श्री दसम् ग्रन्थः

पुटः - 630


ਆਗਮ ਬਸੰਤ ਜਨੁ ਭਇਓ ਆਜ ॥
आगम बसंत जनु भइओ आज ॥

(स्थानस्य सौन्दर्यं पश्यन् एवं भासते) वसन्तः आगतः इव।

ਇਹ ਭਾਤਿ ਸਰਬ ਦੇਖੈ ਸਮਾਜ ॥
इह भाति सरब देखै समाज ॥

इदं वसन्तस्य प्रथमदिनम् इति भासते स्म

ਰਾਜਾਧਿਰਾਜ ਬਨਿ ਬੈਠ ਐਸ ॥
राजाधिराज बनि बैठ ऐस ॥

राजा महाराजः एवं उपविष्टः आसीत्

ਤਿਨ ਕੇ ਸਮਾਨ ਨਹੀ ਇੰਦ੍ਰ ਹੈਸ ॥੩੮॥
तिन के समान नही इंद्र हैस ॥३८॥

एवं समस्तं सभां दृष्ट्वा सर्वे राजानस्तत्र महिम्ना इन्द्रोऽपि उत्कृष्टाः इव उपविष्टाः।।38।।

ਇਕ ਮਾਸ ਲਾਗ ਤਹ ਭਇਓ ਨਾਚ ॥
इक मास लाग तह भइओ नाच ॥

तत्र मासं यावत् नृत्यं कृतवान्।

ਬਿਨ ਪੀਐ ਕੈਫ ਕੋਊ ਨ ਬਾਚ ॥
बिन पीऐ कैफ कोऊ न बाच ॥

एवं प्रकारेण तत्र एकमासपर्यन्तं नृत्यं भवति स्म, तस्य नृत्यस्य मद्यपानात् कोऽपि आत्मानं त्रातुं न शक्तवान्

ਜਹ ਜਹ ਬਿਲੋਕਿ ਆਭਾ ਅਪਾਰ ॥
जह जह बिलोकि आभा अपार ॥

अपारं सौन्दर्यं यत्र दृष्टं तत्र तत्र ।

ਤਹ ਤਹ ਸੁ ਰਾਜ ਰਾਜਨ ਕੁਮਾਰ ॥੩੯॥
तह तह सु राज राजन कुमार ॥३९॥

अत्र तत्र सर्वत्र च नृपराजकुमाराणां सौन्दर्यं दृष्टम्।।39।।

ਲੈ ਸੰਗ ਤਾਸ ਸਾਰਸ੍ਵਤਿ ਆਪ ॥
लै संग तास सारस्वति आप ॥

यस्मै सरस्वतीं सर्वं जगत् पूजयति, .

ਜਿਹ ਕੋ ਜਪੰਤ ਸਭ ਜਗਤ ਜਾਪ ॥
जिह को जपंत सभ जगत जाप ॥

सरस्वती लोकपूजिता देवी राजपुत्रीं प्राह।

ਨਿਰਖੋ ਕੁਮਾਰ ਇਹ ਸਿੰਧ ਰਾਜ ॥
निरखो कुमार इह सिंध राज ॥

(हे राज कुमारी!) पश्य, एषः सिन्धराज्यस्य कुमारः

ਜਾ ਕੀ ਸਮਾਨ ਨਹੀ ਇੰਦ੍ਰ ਸਾਜ ॥੪੦॥
जा की समान नही इंद्र साज ॥४०॥

“हे राजकुमारी ! एतान् राजपुत्रान् पश्य इन्द्रापि उत्कर्षान्”40.

