श्री दसम् ग्रन्थः

पुटः - 1372


ਮੋਹਨਾਸਤ੍ਰ ਕੇਤੇ ਮੋਹਿਤ ਕਰਿ ॥
मोहनासत्र केते मोहित करि ॥

मोहन अस्त्र सहित अनेक मोहित (अशुद्ध) |

ਬਰੁਣਾਸਤ੍ਰ ਭੇ ਪ੍ਰਾਨ ਕਿਤਨ ਹਰਿ ॥
बरुणासत्र भे प्रान कितन हरि ॥

वरुणश्च बहूनां प्राणान् स्व-अस्त्रेण हृतवान् |

ਪਾਵਕਾਸਤ੍ਰ ਭੇ ਅਧਿਕ ਜਰਾਏ ॥
पावकासत्र भे अधिक जराए ॥

अगन् अग्निं क्षिप्य अनेकान् (योद्धान्) दग्धवान्।

ਅਮਿਤ ਸੁਭਟ ਮ੍ਰਿਤ ਲੋਕ ਪਠਾਏ ॥੧੯੧॥
अमित सुभट म्रित लोक पठाए ॥१९१॥

असंख्याताः योद्धा यमलोकं प्रति प्रदत्ताः | १९१.

ਜਾ ਪਰ ਮਹਾ ਕਾਲ ਅਸਿ ਝਾਰਾ ॥
जा पर महा काल असि झारा ॥

यस्य उपरि महायुगः खड्गेन प्रहृतवान्,

ਏਕ ਸੁਭਟ ਤੇ ਦ੍ਵੈ ਕਰਿ ਡਾਰਾ ॥
एक सुभट ते द्वै करि डारा ॥

सः (तत्) योद्धां द्विधा छिनत् (अर्थात् तं द्विधा छिनत्)।

ਜੌ ਦ੍ਵੈ ਨਰ ਪਰ ਟੁਕ ਅਸਿ ਧਰਾ ॥
जौ द्वै नर पर टुक असि धरा ॥

यदि किञ्चित् खड्गं तयोः पुरुषयोः उपरि क्षिप्यते स्म

ਚਾਰਿ ਟੂਕ ਤਿਨ ਦ੍ਵੈ ਕੈ ਕਰਾ ॥੧੯੨॥
चारि टूक तिन द्वै कै करा ॥१९२॥

अतः ते द्वौ चतुर्णां खण्डौ छिनत्ति स्म। १९२.

