श्री दसम् ग्रन्थः

पुटः - 97


ਊਚ ਧਰਾਧਰ ਊਪਰ ਤੇ ਗਿਰਿਓ ਕਾਕ ਕਰਾਲ ਭੁਜੰਗਮ ਖਾਇਓ ॥੧੯੭॥
ऊच धराधर ऊपर ते गिरिओ काक कराल भुजंगम खाइओ ॥१९७॥

उच्छ्रितपर्वतात् घोरः सर्पभक्षितः काकः पृथिव्यां पतितः इव भासते स्म।१९७।,

ਬੀਰ ਨਿਸੁੰਭ ਕੋ ਦੈਤ ਬਲੀ ਇਕ ਪ੍ਰੇਰਿ ਤੁਰੰਗ ਗਇਓ ਰਨਿ ਸਾਮੁਹਿ ॥
बीर निसुंभ को दैत बली इक प्रेरि तुरंग गइओ रनि सामुहि ॥

निसुम्भस्य एकः प्रबलः राक्षस-योद्धा अश्ववेगेन रणक्षेत्रस्य पुरतः अगच्छत् ।,

ਦੇਖਤ ਧੀਰਜ ਨਾਹਿ ਰਹੈ ਅਬਿ ਕੋ ਸਮਰਥ ਹੈ ਬਿਕ੍ਰਮ ਜਾ ਮਹਿ ॥
देखत धीरज नाहि रहै अबि को समरथ है बिक्रम जा महि ॥

तं दृष्ट्वा संयमं नष्टं भवति, कः तदा एतस्य राक्षसस्य पुरतः गन्तुं प्रयतते ।

ਚੰਡਿ ਲੈ ਪਾਨਿ ਕ੍ਰਿਪਾਨ ਹਨੇ ਅਰਿ ਫੇਰਿ ਦਈ ਸਿਰ ਦਾਨਵ ਤਾ ਮਹਿ ॥
चंडि लै पानि क्रिपान हने अरि फेरि दई सिर दानव ता महि ॥

चण्डी खड्गहस्ते गृहीत्वा बहूनि शत्रून् मारितवती, तत्सहकालं च अस्य राक्षसस्य शिरसि प्रहारं कृतवती ।,

ਮੁੰਡਹਿ ਤੁੰਡਹਿ ਰੁੰਡਹਿ ਚੀਰਿ ਪਲਾਨ ਕਿਕਾਨ ਧਸੀ ਬਸੁਧਾ ਮਹਿ ॥੧੯੮॥
मुंडहि तुंडहि रुंडहि चीरि पलान किकान धसी बसुधा महि ॥१९८॥

अयं खड्गः शिरः मुखं कूपं काष्ठं अश्वं च विदारयन् पृथिव्यां क्षिप्तः।१९८।,

ਇਉ ਜਬ ਦੈਤ ਹਤਿਓ ਬਰ ਚੰਡਿ ਸੁ ਅਉਰ ਚਲਿਓ ਰਨ ਮਧਿ ਪਚਾਰੇ ॥
इउ जब दैत हतिओ बर चंडि सु अउर चलिओ रन मधि पचारे ॥

यदा बलवान् चण्डी तं राक्षसं एवं मारितवान् तदा अन्यः उच्चैः उद्घोषयन् युद्धक्षेत्रे अग्रे आगतः।,

ਕੇਹਰਿ ਕੇ ਸਮੁਹਾਇ ਰਿਸਾਇ ਕੈ ਧਾਇ ਕੈ ਘਾਇ ਦੁ ਤੀਨਕ ਝਾਰੇ ॥
केहरि के समुहाइ रिसाइ कै धाइ कै घाइ दु तीनक झारे ॥

सिंहस्य पुरतः गत्वा क्रोधेन धावन् द्वित्रिव्रणम् ।,

ਚੰਡਿ ਲਈ ਕਰਵਾਰ ਸੰਭਾਰ ਹਕਾਰ ਕੈ ਸੀਸ ਦਈ ਬਲੁ ਧਾਰੇ ॥
चंडि लई करवार संभार हकार कै सीस दई बलु धारे ॥

