'(सः) अपहृतं द्रव्यं न सम्पादयति, .
'यतो हि परद्रव्यग्रहणाय हस्तौ प्रसारयितुं न शक्नोति।'(34)
'(सः) परप्रभावं स्पृशितुं न इच्छति, .
'प्रजां न बाधते दरिद्राश्च न पदाति।'(35)
'न च परस्त्रीं दुरुपयोगं करोति, .
'न च स्वप्रजायाः स्वातन्त्र्यं उल्लङ्घयति।'(36)
'घूसग्रहणेन हस्तौ न दूषयति।'
'किन्तु राज्ञः शत्रून् रजःकरणाय तान् उत्थापयति।'(37)
'वने न शत्रुं अवसरं ददाति, .
'बाणक्षेपणेन खड्गप्रवाहेन च।(38)
'कर्मकाले सः अश्वान् विश्रामं न करोति, .
'न च शत्रून् देशं प्रविशति।'(39)
'अहस्तः यः विद्यते, सः अकलङ्कः, .
'यतो हि न शक्नोति दुष्कृतेषु प्रवर्तयितुं।(40)
'यो जिह्वां (नकारात्मकं) न प्रयुङ्क्ते, .
'सा जिह्वाहीनं लोके यशः लभते।'(41)
'पृष्ठदंष्ट्राणां यो न शृणोति ।
'बधिमूक इव सः।(42)
'य: विपत्तौ अपि कस्यचित् शरीरस्य दुर्बलतां न मन्यते ।
'(सः) भवतः राजा इव योग्यः मतः।(43)
'यस्य कस्यचित् शरीरस्य विरुद्धं श्रोतुं न ग्राहकः ।
'अहङ्काररहितः सत्स्वभावः।'(44)
'देवं विना यस्मात् शरीरे न बिभेति ।
'पदाति शत्रुं तं रजसा निवर्तयन्।(45)
'सः युद्धं यावत् सजगः तिष्ठति, .
'हस्तपादं च प्रयुङ्क्ते बाणक्षेपणं बन्दुकं च निपातयति।'(46)
'न्यायं कर्तुं सदा सिंहान् बन्धयति ।
'नम्रसङ्गमे च नम्रः तिष्ठति।(47)
'न च युद्धकाले किमपि संकोचं चित्रयति,
'न च विशालशत्रून् सम्मुखीभूय भीतः भवति।(48)
'यदि तादृशः निर्भीकः व्यक्तिः अभवत् ।
'यो युद्धाय सज्जः तिष्ठति गृह्यमाणः सन्,(४९)
'तस्य च कार्याणि जनानां अनुमोदितानि सन्ति, .
'त्राता राजा इति पूज्यः।'(50)
एवं मन्त्रिणं धीमतां तेन उक्तम् आसीत् ।
एतान् उपदेशान् अनुमोदयितुं कः बुद्धिमान् आसीत्।(51)
(मन्त्री:) 'पुरुषं, प्रज्ञां प्रकटयति, .
'सिंहासनमुकुटं च आधिपत्य पृथिवीं शासतु।'(52)
'सिंहासनं शासनशक्तिं च तस्मै समर्पय, .
'यदि तस्य जनपरिचयक्षमता भवति।'(५३)
एतत् सर्वं श्रुत्वा चत्वारः पुत्राः सर्वे विस्मिताः अभवन् ।
इदानीं कः कन्दुकं चिनोति ? ते चिन्तयन्ति स्म।(54)
एकः यस्य बुद्धिः समर्थयति ।
यस्य च कामाः सिद्धाः।(55)
हे साकि ! अहं हरितवर्णः (हरिनाम् इत्यर्थः)।
(मद्यस्य) चषकस्य दानं यत् युद्धकाले मम उपयोगी भविष्यति। ५६.
(कविः कथयति) “अहो! साकि, चषकपूर्णं नेत्र-उत्साहकं मम आनय, .
येन शतवर्षे यौवनशक्तिं पुनः स्थापयति।(57)