ਕੇਤਿਕ ਪਰੇ ਸੁਭਟ ਬਿਲਲਾਹੀ ॥
केतिक परे सुभट बिललाही ॥

कति योद्धाः शोचन्ति स्म।

ਜੰਬੁਕ ਗਿਧ ਮਾਸੁ ਲੈ ਜਾਹੀ ॥
जंबुक गिध मासु लै जाही ॥

(तेषां) मांसं शृगालगृध्रैः नीतं भवति स्म।

ਭੈਰਵ ਆਨਿ ਦੁਹੂੰ ਭਭਕਾਰੈ ॥
भैरव आनि दुहूं भभकारै ॥

कुत्रचित् भैरो आगत्य उद्घोषयति स्म

ਕਹੂੰ ਮਸਾਨ ਕਿਲਕਟੀ ਮਾਰੈ ॥੧੯੩॥
कहूं मसान किलकटी मारै ॥१९३॥

कुत्रचित् च मासान् (भूताः) क्रन्दन्ति स्म। १९३ इति ।

ਕੇਤਿਕ ਸੁਭਟ ਆਨਿ ਹੀ ਢੂਕੈ ॥
केतिक सुभट आनि ही ढूकै ॥

कति वीराः पुनः आगन्तुं सज्जाः आसन्

ਮਾਰਹਿ ਮਾਰਿ ਦਸੋ ਦਿਸਿ ਕੂਕੈ ॥
मारहि मारि दसो दिसि कूकै ॥

ते च दशदिक्षु 'मारो मारो' इति उद्घोषयन्ति स्म।

ਮਹਾ ਕਾਲ ਪਰ ਜੇ ਬ੍ਰਿਣ ਕਰਹੀ ॥
महा काल पर जे ब्रिण करही ॥

यद् (शस्त्रम्) प्रहृत्य महायुगम् ।

ਕੁੰਠਤ ਹੋਇ ਧਰਨਿ ਗਿਰ ਪਰਹੀ ॥੧੯੪॥
कुंठत होइ धरनि गिर परही ॥१९४॥

सः नष्टः भूमौ पतति स्म । १९४ इति ।

ਬਹੁਰਿ ਕੋਪ ਕਰਿ ਅਸੁਰ ਅਪਾਰਾ ॥
बहुरि कोप करि असुर अपारा ॥

असंख्य दिग्गजान् क्रुद्ध्य

ਅ ਮਹਾ ਕਾਲ ਕਹ ਕਰਤ ਪ੍ਰਹਾਰਾ ॥
अ महा काल कह करत प्रहारा ॥

तदा ते महाकालम् आक्रमयन्ति स्म।

ਤੇ ਵੈ ਏਕ ਰੂਪ ਹ੍ਵੈ ਜਾਹੀ ॥
ते वै एक रूप ह्वै जाही ॥

तेन महावयसा सह एकरूपाः भवन्ति स्म

ਮਹਾ ਕਾਲ ਕੇ ਮਧ੍ਯ ਸਮਾਹੀ ॥੧੯੫॥
महा काल के मध्य समाही ॥१९५॥

तस्मिन् च लीनः भवति स्म। १९५.

ਜਿਮਿ ਕੋਈ ਬਾਰਿ ਬਾਰਿ ਪਰ ਮਾਰੈ ॥
जिमि कोई बारि बारि पर मारै ॥

यथा कश्चित् जले जलं पातयति

ਹੋਤ ਲੀਨ ਤਿਹ ਮਾਝ ਸੁਧਾਰੈ ॥
होत लीन तिह माझ सुधारै ॥

अतः सः तस्मिन् लीनः भवति।

ਪੁਨਿ ਕੋਈ ਤਾਹਿ ਨ ਸਕਤ ਪਛਾਨੀ ॥
पुनि कोई ताहि न सकत पछानी ॥

तदा कश्चित् तं परिचिन्तयितुं न शक्नोति

ਆਗਿਲ ਆਹਿ ਕਿ ਮੋਰਾ ਪਾਨੀ ॥੧੯੬॥
आगिल आहि कि मोरा पानी ॥१९६॥

कः प्रथमं जलं कः मम जलम्। १९६.

ਇਹ ਬਿਧਿ ਭਏ ਸਸਤ੍ਰ ਜਬ ਲੀਨਾ ॥
इह बिधि भए ससत्र जब लीना ॥

एवं सर्वायुधेषु समाहितेषु (महायुगे)।

ਅਸੁਰਨ ਕੋਪ ਅਮਿਤ ਤਬ ਕੀਨਾ ॥
असुरन कोप अमित तब कीना ॥

तदा दैत्याः अतीव क्रुद्धाः अभवन् ।

ਕਾਪਤ ਅਧਿਕ ਚਿਤ ਮੋ ਗਏ ॥
कापत अधिक चित मो गए ॥

(ते) मनसि अतीव भीताः अभवन्

ਸਸਤ੍ਰ ਅਸਤ੍ਰ ਲੈ ਆਵਤ ਭਏ ॥੧੯੭॥
ससत्र असत्र लै आवत भए ॥१९७॥

बाहुकवचैः च सह आगतः। १९७.

ਜ੍ਵਾਲ ਤਜੀ ਕਰਿ ਕੋਪ ਨਿਸਾਚਰ ॥
ज्वाल तजी करि कोप निसाचर ॥

क्रुद्धाः दानवाः वह्निं प्रक्षिपन्ति स्म (मुखात्) ।

ਤਿਨ ਤੇ ਭਏ ਪਠਾਨ ਧਨੁਖ ਧਰ ॥
तिन ते भए पठान धनुख धर ॥

यस्मात् धनुर्धरा पठनाः जाताः |

ਪੁਨਿ ਮੁਖ ਤੇ ਉਲਕਾ ਜੇ ਕਾਢੇ ॥
पुनि मुख ते उलका जे काढे ॥

(ते) ततः मुखात् अग्निम् (अङ्गारम्) आकृष्य,

ਤਾ ਤੇ ਮੁਗਲ ਉਪਜਿ ਭੇ ਠਾਢੇ ॥੧੯੮॥
ता ते मुगल उपजि भे ठाढे ॥१९८॥

तस्मात् जातः मुगलाः जीविताः च । १९८.

