श्री दसम् ग्रन्थः

पुटः - 1328


ਸੁਨਤ ਬੈਨ ਬੇਗਮ ਡਰਪਾਨੀ ॥
सुनत बैन बेगम डरपानी ॥

(राजस्य) वचनं श्रुत्वा बेगमः भीतः अभवत्

ਥਰਹਰ ਕੰਪਾ ਮਿਤ੍ਰ ਤਿਹ ਮਾਨੀ ॥
थरहर कंपा मित्र तिह मानी ॥

तस्य च गर्वितः मित्रम् अपि कम्पितवान्।

ਅਬ ਹੀ ਮੁਝੈ ਭੂਪ ਗਹਿ ਲੈ ਹੈ ॥
अब ही मुझै भूप गहि लै है ॥

(वक्तुं च प्रवृत्तः) अहम् इदानीं राज्ञा ग्रहीतः भविष्यामि

ਇਸੀ ਬਨ ਬਿਖੈ ਮਾਰਿ ਚੁਕੈ ਹੈ ॥੧੬॥
इसी बन बिखै मारि चुकै है ॥१६॥

स च अस्मिन् वने हन्ति। 16.

ਨਾਰਿ ਕਹੀ ਪਿਯ ਜਿਨ ਜਿਯ ਡਰੋ ॥
नारि कही पिय जिन जिय डरो ॥

सा स्त्री कान्तमब्रवीत्, (त्वं) मनसि मा बिभेषि।

ਕਹੌ ਚਰਿਤ੍ਰ ਤੁਮੈ ਸੋ ਕਰੋ ॥
कहौ चरित्र तुमै सो करो ॥

चरित्रा (अहं) यत् वदति तत् कुरु।

ਕਰੀ ਰੂਖ ਕੇ ਤਰੈ ਨਿਕਾਰਾ ॥
करी रूख के तरै निकारा ॥

(सः) सेतुस्य अधः गजं बहिः आकर्षितवान्

ਲਪਟਿ ਰਹਾ ਤਾ ਸੌ ਤਹ ਯਾਰਾ ॥੧੭॥
लपटि रहा ता सौ तह यारा ॥१७॥

तस्य मित्रं च तं (बृच्छ) आलम्बितवान्। १७.

ਆਪੁ ਪਿਤਾ ਪ੍ਰਤਿ ਕਿਯਾ ਪਯਾਨਾ ॥
आपु पिता प्रति किया पयाना ॥

सा पितुः समीपम् आगता

ਮਾਰੇ ਰੀਛ ਰੋਝ ਮ੍ਰਿਗ ਨਾਨਾ ॥
मारे रीछ रोझ म्रिग नाना ॥

हत्वा च (मृगयायां) बहूनि ऋक्षान् मृगान् मृगान्।

ਤਾਹਿ ਬਿਲੋਕਿ ਪਿਤਾ ਚੁਪ ਰਹਾ ॥
ताहि बिलोकि पिता चुप रहा ॥

तं दृष्ट्वा राजा तूष्णीं स्थितः |

ਝੂਠ ਲਖਾ ਤਿਹ ਤ੍ਰਿਯ ਮੁਹਿ ਕਹਾ ॥੧੮॥
झूठ लखा तिह त्रिय मुहि कहा ॥१८॥

यत् च सा दासी मां कथितवती तत् असत्यम् एव आसीत्। १८.

ਉਸੀ ਸਖੀ ਕੋ ਪਲਟਿ ਪ੍ਰਹਾਰਾ ॥
उसी सखी को पलटि प्रहारा ॥

प्रत्युत एव सखी हता (राजा) ।

ਝੂਠ ਬਚਨ ਇਨ ਮੁਝੈ ਉਚਾਰਾ ॥
झूठ बचन इन मुझै उचारा ॥

सः मां अनृतं अवदत् इति।

ਖੇਲਿ ਅਖੇਟ ਭੂਪ ਗ੍ਰਿਹ ਆਯੋ ॥
खेलि अखेट भूप ग्रिह आयो ॥

मृगयाक्रीडां कृत्वा राजा गृहम् आगतः ।

ਤਿਸੀ ਬਿਰਛ ਤਰ ਕਰੀ ਲਖਾਯੋ ॥੧੯॥
तिसी बिरछ तर करी लखायो ॥१९॥

(कन्या) तस्य सेतुस्य अधः गजं गतः। १९.

ਅੜਿਲ ॥
अड़िल ॥

अडिगः : १.

