कतिपयदिनानि व्यतीतानि ऋषिः रहस्यं ज्ञात्वा विषादं कृत्वा शिरः कम्पितवान्।(20)
अथ मुनिः अतीव क्रुद्धः शापं च गतः |
शापमाहूय मुनिस्तदा इन्द्रस्य शरीरं योनिप्रचुरं कृतवान्।
(इन्द्रशापेन) तस्य शरीरे तिलसहस्राणि (स्त्रीयोनिचिह्नानि) प्रादुर्भूताः।
अत्यन्तलज्जितः शक्रः सहस्रशरीरेण वने प्रस्थितवान्।(21)
दोहिरा
अथ तां स्त्रियं शप्तवान् तादृशं नीचं छृतारम्।
पाषाणप्रतिमारूपेण परिणता चत्वारि युगानि तत्र स्थिता इति।(22)(1)
राजा मन्त्री च शुभच्रितरसंवादस्य ११५तमः दृष्टान्तः, आशीर्वादेन सम्पन्नः। (११५)(२२५९) २.
भुजंग प्रियत छून्द
सुन्द अप्सुण्ड् इति द्वौ विशालौ दिग्गजौ विकसितौ ।
सन्धः अप्सन्धः च द्वौ महान् पिशाचौ आस्ताम्; त्रयः अपि डोमेनाः तान् नमस्कृतवन्तः।
बहु तपः कृत्वा शिवं प्रीणयन्ति स्म
अत्यन्तं ध्यानं कृत्वा शिवात् वरं लब्धं यत् तेषां वधः न शक्यः इति।(1)
चौपाई
रुद्रः प्रसन्नः सन् उवाच (तेषां)।
शिवः तेभ्यः वचनं दत्तवान् यत् तेषां समाप्तिः न भवितुं शक्नोति,
यदि भवन्तः परस्परं कलहं कुर्वन्ति
'यदि तु परस्परं युद्धं कुर्वन्ति स्म तर्हि मृत्युक्षेत्रं गमिष्यन्ति स्म।'(2)
महारुद्राद् वरं प्राप्ते यदा |
तादृशं वरं प्राप्य ते सर्वान् जनान् उपेक्षन्ते स्म ।
(तेषां) दृष्ट्या कोऽपि देवः आरोहति,
यदि ते कञ्चित् पिशाचम् आगच्छन्ति स्म तर्हि सः जीवितः न गमिष्यति स्म।(3)
एवं (देवाभ्यां ददौ) महादुःखम्
एतत्सर्वं महाकोलाहलं कृत्वा सर्वे जनाः प्रजापतिं ब्रह्माम् अययुः |
विश्वकर्मा नाम ब्रह्मा
ब्रह्मा तं देवं विष्क्रमं (इञ्जिनीयरिङ्गदेवं) आहूय किञ्चित् उपायं दातुं निश्चितवान्।(4)
विश्वकर्मा प्रति ब्रह्मा ने कहा
अद्य तादृशां स्त्रियं सृजतु इति ब्रह्मा विष्क्रमं पृष्टवान् ।
यथा अन्यः कोऽपि सुन्दरः नास्ति।
तस्याः सदृशः पूर्वं कोऽपि नासीत् इति।(5)
दोहिरा
विश्वकर्मा एतानि वचनानि श्रुत्वा तत्क्षणमेव गृहं गतः
विष्क्रमेण स्त्रियं सृष्टा, यस्याः सौन्दर्यं न अतिक्रान्तम्।(6)
विश्वकर्मा अमितरूपस्य निधि इव स्त्रियाः निर्माणं कृतवान् ।
यः तां दृष्ट्वा परमशान्तः ब्रह्मचारी न स्थातुं शक्नोति स्म।(7)
तस्याः आकर्षणं दृष्ट्वा समग्राः महिलाः चिन्तिताः अभवन्,
यदि तस्याः दर्शनेन तेषां पतयः तान् त्यक्त्वा गच्छेयुः।(8)
सा महिला स्वस्य प्रोफाइलं सुन्दरं कृत्वा ।
शीघ्रं ठनेसरं नाम स्थानं प्रति गतः।(9)
सा तत्र प्राप्ता यत्र तेषां (पिशाचानां) उद्यानम् आसीत्।
तां दृष्ट्वा देवाः पिशाचाः च भ्रान्तौ निमग्नाः।(10)
चौपाई
उद्याने भ्रमन्तीं (तां) स्त्रियं दृष्ट्वा
यदा सा उद्यानं प्रविष्टा तदा तौ अहङ्कारौ सभाद् बहिः आगतौ ।
ते गत्वा तिलोत्माम् आगताः
तिलोतमाम् उपसृत्य विवाहे कांक्षौ तौ ॥(११)
सुन्दः (विशालः) उक्तवान् यत् अहं तं विवाहयिष्यामि इति।