श्री दसम् ग्रन्थः

पुटः - 878


ਬਡੇ ਰਾਜ ਕੀ ਦੁਹਿਤਾ ਸੋਹੈ ॥
बडे राज की दुहिता सोहै ॥

(सा) महाराजस्य पुत्री आसीत्।

ਜਾ ਸਮ ਅਵਰ ਨ ਦੂਸਰ ਕੋ ਹੈ ॥੧॥
जा सम अवर न दूसर को है ॥१॥

बृहद्राजस्य कन्या सा च तस्याः सदृशः अन्यः नासीत् ।(१)

ਤਿਨ ਸੁੰਦਰ ਇਕ ਪੁਰਖ ਨਿਹਾਰਾ ॥
तिन सुंदर इक पुरख निहारा ॥

सः एकं सुन्दरं पुरुषं दृष्टवान्।

ਕਾਮ ਬਾਨ ਤਾ ਕੇ ਤਨ ਮਾਰਾ ॥
काम बान ता के तन मारा ॥

सा एकं सुन्दरं पुरुषं दृष्ट्वा कामदेवबाणः तस्याः शरीरेण गतः।

ਨਿਰਖਿ ਸਜਨ ਕੀ ਛਬਿ ਉਰਝਾਈ ॥
निरखि सजन की छबि उरझाई ॥

(तस्य) सौन्दर्यं दृष्ट्वा सज्जनः (मित्रः) उलझितः अभवत्।

ਪਠੈ ਸਹਚਰੀ ਲਯੋ ਬੁਲਾਈ ॥੨॥
पठै सहचरी लयो बुलाई ॥२॥

तस्य तेजसा फसिता सा च तं निमन्त्रयितुं स्वदासीं प्रेषितवती।(2)

ਕਾਮ ਕੇਲ ਤਿਹ ਸੰਗ ਕਮਾਯੋ ॥
काम केल तिह संग कमायो ॥

तेन सह क्रीडति स्म

ਭਾਤਿ ਭਾਤਿ ਸੋ ਗਰੇ ਲਗਾਯੋ ॥
भाति भाति सो गरे लगायो ॥

सा तस्य सह मैथुनं कृत्वा विविधानि मैथुनक्रीडाः कृतवती ।

ਰਾਤ੍ਰਿ ਦੋ ਪਹਰ ਬੀਤੇ ਸੋਏ ॥
रात्रि दो पहर बीते सोए ॥

रात्रौ द्वौ वादने निद्रां कुर्वन्तु

ਚਿਤ ਕੇ ਦੁਹੂੰ ਸਕਲ ਦੁਖ ਖੋਏ ॥੩॥
चित के दुहूं सकल दुख खोए ॥३॥

प्रहरद्वयं गतं रात्रिं पुनः विभ्रमन्ति स्म।(3)

ਸੋਵਤ ਉਠੈ ਬਹੁਰਿ ਰਤਿ ਮਾਨੈ ॥
सोवत उठै बहुरि रति मानै ॥

निद्राद् जागृत्य पुनः संयोजितम्।

ਰਹੀ ਰੈਨਿ ਜਬ ਘਰੀ ਪਛਾਨੈ ॥
रही रैनि जब घरी पछानै ॥

ते निद्राद् उत्थाय प्रेम्णा कुर्वन्ति स्म। यदा एक-घटिका अवशिष्टा आसीत्।,

ਆਪੁ ਚੇਰਿਯਹਿ ਜਾਇ ਜਗਾਵੈ ॥
आपु चेरियहि जाइ जगावै ॥

अतः (सः) स्वयं गत्वा दासीं जागृतवान्

ਤਿਹ ਸੰਗ ਦੈ ਉਹਿ ਧਾਮ ਪਠਾਵੈ ॥੪॥
तिह संग दै उहि धाम पठावै ॥४॥

दासी तान् जागृत्य गृहं प्रति सह गच्छति स्म।(4)

