उच्छ्रितपर्वतात् घोरः सर्पभक्षितः काकः पृथिव्यां पतितः इव भासते स्म।१९७।,
निसुम्भस्य एकः प्रबलः राक्षस-योद्धा अश्ववेगेन रणक्षेत्रस्य पुरतः अगच्छत् ।,
तं दृष्ट्वा संयमं नष्टं भवति, कः तदा एतस्य राक्षसस्य पुरतः गन्तुं प्रयतते ।
चण्डी खड्गहस्ते गृहीत्वा बहूनि शत्रून् मारितवती, तत्सहकालं च अस्य राक्षसस्य शिरसि प्रहारं कृतवती ।,
अयं खड्गः शिरः मुखं कूपं काष्ठं अश्वं च विदारयन् पृथिव्यां क्षिप्तः।१९८।,
यदा बलवान् चण्डी तं राक्षसं एवं मारितवान् तदा अन्यः उच्चैः उद्घोषयन् युद्धक्षेत्रे अग्रे आगतः।,
सिंहस्य पुरतः गत्वा क्रोधेन धावन् द्वित्रिव्रणम् ।,
चण्डी खड्गमुत्थाप्य महता बलेन उच्चैः उद्घोषयन्ती राक्षसस्य शिरसि प्रहारं कृतवती ।,
तस्य शिरः दूरं पतितः आम्र इव हिंसकवायुना।१९९।,
युद्धं चरमस्थाने विचार्यताम्, सर्वे राक्षससेनायाः विभागाः युद्धक्षेत्रं प्रति धावन्ति।,
इस्पातः इस्पातेन सह संघातं कृत्वा कायराः पलायिताः युद्धक्षेत्रं त्यक्तवन्तः।,
खड्गगदाप्रहारैः चण्डीनासुरशरीराणि खण्डखण्डानि पतितानि।,
इदं दृश्यते यत् माली कम्पितवान् अपि च काष्ठमूलैः मर्दितवान्, शहतूतवृक्षः तस्य फलस्य पतनं कृतवान्।200.,
अद्यापि विशालं अवशिष्टं राक्षसानां सैन्यं दृष्ट्वा चण्डी स्वस्य शस्त्राणि उत्थापितवती।,
सा योद्धानां चन्दनसदृशानि शरीराणि विदारयित्वा आह्वानं कृत्वा पातयित्वा तान् मारितवती..,
ते रणक्षेत्रे क्षतिग्रस्ताः बहवः पतिताः थिरस्कन्धविच्छिन्नशिरः।,
इदं प्रतीयते यत् युद्धकाले शनिः चन्द्रस्य सर्वाणि अङ्गानि छित्त्वा क्षिप्तवान्।२०१.,
तस्मिन् समये शक्तिशालिनी चण्डी स्वबलं आकृष्य खड्गं हस्ते धारयति स्म ।,
क्रोधेन निसुम्भस्य शिरसि प्रहृत्य यथा परान्तं लङ्घयति स्म।,
एतादृशं प्रहारं कः प्रशंसितुं शक्नोति ? आगते क्षणे स राक्षसः द्वयोः अर्धयोः पृथिव्यां पतितः।,
इदं प्रतीयते यत् साबुनकारः इस्पाततारं हस्ते गृहीत्वा तेन साबुनं प्रहृतवान्।२०२.,
मर्दाण्डेयपुराणे चण्डीचरितरे उकतिबिलासु निसुम्भवध इति षष्ठोऽध्यायः समाप्तः।६.,
दोहरा, ९.
यदा देवी निसुम्भं हत्वा युद्धक्षेत्रे ।