श्री दसम् ग्रन्थः

पुटः - 972


ਅਤਿ ਹੀ ਰਿਸਿ ਕੈ ਨਿਜੁ ਸੀਸੁ ਧੁਨ੍ਰਯੋ ॥੨੦॥
अति ही रिसि कै निजु सीसु धुन्रयो ॥२०॥

कतिपयदिनानि व्यतीतानि ऋषिः रहस्यं ज्ञात्वा विषादं कृत्वा शिरः कम्पितवान्।(20)

ਤਬ ਹੀ ਰਿਸਿ ਕੈ ਰਿਖਿ ਸ੍ਰਾਪ ਦਿਯੋ ॥
तब ही रिसि कै रिखि स्राप दियो ॥

अथ मुनिः अतीव क्रुद्धः शापं च गतः |

ਸੁਰ ਨਾਯਕ ਕੌ ਭਗਵਾਨ ਕਿਯੋ ॥
सुर नायक कौ भगवान कियो ॥

शापमाहूय मुनिस्तदा इन्द्रस्य शरीरं योनिप्रचुरं कृतवान्।

ਭਗ ਤਾਹਿ ਸਹੰਸ੍ਰ ਭਏ ਤਨ ਮੈ ॥
भग ताहि सहंस्र भए तन मै ॥

(इन्द्रशापेन) तस्य शरीरे तिलसहस्राणि (स्त्रीयोनिचिह्नानि) प्रादुर्भूताः।

ਤ੍ਰਿਦਸੇਸ ਲਜਾਇ ਰਹਿਯੋ ਮਨ ਮੈ ॥੨੧॥
त्रिदसेस लजाइ रहियो मन मै ॥२१॥

अत्यन्तलज्जितः शक्रः सहस्रशरीरेण वने प्रस्थितवान्।(21)

ਦੋਹਰਾ ॥
दोहरा ॥

दोहिरा

ਸ੍ਰਾਪ ਦਿਯੈ ਤ੍ਰਿਯ ਕੌ ਬਹੁਰਿ ਜੋ ਤੈ ਕਿਯੋ ਚਰਿਤ੍ਰ ॥
स्राप दियै त्रिय कौ बहुरि जो तै कियो चरित्र ॥

अथ तां स्त्रियं शप्तवान् तादृशं नीचं छृतारम्।

ਤੈ ਪਾਹਨ ਕੀ ਚਾਰਿ ਜੁਗ ਹੋਹਿ ਸਿਲਾ ਅਪਵਿਤ੍ਰ ॥੨੨॥
तै पाहन की चारि जुग होहि सिला अपवित्र ॥२२॥

पाषाणप्रतिमारूपेण परिणता चत्वारि युगानि तत्र स्थिता इति।(22)(1)

ਇਤਿ ਸ੍ਰੀ ਚਰਿਤ੍ਰ ਪਖ੍ਯਾਨੇ ਤ੍ਰਿਯਾ ਚਰਿਤ੍ਰੇ ਮੰਤ੍ਰੀ ਭੂਪ ਸੰਬਾਦੇ ਇਕ ਸੌ ਪੰਦ੍ਰਹਵੋ ਚਰਿਤ੍ਰ ਸਮਾਪਤਮ ਸਤੁ ਸੁਭਮ ਸਤੁ ॥੧੧੫॥੨੨੬੧॥ਅਫਜੂੰ॥
इति स्री चरित्र पख्याने त्रिया चरित्रे मंत्री भूप संबादे इक सौ पंद्रहवो चरित्र समापतम सतु सुभम सतु ॥११५॥२२६१॥अफजूं॥

राजा मन्त्री च शुभच्रितरसंवादस्य ११५तमः दृष्टान्तः, आशीर्वादेन सम्पन्नः। (११५)(२२५९) २.

ਭੁਜੰਗ ਪ੍ਰਯਾਤ ਛੰਦ ॥
भुजंग प्रयात छंद ॥

भुजंग प्रियत छून्द

ਬਢੈ ਸੁੰਦ ਅਪਸੁੰਦ ਦ੍ਵੈ ਦੈਤ ਭਾਰੀ ॥
बढै सुंद अपसुंद द्वै दैत भारी ॥

सुन्द अप्सुण्ड् इति द्वौ विशालौ दिग्गजौ विकसितौ ।

ਕਰੈ ਤੀਨਹੂੰ ਲੋਕ ਜਿਨ ਕੌ ਜੁਹਾਰੀ ॥
करै तीनहूं लोक जिन कौ जुहारी ॥

सन्धः अप्सन्धः च द्वौ महान् पिशाचौ आस्ताम्; त्रयः अपि डोमेनाः तान् नमस्कृतवन्तः।

ਮਹਾ ਕੈ ਤਪਸ੍ਯਾ ਸਿਵੈ ਸੋ ਰਿਝਾਯੋ ॥
महा कै तपस्या सिवै सो रिझायो ॥

बहु तपः कृत्वा शिवं प्रीणयन्ति स्म

ਮਰੈ ਨਾਹਿ ਮਾਰੈ ਯਹੈ ਦਾਨ ਪਾਯੋ ॥੧॥
मरै नाहि मारै यहै दान पायो ॥१॥

अत्यन्तं ध्यानं कृत्वा शिवात् वरं लब्धं यत् तेषां वधः न शक्यः इति।(1)

