(राजस्य) वचनं श्रुत्वा बेगमः भीतः अभवत्
तस्य च गर्वितः मित्रम् अपि कम्पितवान्।
(वक्तुं च प्रवृत्तः) अहम् इदानीं राज्ञा ग्रहीतः भविष्यामि
स च अस्मिन् वने हन्ति। 16.
सा स्त्री कान्तमब्रवीत्, (त्वं) मनसि मा बिभेषि।
चरित्रा (अहं) यत् वदति तत् कुरु।
(सः) सेतुस्य अधः गजं बहिः आकर्षितवान्
तस्य मित्रं च तं (बृच्छ) आलम्बितवान्। १७.
सा पितुः समीपम् आगता
हत्वा च (मृगयायां) बहूनि ऋक्षान् मृगान् मृगान्।
तं दृष्ट्वा राजा तूष्णीं स्थितः |
यत् च सा दासी मां कथितवती तत् असत्यम् एव आसीत्। १८.
प्रत्युत एव सखी हता (राजा) ।
सः मां अनृतं अवदत् इति।
मृगयाक्रीडां कृत्वा राजा गृहम् आगतः ।
(कन्या) तस्य सेतुस्य अधः गजं गतः। १९.
अडिगः : १.
बाहुं धारयन् प्रीतमं गजस्य उपरि आदाय
अम्बर्यां च सुखेन विवाहितः।
(ते) उभौ रतिकीरं स्मितं कुर्वन्तौ आस्ताम्
(तथा च चिन्तयन्ति स्म) राजा अस्माकं रहस्यं न प्राप्नोत्। २०.
द्वयम् : १.
प्रथमं तां ब्रिच-उपरि स्थापयित्वा ततः गृहम् आनयत् ।
रहस्यं वदन्ती दासी विपर्ययेन मृषावादिनी । २१.
अत्र श्रीचरितोपख्यानस्य त्रिचरितस्य मन्त्री भूपसंवादस्य ३७४तमोऽध्यायः समाप्तः, सर्वं शुभम्।३७४।६७८१। गच्छति
चतुर्विंशतिः : १.
यत्र तम्बोल् इति नगरम् आसीत् ।
इस्क ताम्बोल् नामकः राजा आसीत् ।
तस्य शिगर मति नाम पत्नी आसीत् ।
ब्रह्मणा अन्यां स्त्रियं तस्याः इव सुन्दरीं न निर्मितवती आसीत् । १.
अडिगः : १.
तस्य पुत्री जग जोबनस्य (देई) इति उच्यते स्म ।
सः जगति द्वितीयः रूपस्य रसः इति ख्यातः आसीत् ।
सः जले तेजः इति प्रसिद्धः आसीत् ।
न कश्चित् स्त्रियः नगनः वा तस्य सदृशः मन्तव्यः आसीत् । २.
द्वयम् : १.
तत्र एकः सेराफस्य पुत्रः आसीत् यः अतीव सुन्दरः आसीत्।
यदि स्त्रियाः विवाहः (तस्य) भवति तर्हि सा स्वच्छतां विना गृहं गन्तुं न शक्नोति स्म। ३.
चतुर्विंशतिः : १.
राज कुमारी (एकदा) तस्य प्रतिबिम्बं दृष्टवान्
चिन्तयित्वा च वदन् कर्म कृत्वा च मनसि एवं वक्तुं आरब्धवान्।
यदि एकवारं गृहीत्वा गृहं नेष्यामि तर्हि ।
अतः अहं रुचिपूर्वकं तस्य आनन्दं लभामि। ४.
एकस्मिन् दिने एकं दासीं प्रति सर्वं
बहुधा व्याख्याय तस्मै प्रेषितः।
सः बहु धनं दत्त्वा (दारिद्र्यं) विस्मृतवान्।
(सा) यथा सा तं कुमारम् आनयत्। ५.
कस्यचित् व्यक्तिस्य भयं विना