कविः पुनः कथयति यत् ते सावनमासे मेघानां मध्ये विद्युत्प्रज्वलिताः इव दृश्यन्ते।६१७।
कृष्णप्रेमसंयुक्ता ताः सुन्दराः स्त्रियः प्रेम्णः लीलायां लीनाः भवन्ति
शची रति इव तेषां सौन्दर्यं हृदये सच्चिदानन्दः अस्ति
जम्ना-नद्याः तटे रात्रौ दिवा च रसक्रीडा अताडनं (शैल्या) क्रियते ।
यमुनातटे दिवारात्रौ तेषां कामक्रीडा प्रसिद्धा अभवत् तत्र च लज्जां त्यक्त्वा चण्डर्भागचण्डर्मुखीराधा नृत्यन्ति।६१८।
एतेषां गोपीनां कृते अतीव सुन्दरं कामुकक्रीडा आरब्धा अस्ति
तेषां नेत्राणि कुर्वन्ति इव शची अपि तेषां सौन्दर्येन समं न करोति |
तेषां शरीरं सुवर्णं चन्द्रवत् मुखम् |
इदं दृश्यते यत् ते अम्ब्रोसिया-अवशेषात् निर्मिताः, समुद्रात् अस्माकं मथिताः।६१९।
स्त्रियः सुन्दर-राइमेम्ट्-मध्ये विमोचनं कृत्वा प्रेम्ण-क्रीडायाः कृते आगताः सन्ति
कस्यचित् वस्त्रं पीतवर्णं, कस्यचित् वस्त्रं रक्तवर्णं, कस्यचित् वस्त्रं केसरसंतृप्तं च भवति
नृत्यं कुर्वन्तः गोपीः पतन्ति इति कविः वदति |
अद्यापि तेषां मनः कृष्णदर्शनस्य निरन्तरताम् इच्छति।६२०।
तादृशं महतीं प्रीतिं दृष्ट्वा कृष्णः हसति |
गोपीनां प्रति तस्य प्रेम्णः एतावत् वृद्धिः जातः यत् सः तेषां प्रेमरागेण फसति
कृष्णस्य देहं दृष्ट्वा गुणः वर्धते दुष्टा नश्यति
यथा चन्द्रः भव्यः दृश्यते, विद्युत्प्रकाशः, दाडिमबीजानि च सुन्दराणि दृश्यन्ते, तथैव कृष्णदन्ताः भव्याः दृश्यन्ते।६२१।
गोपीभिः सह स्नेहं कृत्वा कृष्णः राक्षसविनाशनः |
कृष्णः साधूनां रक्षकः अत्याचारिनां नाशकः |
प्रेम्णः नाटके यशोदाः स एव पुत्रः dn बलरामस्य भ्राता playin g अस्ति
नेत्रलक्षणैः गोपीनां मनः अपहृतम् ॥६२२॥
कवि श्याम कहते, देव गांधारी, बिलावल, शुद्ध मल्हार (रागों का राग) पाठ किया गया है।
कृष्णः गुप्तबांसुरीयां देवगन्धरी, बिलावल, शुद्ध मल्हार, जैतश्री, गुजरी, रामकाली इत्यादीनां संगीतगुणानां धुनयः वादयति स्म
ये श्रूयमाणाः सर्वैः निश्चलाः, चलाः, देवकन्याः इत्यादयः।
कृष्णः गोपीसङ्गमे एवं वेणुं वादयति स्म।६२३।।
दीपक-नट-नायकयोः राग-गौडी (राग)-धुनयोः सुन्दरं वाद्यं कृतम् अस्ति ।
दीपक, गौरी, नटनायक, सोरथ, सारंग, रामकाली, जैत्श्री इत्यादीनां संगीतविधानां धुनम् कृष्णः अतीव सुन्दरं वादयति स्म
तानि श्रुत्वा पृथिवीवासिनोऽपि देवराज इन्द्रोऽपि मुग्धाः |
गोपीभिः सह तादृशेन आनन्देन सह यमुनातीरे कृष्णः वेणुं वादयति स्म।६२४।
यस्य महिमा चन्द्रस्य महिमा सदृशं यस्य देहं सुवर्णम्
सा, या ईश्वरेणैव अद्वितीयरूपेण निर्मिता
इयं गोपी चन्द्रप्रकाशे गोपीसमूहे अन्येभ्यः गोपीभ्यः श्रेष्ठा भवति।
गोपीगणेषु सुन्दरतम गोपी राधा सा च अवगता यत् कृष्णस्य मनसि आसीत्।६२५।
राधामुद्दिश्य कृष्णस्य भाषणम्-
दोहरा
श्रीकृष्णः राधस्य शरीरं दृष्ट्वा हसन् अवदत्।
राधाशरीरं प्रति पश्यन् श्रीकृष्णः स्मितमब्रवीत् तव शरीरं मृग इव प्रेमदेवः।६२६।
स्वय्या
हे राधा ! शृणुत, ते सर्वे डेस्टोयस्य भाग्यं हरन्ति, चन्द्रस्य प्रकाशं च अपहृतवन्तः
तीक्ष्णबाण इव चक्षुः धनुष इव भ्रूः |
तेषां वाक् बाणसदृशं निशाचरं कण्ठं च कपोतसदृशम्
एवमेव वदामि यत् मम प्रीतिमति आश्चर्यं तत् एतत् यत् विद्युत्सदृशाः स्त्रियः मम मनः अपहृतवन्तः।६२७।
श्रीकृष्णः अतीव सुन्दररीत्या राधा विषये सुन्दराणि गीतानि गायति।
कृष्णः राधा सह सुन्दरं गीतं गायन् सारङ्ग, देवगन्धरी, विभास, बिलावल इत्यादीनां संगीतविधानां धुनानां निर्माणं कुर्वन् अस्ति।
अचलानि अपि धुनानि शृण्वन् स्वस्थानं त्यक्त्वा धावितवन्तः
ये खगाः आकाशे उड्डीयन्ते, ते अपि धुनश्रवणे निश्चलाः अभवन्।६२८।
श्रीकृष्णः गोपीभिः सह क्रीडति गायति च
सः आनन्देन निर्भयेन क्रीडति