ਪੁਨਿ ਰਿਸਿ ਤਨ ਤਿਨ ਸ੍ਵਾਸ ਨਿਕਾਰੇ ॥
पुनि रिसि तन तिन स्वास निकारे ॥

अथ ते निःश्वासं निःश्वसन्ति स्म,

ਸੈਯਦ ਸੇਖ ਭਏ ਰਿਸ ਵਾਰੇ ॥
सैयद सेख भए रिस वारे ॥

तेभ्यः क्रुद्धाः सैय्यदः शेखाः च जाताः ।

ਧਾਏ ਸਸਤ੍ਰ ਅਸਤ੍ਰ ਕਰ ਲੈ ਕੈ ॥
धाए ससत्र असत्र कर लै कै ॥

शस्त्राणि कवचानि च हस्ते गृहीतवान्

ਤਮਕਿ ਤੇਜ ਰਨ ਤੁਰੀ ਨਚੈ ਕੈ ॥੧੯੯॥
तमकि तेज रन तुरी नचै कै ॥१९९॥

अश्वान् च नृत्यं प्रेरयन्तः क्षेत्रे त्वरितम्। १९९.

ਖਾਨ ਪਠਾਨ ਢੁਕੇ ਰਿਸਿ ਕੈ ਕੈ ॥
खान पठान ढुके रिसि कै कै ॥

खानाः पठानाः च क्रुद्धाः अभवन्

ਕੋਪਿ ਕ੍ਰਿਪਾਨ ਨਗਨ ਕਰ ਲੈ ਕੈ ॥
कोपि क्रिपान नगन कर लै कै ॥

ते च हस्तेषु आकृष्टखड्गान् गृहीत्वा आगच्छन्ति स्म।

ਮਹਾ ਕਾਲ ਕੌ ਕਰਤ ਪ੍ਰਹਾਰਾ ॥
महा काल कौ करत प्रहारा ॥

ते महायुगम् आक्रमयन्ति स्म,

ਏਕ ਨ ਉਪਰਤ ਰੋਮ ਉਪਾਰਾ ॥੨੦੦॥
एक न उपरत रोम उपारा ॥२००॥

किन्तु ते तस्य एकमपि केशं उत्पाटयितुं न शक्तवन्तः। २०० ।

ਅਮਿਤ ਖਾਨ ਕਰਿ ਕੋਪ ਸਿਧਾਰੇ ॥
अमित खान करि कोप सिधारे ॥

मद्यपानेन पूर्णतया मत्तः

ਮਦ ਕਰਿ ਭਏ ਸਕਲ ਮਤਵਾਰੇ ॥
मद करि भए सकल मतवारे ॥

बेशुमारखानः क्रोधेन आगत्य गतः।

ਉਮਡੇ ਅਮਿਤ ਮਲੇਛਨ ਕੇ ਗਨ ॥
उमडे अमित मलेछन के गन ॥

असंख्यसैनिकसमूहाः (योद्धानां) उत्पन्नाः।

ਤਿਨ ਕੇ ਨਾਮ ਕਹਤ ਤੁਮ ਸੌ ਭਨਿ ॥੨੦੧॥
तिन के नाम कहत तुम सौ भनि ॥२०१॥

तेषां नामानि वदामि। २०१.

ਨਾਹਰ ਖਾਨ ਝੜਾਝੜ ਖਾਨਾ ॥
नाहर खान झड़ाझड़ खाना ॥

नाहर खान, झाराझार खान, 1999।

ਖਾਨ ਨਿਹੰਗ ਭੜੰਗ ਜੁਆਨਾ ॥
खान निहंग भड़ंग जुआना ॥

निहांग खान, भरंग (खान) ९.

ਔਰ ਝੜੰਗ ਖਾਨ ਰਨ ਧਾਯੋ ॥
और झड़ंग खान रन धायो ॥

तथा झारङ्गखान (मूलयुद्धयोद्धा) २.

ਅਮਿਤ ਸਸਤ੍ਰ ਕਰ ਲਏ ਸਿਧਾਯੋ ॥੨੦੨॥
अमित ससत्र कर लए सिधायो ॥२०२॥

असंख्यानि शस्त्राणि हस्ते कृत्वा युद्धक्षेत्रम् आगताः । २०२.