(सा) महाराजस्य पुत्री आसीत्।
बृहद्राजस्य कन्या सा च तस्याः सदृशः अन्यः नासीत् ।(१)
सः एकं सुन्दरं पुरुषं दृष्टवान्।
सा एकं सुन्दरं पुरुषं दृष्ट्वा कामदेवबाणः तस्याः शरीरेण गतः।
(तस्य) सौन्दर्यं दृष्ट्वा सज्जनः (मित्रः) उलझितः अभवत्।
तस्य तेजसा फसिता सा च तं निमन्त्रयितुं स्वदासीं प्रेषितवती।(2)
तेन सह क्रीडति स्म
सा तस्य सह मैथुनं कृत्वा विविधानि मैथुनक्रीडाः कृतवती ।
रात्रौ द्वौ वादने निद्रां कुर्वन्तु
प्रहरद्वयं गतं रात्रिं पुनः विभ्रमन्ति स्म।(3)
निद्राद् जागृत्य पुनः संयोजितम्।
ते निद्राद् उत्थाय प्रेम्णा कुर्वन्ति स्म। यदा एक-घटिका अवशिष्टा आसीत्।,
अतः (सः) स्वयं गत्वा दासीं जागृतवान्
दासी तान् जागृत्य गृहं प्रति सह गच्छति स्म।(4)
सा तं प्रतिदिनं एवम् आह्वयति स्म
एवं सा महिला प्रतिदिनं तं आहूय दिवसविरामसमये पुनः प्रेषयति स्म ।
सा तेन सह रतिम् आचरति स्म ।
सा पूर्णरात्रौ मैथुनं करोति स्म, अन्यः शरीरः अपि न विवेचयति स्म।(5)
एकदा (सः) तत् (मित्रम्) आहूतवान्।
एकदा सा तं आहूय यौनक्रीडायाः अनन्तरं तं गन्तुं आज्ञापितवती।
दासी अतीव निद्रालुः आसीत्,
दासी गभीरनिद्रायां तस्य सह गन्तुं न शक्नोति स्म।(6)
मित्रं दासीं विना प्रस्थितवान्
कान्ती दासीं विना स्थानं त्यक्त्वा यत्र प्रहरणाः स्थापिताः आसन् तत्र आगतः।
तस्य आह्वानम् आगतं आसीत् ।
तस्य दुर्कालः आगतः आसीत् किन्तु सः मूर्खः रहस्यं न गृहीतवान्।(7)
दोहिरा
प्रहरणकाः पृष्टवन्तः यत् सः कः कुत्र गच्छति इति।
सः उत्तरं दातुं न शक्तवान्, पलायनं च आरब्धवान्।(8) .
यदि दासी तेन सह स्यात् तर्हि सा प्रत्युवाच ।
किन्तु इदानीं प्रहरकः तं अनुसृत्य हस्तात् गृहीतवान्।(9)
चौपाई
(अस्य घटनायाः) वार्ता राज्ञ्याः समीपं प्राप्तवती।
प्रसारिता अफवाः रानीम् अवाप्तवती, सा च नरकं प्रति धक्कायमानः इति अनुभवति स्म ।
तव मित्रं चोरत्वेन (रक्षकैः) गृहीतः अस्ति
'तव प्रेमी चोर इति लेबलं कृत्वा गृहीतः, तव सर्वाणि रहस्यानि प्रकाशितानि भविष्यन्ति।'(१०)
रानी हस्तौ ताडयति स्म
राणी निराशा हस्तौ प्रहृत्य केशान् आकृष्य ।
यस्मिन् दिने प्रयाति प्रियः ।
यस्मिन् दिने सहचरः अपहृतः भवति, तस्मिन् दिने सः दिवसः अत्यन्तं दुःखदः भवति।( 11)
दोहिरा
सामाजिक अपमानं परिहरितुं सा स्वप्रेमत्यागं कृत्वा तं तारयितुं न शक्नोति स्म,
हतः च सत्लुजनद्यां क्षिप्तः।(12)
चौपाई
(एतत् राज्ञी अङ्गीकृतवती) यत् सः राज्ञः वधार्थम् आगतः इति।
सा सर्वशरीरं ज्ञापयितुं अवदत् यत् सः राजानं वधार्थम् आगतः इति।
तं नदीयां क्षिप्तवन्तः।
हतः तस्य शरीरं नद्यां प्रक्षालितं रहस्यं च अप्रकटितम्।(13)(1)
त्रयोपञ्चाशत्तमः शुभच्रितराणां दृष्टान्तः राजमन्त्रीसंवादः, आशीर्वादेन सम्पन्नः। (५३)(१००४) ९.
दोहिरा
मन्त्रिणा त्रयोपञ्चाशत् कथा कथिता आसीत्।
इदानीं यथा कविः रामः वदति, अन्यकथामाला आरभ्यते।(1)
तदा मन्त्री व्याख्यातवान् - 'कथां शृणु स्वामिन्' इति।
इदानीं स्त्रियाः छितरं कथयामि।(2)
चौपाई
(एकः) चम्भा जाट् अस्माभिः सह निवसति स्म।
चन्भा जाट् अत्र निवसति स्म; सः जाट् (कृषकः) इति जगति प्रसिद्धः आसीत्,
कन्धलः नाम कश्चित् स्वपत्न्या सह निवसति स्म,
कन्धलः नामकः पुरुषः स्वपत्न्याः अनुसरणं करोति स्म किन्तु सः तां कदापि निरीक्षितुं न शक्तवान् ।(३)
दोहिरा
तस्य एकमेव नेत्रम् आसीत्, अतः तस्य मुखं कुरूपं दृश्यते स्म ।
बाल मतिः तं सर्वदा हर्षेण सम्भाष्य स्वगुरु इति आह्वयत्।(4)
चौपाई
रात्रौ कन्धलः तत्र आगच्छति स्म
रात्रौ कन्धलः आगच्छति स्म, ते च यौनक्रीडायां प्रवृत्ताः भवन्ति स्म।
यदा (पतिः) जागृत्य केचन पादाः चालितवान्
यदि पतिः जागरति स्म तर्हि सा तस्य नेत्रयोः उपरि हस्तं स्थापयति स्म।(5)
हस्तं धारयित्वा सः मूर्खरात्रिम् ('राजनी') इति मन्यते स्म ।
नेत्रेषु हस्तं कृत्वा सः मूर्खः चिन्तयन् सुप्तः भवति स्म, तथापि रात्रौ समयः आसीत्।
एकस्मिन् दिने (सः स्त्रियाः) मित्रं गच्छन्तं दृष्टवान्
एकदा कान्तं गच्छन्तं दृष्ट्वा एकनेत्रान्धः क्रुद्धः उड्डीयत।(6)
दोहिरा