ਪਕਰਿ ਭੁਜਾ ਗਜ ਪਰ ਪਿਯ ਲਯੋ ਚੜਾਇ ਕੈ ॥
पकरि भुजा गज पर पिय लयो चड़ाइ कै ॥

बाहुं धारयन् प्रीतमं गजस्य उपरि आदाय

ਭੋਗ ਅੰਬਾਰੀ ਬੀਚ ਕਰੇ ਸੁਖ ਪਾਇ ਕੈ ॥
भोग अंबारी बीच करे सुख पाइ कै ॥

अम्बर्यां च सुखेन विवाहितः।

ਲਪਟਿ ਲਪਟਿ ਦੋਊ ਕੇਲ ਕਰਤ ਮੁਸਕਾਇ ਕਰਿ ॥
लपटि लपटि दोऊ केल करत मुसकाइ करि ॥

(ते) उभौ रतिकीरं स्मितं कुर्वन्तौ आस्ताम्

ਹੋ ਹਮਰੌ ਭੂਪਤਿ ਭੇਦ ਨ ਸਕਿਯੋ ਪਾਇ ਕਰਿ ॥੨੦॥
हो हमरौ भूपति भेद न सकियो पाइ करि ॥२०॥

(तथा च चिन्तयन्ति स्म) राजा अस्माकं रहस्यं न प्राप्नोत्। २०.

ਦੋਹਰਾ ॥
दोहरा ॥

द्वयम् : १.

ਪਹਿਲੇ ਰੂਖ ਚੜਾਇ ਤਿਹ ਲੈ ਆਈ ਫਿਰਿ ਧਾਮ ॥
पहिले रूख चड़ाइ तिह लै आई फिरि धाम ॥

प्रथमं तां ब्रिच-उपरि स्थापयित्वा ततः गृहम् आनयत् ।

ਉਲਟਾ ਤਿਹ ਝੂਠਾ ਕਿਯਾ ਭੇਦ ਦਿਯਾ ਜਿਹ ਬਾਮ ॥੨੧॥
उलटा तिह झूठा किया भेद दिया जिह बाम ॥२१॥

रहस्यं वदन्ती दासी विपर्ययेन मृषावादिनी । २१.

ਇਤਿ ਸ੍ਰੀ ਚਰਿਤ੍ਰ ਪਖ੍ਯਾਨੇ ਤ੍ਰਿਯਾ ਚਰਿਤ੍ਰੇ ਮੰਤ੍ਰੀ ਭੂਪ ਸੰਬਾਦੇ ਤੀਨ ਸੌ ਚੁਹਤਰ ਚਰਿਤ੍ਰ ਸਮਾਪਤਮ ਸਤੁ ਸੁਭਮ ਸਤੁ ॥੩੭੪॥੬੭੮੧॥ਅਫਜੂੰ॥
इति स्री चरित्र पख्याने त्रिया चरित्रे मंत्री भूप संबादे तीन सौ चुहतर चरित्र समापतम सतु सुभम सतु ॥३७४॥६७८१॥अफजूं॥

अत्र श्रीचरितोपख्यानस्य त्रिचरितस्य मन्त्री भूपसंवादस्य ३७४तमोऽध्यायः समाप्तः, सर्वं शुभम्।३७४।६७८१। गच्छति

ਚੌਪਈ ॥
चौपई ॥

चतुर्विंशतिः : १.

ਇਸਕ ਤੰਬੋਲ ਸਹਿਰ ਹੈ ਜਹਾ ॥
इसक तंबोल सहिर है जहा ॥

यत्र तम्बोल् इति नगरम् आसीत् ।

ਇਸਕ ਤੰਬੋਲ ਨਰਾਧਿਪ ਤਹਾ ॥
इसक तंबोल नराधिप तहा ॥

इस्क ताम्बोल् नामकः राजा आसीत् ।

ਸ੍ਰੀ ਸਿੰਗਾਰ ਮਤੀ ਤਿਹ ਦਾਰਾ ॥
स्री सिंगार मती तिह दारा ॥

तस्य शिगर मति नाम पत्नी आसीत् ।

ਜਾ ਸੀ ਘੜੀ ਨ ਬ੍ਰਹਮੁ ਸੁ ਨਾਰਾ ॥੧॥
जा सी घड़ी न ब्रहमु सु नारा ॥१॥

ब्रह्मणा अन्यां स्त्रियं तस्याः इव सुन्दरीं न निर्मितवती आसीत् । १.

ਅੜਿਲ ॥
अड़िल ॥

अडिगः : १.