ਇਹ ਬਿਧਿ ਸੋ ਤਿਹ ਰੋਜ ਬੁਲਾਵੈ ॥
इह बिधि सो तिह रोज बुलावै ॥

सा तं प्रतिदिनं एवम् आह्वयति स्म

ਅੰਤ ਰਾਤ੍ਰਿ ਕੇ ਧਾਮ ਪਠਾਵੈ ॥
अंत रात्रि के धाम पठावै ॥

एवं सा महिला प्रतिदिनं तं आहूय दिवसविरामसमये पुनः प्रेषयति स्म ।

ਲਪਟਿ ਲਪਟਿ ਤਾ ਸੋ ਰਤਿ ਮਾਨੈ ॥
लपटि लपटि ता सो रति मानै ॥

सा तेन सह रतिम् आचरति स्म ।

ਭੇਦ ਔਰ ਕੋਊ ਪੁਰਖ ਨ ਜਾਨੈ ॥੫॥
भेद और कोऊ पुरख न जानै ॥५॥

सा पूर्णरात्रौ मैथुनं करोति स्म, अन्यः शरीरः अपि न विवेचयति स्म।(5)

ਏਕ ਦਿਵਸ ਤਿਹ ਲਿਯਾ ਬੁਲਾਈ ॥
एक दिवस तिह लिया बुलाई ॥

एकदा (सः) तत् (मित्रम्) आहूतवान्।

ਕਾਮ ਕੇਲ ਕਰਿ ਦਯੋ ਉਠਾਈ ॥
काम केल करि दयो उठाई ॥

एकदा सा तं आहूय यौनक्रीडायाः अनन्तरं तं गन्तुं आज्ञापितवती।

ਚੇਰੀ ਕਹ ਨਿੰਦ੍ਰਾ ਅਤਿ ਭਈ ॥
चेरी कह निंद्रा अति भई ॥

दासी अतीव निद्रालुः आसीत्,

ਸੋਇ ਰਹੀ ਤਿਹ ਸੰਗ ਨ ਗਈ ॥੬॥
सोइ रही तिह संग न गई ॥६॥

दासी गभीरनिद्रायां तस्य सह गन्तुं न शक्नोति स्म।(6)

ਚੇਰੀ ਬਿਨਾ ਜਾਰ ਹੂੰ ਧਾਯੋ ॥
चेरी बिना जार हूं धायो ॥

मित्रं दासीं विना प्रस्थितवान्

ਚੌਕੀ ਹੁਤੀ ਤਹਾ ਚਲਿ ਆਯੋ ॥
चौकी हुती तहा चलि आयो ॥

कान्ती दासीं विना स्थानं त्यक्त्वा यत्र प्रहरणाः स्थापिताः आसन् तत्र आगतः।

ਤਾ ਕੋ ਕਾਲ ਪਹੂੰਚ੍ਯੋ ਆਈ ॥
ता को काल पहूंच्यो आई ॥

तस्य आह्वानम् आगतं आसीत् ।

ਤਿਨ ਮੂਰਖ ਕਛੁ ਬਾਤ ਨ ਪਾਈ ॥੭॥
तिन मूरख कछु बात न पाई ॥७॥

तस्य दुर्कालः आगतः आसीत् किन्तु सः मूर्खः रहस्यं न गृहीतवान्।(7)

ਦੋਹਰਾ ॥
दोहरा ॥

दोहिरा

ਕੋ ਹੈ ਰੇ ਤੈ ਕਹ ਚਲਾ ਹ੍ਯਾਂ ਆਯੋ ਕਿਹ ਕਾਜ ॥
को है रे तै कह चला ह्यां आयो किह काज ॥

प्रहरणकाः पृष्टवन्तः यत् सः कः कुत्र गच्छति इति।

ਯਹ ਤਿਹ ਬਾਤ ਨ ਸਹਿ ਸਕ੍ਯੋ ਚਲਾ ਤੁਰਤੁ ਦੈ ਭਾਜ ॥੮॥
यह तिह बात न सहि सक्यो चला तुरतु दै भाज ॥८॥

सः उत्तरं दातुं न शक्तवान्, पलायनं च आरब्धवान्।(8) .

