मोहन अस्त्र सहित अनेक मोहित (अशुद्ध) |
वरुणश्च बहूनां प्राणान् स्व-अस्त्रेण हृतवान् |
अगन् अग्निं क्षिप्य अनेकान् (योद्धान्) दग्धवान्।
असंख्याताः योद्धा यमलोकं प्रति प्रदत्ताः | १९१.
यस्य उपरि महायुगः खड्गेन प्रहृतवान्,
सः (तत्) योद्धां द्विधा छिनत् (अर्थात् तं द्विधा छिनत्)।
यदि किञ्चित् खड्गं तयोः पुरुषयोः उपरि क्षिप्यते स्म
अतः ते द्वौ चतुर्णां खण्डौ छिनत्ति स्म। १९२.
कति योद्धाः शोचन्ति स्म।
(तेषां) मांसं शृगालगृध्रैः नीतं भवति स्म।
कुत्रचित् भैरो आगत्य उद्घोषयति स्म
कुत्रचित् च मासान् (भूताः) क्रन्दन्ति स्म। १९३ इति ।
कति वीराः पुनः आगन्तुं सज्जाः आसन्
ते च दशदिक्षु 'मारो मारो' इति उद्घोषयन्ति स्म।
यद् (शस्त्रम्) प्रहृत्य महायुगम् ।
सः नष्टः भूमौ पतति स्म । १९४ इति ।
असंख्य दिग्गजान् क्रुद्ध्य
तदा ते महाकालम् आक्रमयन्ति स्म।
तेन महावयसा सह एकरूपाः भवन्ति स्म
तस्मिन् च लीनः भवति स्म। १९५.
यथा कश्चित् जले जलं पातयति
अतः सः तस्मिन् लीनः भवति।
तदा कश्चित् तं परिचिन्तयितुं न शक्नोति
कः प्रथमं जलं कः मम जलम्। १९६.
एवं सर्वायुधेषु समाहितेषु (महायुगे)।
तदा दैत्याः अतीव क्रुद्धाः अभवन् ।
(ते) मनसि अतीव भीताः अभवन्
बाहुकवचैः च सह आगतः। १९७.
क्रुद्धाः दानवाः वह्निं प्रक्षिपन्ति स्म (मुखात्) ।
यस्मात् धनुर्धरा पठनाः जाताः |
(ते) ततः मुखात् अग्निम् (अङ्गारम्) आकृष्य,
तस्मात् जातः मुगलाः जीविताः च । १९८.
अथ ते निःश्वासं निःश्वसन्ति स्म,
तेभ्यः क्रुद्धाः सैय्यदः शेखाः च जाताः ।
शस्त्राणि कवचानि च हस्ते गृहीतवान्
अश्वान् च नृत्यं प्रेरयन्तः क्षेत्रे त्वरितम्। १९९.
खानाः पठानाः च क्रुद्धाः अभवन्
ते च हस्तेषु आकृष्टखड्गान् गृहीत्वा आगच्छन्ति स्म।
ते महायुगम् आक्रमयन्ति स्म,
किन्तु ते तस्य एकमपि केशं उत्पाटयितुं न शक्तवन्तः। २०० ।
मद्यपानेन पूर्णतया मत्तः
बेशुमारखानः क्रोधेन आगत्य गतः।
असंख्यसैनिकसमूहाः (योद्धानां) उत्पन्नाः।
तेषां नामानि वदामि। २०१.
नाहर खान, झाराझार खान, 1999।
निहांग खान, भरंग (खान) ९.
तथा झारङ्गखान (मूलयुद्धयोद्धा) २.
असंख्यानि शस्त्राणि हस्ते कृत्वा युद्धक्षेत्रम् आगताः । २०२.