ਸ੍ਰੀ ਜਗ ਜੋਬਨ ਦੇ ਤਿਹ ਸੁਤਾ ਬਖਾਨਿਯੈ ॥
स्री जग जोबन दे तिह सुता बखानियै ॥

तस्य पुत्री जग जोबनस्य (देई) इति उच्यते स्म ।

ਦੁਤਿਯ ਰੂਪ ਕੀ ਰਾਸ ਜਗਤ ਮਹਿ ਜਾਨਿਯੈ ॥
दुतिय रूप की रास जगत महि जानियै ॥

सः जगति द्वितीयः रूपस्य रसः इति ख्यातः आसीत् ।

ਅਧਿਕ ਪ੍ਰਭਾ ਜਲ ਥਲ ਮਹਿ ਜਾ ਕੀ ਜਾਨਿਯਤ ॥
अधिक प्रभा जल थल महि जा की जानियत ॥

सः जले तेजः इति प्रसिद्धः आसीत् ।

ਹੋ ਨਰੀ ਨਾਗਨੀ ਨਾਰਿ ਨ ਵੈਸੀ ਮਾਨਿਯਤ ॥੨॥
हो नरी नागनी नारि न वैसी मानियत ॥२॥

न कश्चित् स्त्रियः नगनः वा तस्य सदृशः मन्तव्यः आसीत् । २.

ਦੋਹਰਾ ॥
दोहरा ॥

द्वयम् : १.

ਤਹ ਇਕ ਪੂਤ ਸਰਾਫ ਕੋ ਤਾ ਕੋ ਰੂਪ ਅਪਾਰ ॥
तह इक पूत सराफ को ता को रूप अपार ॥

तत्र एकः सेराफस्य पुत्रः आसीत् यः अतीव सुन्दरः आसीत्।

ਜੋਰਿ ਨੈਨਿ ਨਾਰੀ ਰਹੈ ਜਾਨਿ ਨ ਗ੍ਰਿਹ ਬਿਸੰਭਾਰ ॥੩॥
जोरि नैनि नारी रहै जानि न ग्रिह बिसंभार ॥३॥

यदि स्त्रियाः विवाहः (तस्य) भवति तर्हि सा स्वच्छतां विना गृहं गन्तुं न शक्नोति स्म। ३.

ਚੌਪਈ ॥
चौपई ॥

चतुर्विंशतिः : १.

ਰਾਜ ਸੁਤਾ ਤਾ ਕੀ ਛਬਿ ਲਹੀ ॥
राज सुता ता की छबि लही ॥

राज कुमारी (एकदा) तस्य प्रतिबिम्बं दृष्टवान्

ਮਨ ਬਚ ਕ੍ਰਮ ਮਨ ਮੈ ਅਸ ਕਹੀ ॥
मन बच क्रम मन मै अस कही ॥

चिन्तयित्वा च वदन् कर्म कृत्वा च मनसि एवं वक्तुं आरब्धवान्।

ਏਕ ਬਾਰ ਗਹਿ ਯਾਹਿ ਮੰਗਾਊ ॥
एक बार गहि याहि मंगाऊ ॥

यदि एकवारं गृहीत्वा गृहं नेष्यामि तर्हि ।

ਕਾਮ ਭੋਗ ਰੁਚਿ ਮਾਨ ਮਚਾਊ ॥੪॥
काम भोग रुचि मान मचाऊ ॥४॥

अतः अहं रुचिपूर्वकं तस्य आनन्दं लभामि। ४.

ਪਠੈ ਸਹਚਰੀ ਦਈ ਤਹਾ ਇਕ ॥
पठै सहचरी दई तहा इक ॥

एकस्मिन् दिने एकं दासीं प्रति सर्वं

ਤਾਹਿ ਬਾਤ ਸਮੁਝਾਇ ਅਨਿਕ ਨਿਕ ॥
ताहि बात समुझाइ अनिक निक ॥

बहुधा व्याख्याय तस्मै प्रेषितः।

ਅਮਿਤ ਦਰਬ ਦੈ ਤਾਹਿ ਭੁਲਾਈ ॥
अमित दरब दै ताहि भुलाई ॥

सः बहु धनं दत्त्वा (दारिद्र्यं) विस्मृतवान्।

ਜਿਹ ਤਿਹ ਭਾਤਿ ਕੁਅਰਿ ਕੌ ਲਿਆਈ ॥੫॥
जिह तिह भाति कुअरि कौ लिआई ॥५॥

(सा) यथा सा तं कुमारम् आनयत्। ५.

ਭਾਤਿ ਭਾਤਿ ਕੇ ਕਰਤ ਬਿਲਾਸਾ ॥
भाति भाति के करत बिलासा ॥

कस्यचित् व्यक्तिस्य भयं विना