ਤਿਨੈ ਹਟਾਵੈ ਜ੍ਵਾਬ ਦੈ ਚੇਰੀ ਹੁਤੀ ਨ ਸਾਥ ॥
तिनै हटावै ज्वाब दै चेरी हुती न साथ ॥

यदि दासी तेन सह स्यात् तर्हि सा प्रत्युवाच ।

ਧਾਇ ਪਰੇ ਤੇ ਚੋਰ ਕਹਿ ਗਹਿ ਲੀਨਾ ਤਿਹ ਹਾਥ ॥੯॥
धाइ परे ते चोर कहि गहि लीना तिह हाथ ॥९॥

किन्तु इदानीं प्रहरकः तं अनुसृत्य हस्तात् गृहीतवान्।(9)

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਚਲੀ ਖਬਰ ਰਾਨੀ ਪਹਿ ਆਈ ॥
चली खबर रानी पहि आई ॥

(अस्य घटनायाः) वार्ता राज्ञ्याः समीपं प्राप्तवती।

ਬੈਠੀ ਕਹਾ ਕਾਲ ਕੀ ਖਾਈ ॥
बैठी कहा काल की खाई ॥

प्रसारिता अफवाः रानीम् अवाप्तवती, सा च नरकं प्रति धक्कायमानः इति अनुभवति स्म ।

ਤੁਮਰੋ ਮੀਤ ਚੋਰ ਕਰਿ ਗਹਿਯੋ ॥
तुमरो मीत चोर करि गहियो ॥

तव मित्रं चोरत्वेन (रक्षकैः) गृहीतः अस्ति

ਸਭਹੂੰ ਭੇਦ ਤੁਹਾਰੋ ਲਹਿਯੋ ॥੧੦॥
सभहूं भेद तुहारो लहियो ॥१०॥

'तव प्रेमी चोर इति लेबलं कृत्वा गृहीतः, तव सर्वाणि रहस्यानि प्रकाशितानि भविष्यन्ति।'(१०)

ਰਾਨੀ ਹਾਥ ਹਾਥ ਸੌ ਮਾਰਿਯੋ ॥
रानी हाथ हाथ सौ मारियो ॥

रानी हस्तौ ताडयति स्म

ਕੇਸ ਪੇਸ ਸੋ ਜੂਟ ਉਪਾਰਿਯੋ ॥
केस पेस सो जूट उपारियो ॥

राणी निराशा हस्तौ प्रहृत्य केशान् आकृष्य ।

ਜਾ ਦਿਨ ਪਿਯ ਪ੍ਯਾਰੇ ਬਿਛੁਰਾਹੀ ॥
जा दिन पिय प्यारे बिछुराही ॥

यस्मिन् दिने प्रयाति प्रियः ।

ਤਾ ਸਮ ਦੁਖ ਜਗ ਦੂਸਰ ਨਾਹੀ ॥੧੧॥
ता सम दुख जग दूसर नाही ॥११॥

यस्मिन् दिने सहचरः अपहृतः भवति, तस्मिन् दिने सः दिवसः अत्यन्तं दुःखदः भवति।( 11)

ਦੋਹਰਾ ॥
दोहरा ॥

दोहिरा

ਲੋਕ ਲਾਜ ਕੇ ਤ੍ਰਾਸ ਤੇ ਤਾਹਿ ਨ ਸਕੀ ਬਚਾਇ ॥
लोक लाज के त्रास ते ताहि न सकी बचाइ ॥

सामाजिक अपमानं परिहरितुं सा स्वप्रेमत्यागं कृत्वा तं तारयितुं न शक्नोति स्म,

ਮੀਤ ਪ੍ਰੀਤ ਤਜਿ ਕੈ ਹਨਾ ਸਤੁਦ੍ਰਵ ਦਯੋ ਬਹਾਇ ॥੧੨॥
मीत प्रीत तजि कै हना सतुद्रव दयो बहाइ ॥१२॥

हतः च सत्लुजनद्यां क्षिप्तः।(12)

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਕਹਿਯੋ ਕਿ ਯਹ ਨ੍ਰਿਪ ਬਧ ਕਹ ਆਯੋ ॥
कहियो कि यह न्रिप बध कह आयो ॥