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਰੀਝਿ ਰੁਦ੍ਰ ਯੌ ਬਚਨ ਉਚਾਰੇ ॥
रीझि रुद्र यौ बचन उचारे ॥

रुद्रः प्रसन्नः सन् उवाच (तेषां)।

ਤੁਮ ਨਹਿ ਮਰੋ ਕਿਸੂ ਤੇ ਮਾਰੇ ॥
तुम नहि मरो किसू ते मारे ॥

शिवः तेभ्यः वचनं दत्तवान् यत् तेषां समाप्तिः न भवितुं शक्नोति,

ਜੌ ਆਪਸ ਮੈ ਰਾਰਿ ਬਢੈਹੋ ॥
जौ आपस मै रारि बढैहो ॥

यदि भवन्तः परस्परं कलहं कुर्वन्ति

ਤੌ ਜਮ ਕੇ ਘਰ ਕੋ ਦੋਊ ਜੈਹੋ ॥੨॥
तौ जम के घर को दोऊ जैहो ॥२॥

'यदि तु परस्परं युद्धं कुर्वन्ति स्म तर्हि मृत्युक्षेत्रं गमिष्यन्ति स्म।'(2)

ਮਹਾ ਰੁਦ੍ਰ ਤੇ ਜਬ ਬਰੁ ਪਾਯੋ ॥
महा रुद्र ते जब बरु पायो ॥

महारुद्राद् वरं प्राप्ते यदा |

ਸਭ ਲੋਕਨ ਚਿਤ ਤੇ ਬਿਸਰਾਯੋ ॥
सभ लोकन चित ते बिसरायो ॥

तादृशं वरं प्राप्य ते सर्वान् जनान् उपेक्षन्ते स्म ।

ਜੋ ਕੋਊ ਦੇਵ ਦ੍ਰਿਸਟਿ ਮੈ ਆਵੈ ॥
जो कोऊ देव द्रिसटि मै आवै ॥

(तेषां) दृष्ट्या कोऽपि देवः आरोहति,

ਜਿਯ ਲੈ ਕੇ ਫਿਰ ਜਾਨ ਨ ਪਾਵੈ ॥੩॥
जिय लै के फिर जान न पावै ॥३॥

यदि ते कञ्चित् पिशाचम् आगच्छन्ति स्म तर्हि सः जीवितः न गमिष्यति स्म।(3)

ਐਸੀ ਭਾਤਿ ਬਹੁਤ ਦੁਖ ਦਏ ॥
ऐसी भाति बहुत दुख दए ॥

एवं (देवाभ्यां ददौ) महादुःखम्

ਦੇਵ ਸਭੈ ਬ੍ਰਹਮਾ ਪੈ ਗਏ ॥
देव सभै ब्रहमा पै गए ॥

एतत्सर्वं महाकोलाहलं कृत्वा सर्वे जनाः प्रजापतिं ब्रह्माम् अययुः |

ਬਿਸੁਕਰਮਹਿ ਬਿਧਿ ਬੋਲਿ ਪਠਾਯੋ ॥
बिसुकरमहि बिधि बोलि पठायो ॥

विश्वकर्मा नाम ब्रह्मा

ਇਹੈ ਮੰਤ੍ਰ ਕੋ ਸਾਰ ਪਕਾਯੋ ॥੪॥
इहै मंत्र को सार पकायो ॥४॥

ब्रह्मा तं देवं विष्क्रमं (इञ्जिनीयरिङ्गदेवं) आहूय किञ्चित् उपायं दातुं निश्चितवान्।(4)

ਬਿਸੁਕਰਮਾ ਪ੍ਰਤਿ ਬਿਧਹਿ ਉਚਾਰੋ ॥
बिसुकरमा प्रति बिधहि उचारो ॥

विश्वकर्मा प्रति ब्रह्मा ने कहा

ਏਕ ਤ੍ਰਿਯਹਿ ਤੁਮ ਆਜੁ ਸਵਾਰੋ ॥
एक त्रियहि तुम आजु सवारो ॥

अद्य तादृशां स्त्रियं सृजतु इति ब्रह्मा विष्क्रमं पृष्टवान् ।

ਰੂਪਵਤੀ ਜਾ ਸਮ ਨਹਿ ਕੋਈ ॥
रूपवती जा सम नहि कोई ॥

यथा अन्यः कोऽपि सुन्दरः नास्ति।

ਐਸੀ ਕਰੋ ਸੁੰਦਰੀ ਸੋਈ ॥੫॥
ऐसी करो सुंदरी सोई ॥५॥

तस्याः सदृशः पूर्वं कोऽपि नासीत् इति।(5)

