं निःश्वसति स्म।(20)
दोहिरा
'त्बे राजा सोपानात् भूमौ पतितः आसीत्,
'खड्गः च तस्य उदरं ऋजुं गतः, तं तत्क्षणमेव हत्वा।'(21)
चतुर्विंशतिः : १.
चौपाई
एषा कथा सर्वेभ्यः कथिता खड्गं गृहीत्वा स्वहृदये निक्षिप्तवती ।
नृपं हत्वा प्राणान् त्यक्तवती सा ।
प्रधाना राणी राजं हत्वा ततः प्राणान् त्यक्तवान्।(22)(1)
113 तमः दृष्टान्तः शुभच्रितरराजस्य च मन्त्रिणः च वार्तालापः, आशीर्वादेन सम्पन्नः। (११३)(२२०५) २.
सवैय्य
तत्र पूर्वं वने एकः ऋषिः निवसति स्म यः तस्य शिरसि शृङ्गं धारयति स्म, सः शृङ्गः इति प्रसिद्धः आसीत् ।
केचन चिन्तयन्ति स्म (प्रभवन्ति स्म) यत् हॉर्नी इत्यस्य पिता बिभण्डवः तं मृगस्य उदरेण प्राप्तवान् इति।
सः विवेकयुगं प्राप्य एव मुनिः जातः आसीत् ।
अहोरात्रं ध्यात्वा न च नगरं न अप्रमत्तोऽपि ॥(१)
कानने ध्यानं कृत्वा सः आनन्दं अनुभवति स्म ।
प्रतिदिनं सः आचमनानन्तरं वेदं वदति स्म, ईश्वरीयविमर्शेषु च आनन्दं करोति स्म ।
सः षड्शास्त्रान् अनुसृत्य यद्यपि शरीरतपः वहति स्म तथापि मनः कदापि व्यभिचरितुं न ददाति स्म।
क्षुधापिपासा च सति फलानि उद्धृत्य खादति स्म।(2)
बहुकालः गतः, यदा श्रूयते, दुर्भिक्षः प्रवृत्तः।
न किमपि खाद्यं अवशिष्टम् आसीत्, जनाः एकस्य अपि गुटिकायाः अपि तृष्णां कर्तुं आरब्धवन्तः ।
आहूय राजा सर्वान् ब्राह्मणान् पण्डितान् अपृच्छत्।
'किं पापं मया ब्रूहि यत् मम विषयः न जीवितुं शक्नोति।'(3)
राजस्य प्रश्ने ते सर्वे प्रतिवदन्ति स्म,
'त्वं वंशानुसारं शासनं कृतवान्, न च पापं कृतवान्।'
'सिमृतीनां षड्शास्त्राणां च परामर्शं कृत्वा सर्वे ब्राह्मणाः एतत् निष्कर्षं प्राप्तवन्तः।'
'अस्माभिः चिन्तितम् यत् भवतः गृहे शृङ्गा ऋखी आमन्त्रिता भवेत्।(4)
'यदि आपका पूज्य माननीय, उचित सोचें, कुछ कैसे, बिभन्दव रिखी,
नगरं आशीर्वादं दत्त्वा परिभ्रमितुं आमन्त्रितः स्यात्।
'सत्यं यदि अस्मिन् देशे निवसति तर्हि दुर्भिक्षं नष्टं भविष्यति।'
'यदि स्वयं आगन्तुं न शक्नोति तदा पुत्रं प्रेषयितुं प्रार्थितः स्यात्'(5)
सोरथः
अत्यन्तदुःखितः राजः मित्राणि पुत्रान् बहूनि च ।
सः स्वयं पादयोः पतितः, न तु मुनिः अङ्गीकृतवान्।(6)
सवैय्य
ततः सर्वे जनाः परितः समागत्य 'किं कर्तव्यम्' इति चिन्तयन्ति स्म ।
राजेन स्वयमेव बहु प्रयत्नः कृतः, परन्तु ऋषिः अनुमोदनं कर्तुं न शक्तवान्,
(सः अवदत्) यः कश्चित् शरीरं तं आगन्तुं प्रेरयति, अहं तस्मै मम राज्यस्य अर्धं दास्यामि।'
(जनाः चिन्तयन्ति स्म) 'लज्जितः (अनुनयितुं न शक्नुवन्) रजः गृहे निरुद्धः अस्ति, अधुना वयं सर्वे ऋषिम् आनेतुं प्रयत्नशीलाः भविष्यामः।'(7)
तत्र एकः सुन्दरी वेश्या निवसति स्म; सा राजस्य प्रासादम् आगता।