(एतत् राज्ञी अङ्गीकृतवती) यत् सः राज्ञः वधार्थम् आगतः इति।

ਇਹ ਪੂਛਹੁ ਤੁਹਿ ਕਵਨ ਪਠਾਯੋ ॥
इह पूछहु तुहि कवन पठायो ॥

सा सर्वशरीरं ज्ञापयितुं अवदत् यत् सः राजानं वधार्थम् आगतः इति।

ਮਾਰਿ ਤੁਰਤੁ ਤਹਿ ਨਦੀ ਬਹਾਯੋ ॥
मारि तुरतु तहि नदी बहायो ॥

तं नदीयां क्षिप्तवन्तः।

ਭੇਦ ਦੂਸਰੇ ਪੁਰਖ ਨ ਪਾਯੋ ॥੧੩॥
भेद दूसरे पुरख न पायो ॥१३॥

हतः तस्य शरीरं नद्यां प्रक्षालितं रहस्यं च अप्रकटितम्।(13)(1)

ਇਤਿ ਸ੍ਰੀ ਚਰਿਤ੍ਰ ਪਖ੍ਯਾਨੇ ਤ੍ਰਿਯਾ ਚਰਿਤ੍ਰੇ ਮੰਤ੍ਰੀ ਭੂਪ ਸੰਬਾਦੇ ਤ੍ਰਿਪਨੋ ਚਰਿਤ੍ਰ ਸਮਾਪਤਮ ਸਤੁ ਸੁਭਮ ਸਤੁ ॥੫੩॥੧੦੦੪॥ਅਫਜੂੰ॥
इति स्री चरित्र पख्याने त्रिया चरित्रे मंत्री भूप संबादे त्रिपनो चरित्र समापतम सतु सुभम सतु ॥५३॥१००४॥अफजूं॥

त्रयोपञ्चाशत्तमः शुभच्रितराणां दृष्टान्तः राजमन्त्रीसंवादः, आशीर्वादेन सम्पन्नः। (५३)(१००४) ९.

ਦੋਹਰਾ ॥
दोहरा ॥

दोहिरा

ਮੰਤ੍ਰੀ ਕਥਾ ਸਤਾਇਸੀ ਦੁਤਿਯ ਕਹੀ ਨ੍ਰਿਪ ਸੰਗ ॥
मंत्री कथा सताइसी दुतिय कही न्रिप संग ॥

मन्त्रिणा त्रयोपञ्चाशत् कथा कथिता आसीत्।

ਸੁ ਕਬਿ ਰਾਮ ਔਰੈ ਚਲੀ ਤਬ ਹੀ ਕਥਾ ਪ੍ਰਸੰਗ ॥੧॥
सु कबि राम औरै चली तब ही कथा प्रसंग ॥१॥

इदानीं यथा कविः रामः वदति, अन्यकथामाला आरभ्यते।(1)

ਤ੍ਰਿਤਿਯਾ ਮੰਤ੍ਰੀ ਯੌ ਕਹੀ ਸੁਨਹੁ ਕਥਾ ਮਮ ਨਾਥ ॥
त्रितिया मंत्री यौ कही सुनहु कथा मम नाथ ॥

तदा मन्त्री व्याख्यातवान् - 'कथां शृणु स्वामिन्' इति।

ਇਸਤ੍ਰੀ ਕਹ ਚਰਿਤ੍ਰ ਇਕ ਕਹੋ ਤੁਹਾਰੇ ਸਾਥ ॥੨॥
इसत्री कह चरित्र इक कहो तुहारे साथ ॥२॥

इदानीं स्त्रियाः छितरं कथयामि।(2)

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਚਾਭਾ ਜਾਟ ਹਮਾਰੇ ਰਹੈ ॥
चाभा जाट हमारे रहै ॥