ਦੋਹਰਾ ॥
दोहरा ॥

दोहिरा

ਬਿਸੁਕਰਮਾ ਇਹ ਬਚਨ ਸੁਨਿ ਧਾਮ ਗਯੋ ਤਿਹ ਕਾਲ ॥
बिसुकरमा इह बचन सुनि धाम गयो तिह काल ॥

विश्वकर्मा एतानि वचनानि श्रुत्वा तत्क्षणमेव गृहं गतः

ਤੁਰਤ ਬਨਾਇ ਤਿਲੋਤਮਹਿ ਆਨਿਯੋ ਤਹਾ ਉਤਾਲ ॥੬॥
तुरत बनाइ तिलोतमहि आनियो तहा उताल ॥६॥

विष्क्रमेण स्त्रियं सृष्टा, यस्याः सौन्दर्यं न अतिक्रान्तम्।(6)

ਬਿਸੁਕਰਮਾ ਅਬਲਾ ਕਰੀ ਅਮਿਤੁ ਰੂਪ ਨਿਧਿ ਸੋਇ ॥
बिसुकरमा अबला करी अमितु रूप निधि सोइ ॥

विश्वकर्मा अमितरूपस्य निधि इव स्त्रियाः निर्माणं कृतवान् ।

ਜੋ ਹੇਰੈ ਰੀਝੈ ਵਹੈ ਜਤੀ ਨ ਕਹਿਯਤ ਕੋਇ ॥੭॥
जो हेरै रीझै वहै जती न कहियत कोइ ॥७॥

यः तां दृष्ट्वा परमशान्तः ब्रह्मचारी न स्थातुं शक्नोति स्म।(7)

ਅਮਿਤ ਰੂਪ ਤਾ ਕੋ ਨਿਰਖਿ ਸਭ ਅਬਲਾ ਰਿਸਿ ਖਾਹਿ ॥
अमित रूप ता को निरखि सभ अबला रिसि खाहि ॥

तस्याः आकर्षणं दृष्ट्वा समग्राः महिलाः चिन्तिताः अभवन्,

ਜਿਨਿ ਹਮਰੇ ਪਤਿ ਹੇਰਿ ਇਹ ਯਾਹੀ ਕੇ ਹ੍ਵੈ ਜਾਹਿ ॥੮॥
जिनि हमरे पति हेरि इह याही के ह्वै जाहि ॥८॥

यदि तस्याः दर्शनेन तेषां पतयः तान् त्यक्त्वा गच्छेयुः।(8)

ਐਸੋ ਭੇਖ ਸੁ ਧਾਰਿ ਤ੍ਰਿਯ ਤਹ ਤੇ ਕੀਓ ਪਯਾਨ ॥
ऐसो भेख सु धारि त्रिय तह ते कीओ पयान ॥

सा महिला स्वस्य प्रोफाइलं सुन्दरं कृत्वा ।

ਸਹਿਰ ਥਨੇਸਰ ਕੇ ਬਿਖੈ ਤੁਰਤ ਪਹੂੰਚੀ ਆਨ ॥੯॥
सहिर थनेसर के बिखै तुरत पहूंची आन ॥९॥

शीघ्रं ठनेसरं नाम स्थानं प्रति गतः।(9)

ਜਹਾ ਬਾਗ ਤਿਨ ਕੋ ਹੁਤੋ ਤਹਾ ਪਹੂੰਚੀ ਆਇ ॥
जहा बाग तिन को हुतो तहा पहूंची आइ ॥

सा तत्र प्राप्ता यत्र तेषां (पिशाचानां) उद्यानम् आसीत्।

ਦੇਵ ਦੈਤ ਤਾ ਕੌ ਨਿਰਖਿ ਰੂਪ ਰਹੇ ਉਰਝਾਇ ॥੧੦॥
देव दैत ता कौ निरखि रूप रहे उरझाइ ॥१०॥

तां दृष्ट्वा देवाः पिशाचाः च भ्रान्तौ निमग्नाः।(10)

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਬਾਲ ਬਿਹਰਤੀ ਬਾਗ ਨਿਹਾਰੀ ॥
बाल बिहरती बाग निहारी ॥

उद्याने भ्रमन्तीं (तां) स्त्रियं दृष्ट्वा

ਸਭਾ ਛੋਰਿ ਦੋਊ ਉਠੇ ਹੰਕਾਰੀ ॥
सभा छोरि दोऊ उठे हंकारी ॥

यदा सा उद्यानं प्रविष्टा तदा तौ अहङ्कारौ सभाद् बहिः आगतौ ।

ਤੀਰ ਤਿਲੋਤਮ ਕੇ ਚਲਿ ਆਏ ॥
तीर तिलोतम के चलि आए ॥

ते गत्वा तिलोत्माम् आगताः

ਬ੍ਯਾਹਨ ਕੋ ਦੋਊ ਲਲਚਾਏ ॥੧੧॥
ब्याहन को दोऊ ललचाए ॥११॥

तिलोतमाम् उपसृत्य विवाहे कांक्षौ तौ ॥(११)

ਸੁੰਦ ਕਹਿਯੋ ਯਾ ਕੌ ਮੈ ਬਰਿ ਹੌ ॥
सुंद कहियो या कौ मै बरि हौ ॥

सुन्दः (विशालः) उक्तवान् यत् अहं तं विवाहयिष्यामि इति।