चण्डी खड्गमुत्थाप्य महता बलेन उच्चैः उद्घोषयन्ती राक्षसस्य शिरसि प्रहारं कृतवती ।,

ਜਾਇ ਪਰਿਓ ਸਿਰ ਦੂਰ ਪਰਾਇ ਜਿਉ ਟੂਟਤ ਅੰਬੁ ਬਯਾਰ ਕੇ ਮਾਰੇ ॥੧੯੯॥
जाइ परिओ सिर दूर पराइ जिउ टूटत अंबु बयार के मारे ॥१९९॥

तस्य शिरः दूरं पतितः आम्र इव हिंसकवायुना।१९९।,

ਜਾਨਿ ਨਿਦਾਨ ਕੋ ਜੁਧੁ ਬਨਿਓ ਰਨਿ ਦੈਤ ਸਬੂਹ ਸਬੈ ਉਠਿ ਧਾਏ ॥
जानि निदान को जुधु बनिओ रनि दैत सबूह सबै उठि धाए ॥

युद्धं चरमस्थाने विचार्यताम्, सर्वे राक्षससेनायाः विभागाः युद्धक्षेत्रं प्रति धावन्ति।,

ਸਾਰ ਸੋ ਸਾਰ ਕੀ ਮਾਰ ਮਚੀ ਤਬ ਕਾਇਰ ਛਾਡ ਕੈ ਖੇਤ ਪਰਾਏ ॥
सार सो सार की मार मची तब काइर छाड कै खेत पराए ॥

इस्पातः इस्पातेन सह संघातं कृत्वा कायराः पलायिताः युद्धक्षेत्रं त्यक्तवन्तः।,

ਚੰਡਿ ਕੇ ਖਗ ਗਦਾ ਲਗਿ ਦਾਨਵ ਰੰਚਕ ਰੰਚਕ ਹੁਇ ਤਨ ਆਏ ॥
चंडि के खग गदा लगि दानव रंचक रंचक हुइ तन आए ॥

खड्गगदाप्रहारैः चण्डीनासुरशरीराणि खण्डखण्डानि पतितानि।,

ਮੂੰਗਰ ਲਾਇ ਹਲਾਇ ਮਨੋ ਤਰੁ ਕਾਛੀ ਨੇ ਪੇਡ ਤੇ ਤੂਤ ਗਿਰਾਏ ॥੨੦੦॥
मूंगर लाइ हलाइ मनो तरु काछी ने पेड ते तूत गिराए ॥२००॥

इदं दृश्यते यत् माली कम्पितवान् अपि च काष्ठमूलैः मर्दितवान्, शहतूतवृक्षः तस्य फलस्य पतनं कृतवान्।200.,

ਪੇਖਿ ਚਮੂੰ ਬਹੁ ਦੈਤਨ ਕੀ ਪੁਨਿ ਚੰਡਿਕਾ ਆਪਨੇ ਸਸਤ੍ਰ ਸੰਭਾਰੇ ॥
पेखि चमूं बहु दैतन की पुनि चंडिका आपने ससत्र संभारे ॥

अद्यापि विशालं अवशिष्टं राक्षसानां सैन्यं दृष्ट्वा चण्डी स्वस्य शस्त्राणि उत्थापितवती।,

ਬੀਰਨ ਕੇ ਤਨ ਚੀਰਿ ਪਚੀਰ ਸੇ ਦੈਤ ਹਕਾਰ ਪਛਾਰਿ ਸੰਘਾਰੇ ॥
बीरन के तन चीरि पचीर से दैत हकार पछारि संघारे ॥

सा योद्धानां चन्दनसदृशानि शरीराणि विदारयित्वा आह्वानं कृत्वा पातयित्वा तान् मारितवती..,

ਘਾਉ ਲਗੇ ਤਿਨ ਕੋ ਰਨ ਭੂਮਿ ਮੈ ਟੂਟ ਪਰੇ ਧਰ ਤੇ ਸਿਰ ਨਿਆਰੇ ॥
घाउ लगे तिन को रन भूमि मै टूट परे धर ते सिर निआरे ॥