(एकः) चम्भा जाट् अस्माभिः सह निवसति स्म।

ਜਾਤਿ ਜਾਟ ਤਾ ਕੀ ਜਗ ਕਹੈ ॥
जाति जाट ता की जग कहै ॥

चन्भा जाट् अत्र निवसति स्म; सः जाट् (कृषकः) इति जगति प्रसिद्धः आसीत्,

ਕਾਧਲ ਤਾ ਕੀ ਤ੍ਰਿਯ ਸੌ ਰਹਈ ॥
काधल ता की त्रिय सौ रहई ॥

कन्धलः नाम कश्चित् स्वपत्न्या सह निवसति स्म,

ਬਾਲ ਮਤੀ ਕਹ ਸੁ ਕਛੁ ਨ ਕਹਈ ॥੩॥
बाल मती कह सु कछु न कहई ॥३॥

कन्धलः नामकः पुरुषः स्वपत्न्याः अनुसरणं करोति स्म किन्तु सः तां कदापि निरीक्षितुं न शक्तवान् ।(३)

ਦੋਹਰਾ ॥
दोहरा ॥

दोहिरा

ਏਕ ਚਛੁ ਤਾ ਕੇ ਰਹੈ ਮੁਖ ਕੁਰੂਪ ਕੇ ਸਾਥ ॥
एक चछु ता के रहै मुख कुरूप के साथ ॥

तस्य एकमेव नेत्रम् आसीत्, अतः तस्य मुखं कुरूपं दृश्यते स्म ।

ਬਾਲ ਮਤੀ ਕੋ ਭਾਖਈ ਬਿਹਸਿ ਆਪੁ ਕੋ ਨਾਥੁ ॥੪॥
बाल मती को भाखई बिहसि आपु को नाथु ॥४॥

बाल मतिः तं सर्वदा हर्षेण सम्भाष्य स्वगुरु इति आह्वयत्।(4)

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਰੈਨਿ ਭਈ ਕਾਧਲ ਤਹ ਆਵਤ ॥
रैनि भई काधल तह आवत ॥

रात्रौ कन्धलः तत्र आगच्छति स्म

ਲੈ ਜਾਘੈ ਦੋਊ ਭੋਗ ਕਮਾਵਤ ॥
लै जाघै दोऊ भोग कमावत ॥

रात्रौ कन्धलः आगच्छति स्म, ते च यौनक्रीडायां प्रवृत्ताः भवन्ति स्म।

ਕਛੁਕ ਜਾਗਿ ਜਬ ਪਾਵ ਡੁਲਾਵੈ ॥
कछुक जागि जब पाव डुलावै ॥

यदा (पतिः) जागृत्य केचन पादाः चालितवान्

ਦ੍ਰਿਗ ਪਰ ਹਾਥ ਰਾਖਿ ਤ੍ਰਿਯ ਜਾਵੈ ॥੫॥
द्रिग पर हाथ राखि त्रिय जावै ॥५॥

यदि पतिः जागरति स्म तर्हि सा तस्य नेत्रयोः उपरि हस्तं स्थापयति स्म।(5)

ਹਾਥ ਧਰੇ ਰਜਨੀ ਜੜ ਜਾਨੈ ॥
हाथ धरे रजनी जड़ जानै ॥

हस्तं धारयित्वा सः मूर्खरात्रिम् ('राजनी') इति मन्यते स्म ।

ਸੋਇ ਰਹੈ ਨਹਿ ਕਛੂ ਬਖਾਨੈ ॥
सोइ रहै नहि कछू बखानै ॥

नेत्रेषु हस्तं कृत्वा सः मूर्खः चिन्तयन् सुप्तः भवति स्म, तथापि रात्रौ समयः आसीत्।

ਇਕ ਦਿਨ ਨਿਰਖਿ ਜਾਰ ਕੋ ਧਾਯੋ ॥
इक दिन निरखि जार को धायो ॥

एकस्मिन् दिने (सः स्त्रियाः) मित्रं गच्छन्तं दृष्टवान्

ਏਕ ਚਛੁ ਅਤਿ ਕੋਪ ਜਗਾਯੋ ॥੬॥
एक चछु अति कोप जगायो ॥६॥

एकदा कान्तं गच्छन्तं दृष्ट्वा एकनेत्रान्धः क्रुद्धः उड्डीयत।(6)

ਦੋਹਰਾ ॥
दोहरा ॥

दोहिरा