(स्थानस्य सौन्दर्यं पश्यन् एवं भासते) वसन्तः आगतः इव।
इदं वसन्तस्य प्रथमदिनम् इति भासते स्म
राजा महाराजः एवं उपविष्टः आसीत्
एवं समस्तं सभां दृष्ट्वा सर्वे राजानस्तत्र महिम्ना इन्द्रोऽपि उत्कृष्टाः इव उपविष्टाः।।38।।
तत्र मासं यावत् नृत्यं कृतवान्।
एवं प्रकारेण तत्र एकमासपर्यन्तं नृत्यं भवति स्म, तस्य नृत्यस्य मद्यपानात् कोऽपि आत्मानं त्रातुं न शक्तवान्
अपारं सौन्दर्यं यत्र दृष्टं तत्र तत्र ।
अत्र तत्र सर्वत्र च नृपराजकुमाराणां सौन्दर्यं दृष्टम्।।39।।
यस्मै सरस्वतीं सर्वं जगत् पूजयति, .
सरस्वती लोकपूजिता देवी राजपुत्रीं प्राह।
(हे राज कुमारी!) पश्य, एषः सिन्धराज्यस्य कुमारः
“हे राजकुमारी ! एतान् राजपुत्रान् पश्य इन्द्रापि उत्कर्षान्”40.
सिंध के राज कुमार (राज कुमारी) को देखकर
राजकुमारी राजपुत्रसमूहं प्रति पश्यन्ती सिन्धुराज्यराजकुमारमपि न रोचते स्म
सा तं त्यक्त्वा अग्रे गता
तं त्यक्त्वा सर्वं महिमा आत्मनः अन्तः समासाद्य सा अग्रे गता।।४१।।
अथ सरस्वती तं प्राह
सरस्वती तां पुनरब्रवीत्-अत्र पश्चिमस्य राजा पश्यतु
तस्य अपारं रूपं दृष्ट्वा (राज कुमारी)
तस्य स्वाभाविकं स्वरूपं दृष्ट्वा राजकुमारी तस्यापि न रोचते स्म।42.
मधुभर स्तन्जा
(देखें) राज कुमार।
एतत् अतीव शूरम् अस्ति।
शुब् देशात्।
“हे राजकुमारी ! एतेषां भव्यवेषधारिणां प्रतिपक्षस्य योद्धाराजान् प्रति पश्यतु”43.
(राज कुमारी) विचारपूर्वक ददर्श।
सः महान् राजा आसीत् ।
(किन्तु राज कुमारी) चितं न आनयत्।
राजकुमारी बहुराजानाम् प्राकृतिकं लक्षणं प्रति विचारपूर्वकं दृष्टवती, सा च परममलिनी कन्या अपि पश्चिमराजं न रोचते स्म।४४।
अथ सा सुन्दरी राज कुमारी
अग्रे गतः।
(सा) एवं स्मितं करोति,
ततः सा कन्या अग्रे गत्वा मेघानां मध्ये विद्युत्प्रकाश इव स्मितं कर्तुं आरब्धा।45।
तं दृष्ट्वा नृपाः प्रहृष्टाः आसन्।
तां दृष्ट्वा नृपाः प्रलोभ्यन्ते स्म, स्वर्गकन्याश्च क्रुद्धाः भवन्ति स्म
(किन्तु) तं श्रेष्ठं मन्यमानः
ते क्रुद्धाः यतः ते राजकुमारीं स्वतः सुन्दरतरं प्राप्नुवन्।४६।
रुचिरः
सौन्दर्य युकतश्च राजा।
यत् अत्यन्तं सुन्दरम् अस्ति
मनोहररूपाः प्रतीयमानाः सौन्दर्यावताराः परमवैभवाः च राजानः आसन्।47।
(हे राजा कुमारी! एतत् पश्य) राजा।
एतत् विशालं राजास्थानम् अस्ति।
एषः मुलतानस्य राजा
राजपुत्री तत्र स्थितान् नृपान् दृष्ट्वा तेषु मुलातनस्य सार्वभौमम् अपि ।४८।
भुजंग प्रयात स्तन्जा
(सा) राज कुमारी तं त्यक्त्वा एवं,
तान् सर्वान् त्यक्त्वा राजकन्या पाण्डवानां इव पाण्डुपुत्रा इव अग्रे गतवती, स्वराज्यम् इत्यादि त्यक्त्वा दूरं गता।
नृपसभायां आसनं तथा आसीत् ।
राजभवने स्थिता सा मनोहरग्निज्वाला इव आविर्भूतवती।।49।।
नृपसभायां गतिरोधः एवं दर्शयति स्म ।
राजभवने स्थिता सा चित्रकारस्य चित्रमिव आसीत्
सुवर्णमालया बद्धाः रक्ताः कुञ्चिताः
सा रत्नमालायुक्तं सुवर्णाभरणं (किङ्किनी) धारयति स्म केशानां शूकरपुच्छं राजानां कृते अग्निवत् आसीत्।५०।
सरस्वती बोले हे राज कुमारी !
सरस्वती तां कन्यां दृष्ट्वा पुनः तां प्राह- हे राजकुमारी! एते उत्तमाः राजानः पश्यन्तु
(तेषु) यो मनः प्रीणयति तं (भवतः) स्वामी कुरु।
हे मम प्रिये ! मम वचनं पालस्व तं विवाहय यं मनसि योग्यं मन्यसे।51।
येन सह अतीव विशालः सेना आधिपत्यं कुर्वती अस्ति
“येन सह महती सेना शङ्खाः युद्धदुन्दुः युद्धशृङ्गाः च वाद्यन्ते, सः पश्यतु इमं महाराजम्
(अस्य) महाराजस्य रूपं पश्यतु।
यस्य बाहुसहस्राणि दिवसं रात्रौ दृश्यन्ते।52।
यस्य ध्वजे महासिंहस्य प्रतीकं उपविष्टम् अस्ति।
“यस्य ध्वजे महासिंहः उपविष्टः श्रवणं यस्य वाणीं महापापानि निवर्तन्ते
पूर्वस्य महाराजं विद्धि (एतत्) ।
हे राजकुमारी ! तं सूर्यमुखं पश्य महाराजं पूर्वस्य ॥५३॥
अपर भेरियाः, सांखाः, नागरे च गुञ्जन्ति।
“अत्र केतली-शङ्ख-दुन्दुभिः वाद्यन्ते
तुरी, कानरा, तुर, तरङ्ग, ९.
अन्येषां बहूनां वाद्यानाम् स्वराः, धुनयः च श्रूयते, ढोल-गुल्फ-आदयः अपि वाद्यन्ते।५४।
कवचे हीरकं धारयति, स महाबलः योद्धा |
योधाः सुन्दरं वस्त्रं धारयन्ति