ते रणक्षेत्रे क्षतिग्रस्ताः बहवः पतिताः थिरस्कन्धविच्छिन्नशिरः।,

ਜੁਧ ਸਮੈ ਸੁਤ ਭਾਨ ਮਨੋ ਸਸਿ ਕੇ ਸਭ ਟੂਕ ਜੁਦੇ ਕਰ ਡਾਰੇ ॥੨੦੧॥
जुध समै सुत भान मनो ससि के सभ टूक जुदे कर डारे ॥२०१॥

इदं प्रतीयते यत् युद्धकाले शनिः चन्द्रस्य सर्वाणि अङ्गानि छित्त्वा क्षिप्तवान्।२०१.,

ਚੰਡਿ ਪ੍ਰਚੰਡ ਤਬੈ ਬਲ ਧਾਰਿ ਸੰਭਾਰਿ ਲਈ ਕਰਵਾਰ ਕਰੀ ਕਰਿ ॥
चंडि प्रचंड तबै बल धारि संभारि लई करवार करी करि ॥

तस्मिन् समये शक्तिशालिनी चण्डी स्वबलं आकृष्य खड्गं हस्ते धारयति स्म ।,

ਕੋਪ ਦਈਅ ਨਿਸੁੰਭ ਕੇ ਸੀਸਿ ਬਹੀ ਇਹ ਭਾਤ ਰਹੀ ਤਰਵਾ ਤਰਿ ॥
कोप दईअ निसुंभ के सीसि बही इह भात रही तरवा तरि ॥

क्रोधेन निसुम्भस्य शिरसि प्रहृत्य यथा परान्तं लङ्घयति स्म।,

ਕਉਨ ਸਰਾਹਿ ਕਰੈ ਕਹਿ ਤਾ ਛਿਨ ਸੋ ਬਿਬ ਹੋਇ ਪਰੈ ਧਰਨੀ ਪਰ ॥
कउन सराहि करै कहि ता छिन सो बिब होइ परै धरनी पर ॥

एतादृशं प्रहारं कः प्रशंसितुं शक्नोति ? आगते क्षणे स राक्षसः द्वयोः अर्धयोः पृथिव्यां पतितः।,

ਮਾਨਹੁ ਸਾਰ ਕੀ ਤਾਰ ਲੈ ਹਾਥਿ ਚਲਾਈ ਹੈ ਸਾਬੁਨ ਕੋ ਸਬੁਨੀਗਰ ॥੨੦੨॥
मानहु सार की तार लै हाथि चलाई है साबुन को सबुनीगर ॥२०२॥

इदं प्रतीयते यत् साबुनकारः इस्पाततारं हस्ते गृहीत्वा तेन साबुनं प्रहृतवान्।२०२.,

ਇਤਿ ਸ੍ਰੀ ਮਾਰਕੰਡੇ ਪੁਰਾਨੇ ਚੰਡੀ ਚਰਿਤ੍ਰ ਉਕਤਿ ਬਿਲਾਸ ਨਿਸੁੰਭ ਬਧਹਿ ਖਸਟਮੋ ਧਿਆਇ ਸਮਾਪਤਮ ॥੬॥
इति स्री मारकंडे पुराने चंडी चरित्र उकति बिलास निसुंभ बधहि खसटमो धिआइ समापतम ॥६॥

मर्दाण्डेयपुराणे चण्डीचरितरे उकतिबिलासु निसुम्भवध इति षष्ठोऽध्यायः समाप्तः।६.,

ਦੋਹਰਾ ॥
दोहरा ॥

दोहरा, ९.

ਜਬ ਨਿਸੁੰਭ ਰਨਿ ਮਾਰਿਓ ਦੇਵੀ ਇਹ ਪਰਕਾਰ ॥
जब निसुंभ रनि मारिओ देवी इह परकार ॥

यदा देवी निसुम्भं हत्वा युद्धक्षेत्रे ।