ਅਵਿਲੋਕ ਸਿੰਧ ਰਾਜਾ ਕੁਮਾਰ ॥
अविलोक सिंध राजा कुमार ॥

सिंध के राज कुमार (राज कुमारी) को देखकर

ਨਹੀ ਤਾਸ ਚਿਤ ਕਿਨੋ ਸੁਮਾਰ ॥
नही तास चित किनो सुमार ॥

राजकुमारी राजपुत्रसमूहं प्रति पश्यन्ती सिन्धुराज्यराजकुमारमपि न रोचते स्म

ਤਿਹ ਛਾਡਿ ਪਾਛ ਆਗੈ ਚਲੀਸੁ ॥
तिह छाडि पाछ आगै चलीसु ॥

सा तं त्यक्त्वा अग्रे गता

ਜਨੁ ਸਰਬ ਸੋਭ ਕਹੁ ਲੀਲ ਲੀਸੁ ॥੪੧॥
जनु सरब सोभ कहु लील लीसु ॥४१॥

तं त्यक्त्वा सर्वं महिमा आत्मनः अन्तः समासाद्य सा अग्रे गता।।४१।।

ਪੁਨਿ ਕਹੈ ਤਾਸ ਸਾਰਸ੍ਵਤੀ ਬੈਨ ॥
पुनि कहै तास सारस्वती बैन ॥

अथ सरस्वती तं प्राह

ਇਹ ਪਸਚਮੇਸ ਅਬ ਦੇਖ ਨੈਨਿ ॥
इह पसचमेस अब देख नैनि ॥

सरस्वती तां पुनरब्रवीत्-अत्र पश्चिमस्य राजा पश्यतु

ਅਵਿਲੋਕਿ ਰੂਪ ਤਾ ਕੋ ਅਪਾਰ ॥
अविलोकि रूप ता को अपार ॥

तस्य अपारं रूपं दृष्ट्वा (राज कुमारी)

ਨਹੀ ਮਧਿ ਚਿਤਿ ਆਨਿਓ ਕੁਮਾਰ ॥੪੨॥
नही मधि चिति आनिओ कुमार ॥४२॥

तस्य स्वाभाविकं स्वरूपं दृष्ट्वा राजकुमारी तस्यापि न रोचते स्म।42.

ਮਧੁਭਾਰ ਛੰਦ ॥
मधुभार छंद ॥

मधुभर स्तन्जा

ਦੇਖੋ ਕੁਮਾਰ ॥
देखो कुमार ॥

(देखें) राज कुमार।

ਰਾਜਾ ਜੁਝਾਰ ॥
राजा जुझार ॥

एतत् अतीव शूरम् अस्ति।

ਸੁਭ ਵਾਰ ਦੇਸ ॥
सुभ वार देस ॥

शुब् देशात्।

ਸੁੰਦਰ ਸੁਬੇਸ ॥੪੩॥
सुंदर सुबेस ॥४३॥

“हे राजकुमारी ! एतेषां भव्यवेषधारिणां प्रतिपक्षस्य योद्धाराजान् प्रति पश्यतु”43.

ਦੇਖਿਓ ਬਿਚਾਰ ॥
देखिओ बिचार ॥

(राज कुमारी) विचारपूर्वक ददर्श।

ਰਾਜਾ ਅਪਾਰ ॥
राजा अपार ॥

सः महान् राजा आसीत् ।

ਆਨਾ ਨ ਚਿਤ ॥
आना न चित ॥

(किन्तु राज कुमारी) चितं न आनयत्।

ਪਰਮੰ ਪਵਿਤ ॥੪੪॥
परमं पवित ॥४४॥

राजकुमारी बहुराजानाम् प्राकृतिकं लक्षणं प्रति विचारपूर्वकं दृष्टवती, सा च परममलिनी कन्या अपि पश्चिमराजं न रोचते स्म।४४।

ਤਬ ਆਗਿ ਚਾਲ ॥
तब आगि चाल ॥

अथ सा सुन्दरी राज कुमारी

ਸੁੰਦਰ ਸੁ ਬਾਲ ॥
सुंदर सु बाल ॥

अग्रे गतः।

ਮੁਸਕਿਆਤ ਐਸ ॥
मुसकिआत ऐस ॥

(सा) एवं स्मितं करोति,

ਘਨਿ ਬੀਜ ਜੈਸ ॥੪੫॥
घनि बीज जैस ॥४५॥

ततः सा कन्या अग्रे गत्वा मेघानां मध्ये विद्युत्प्रकाश इव स्मितं कर्तुं आरब्धा।45।

ਨ੍ਰਿਪ ਪੇਖਿ ਰੀਝ ॥
न्रिप पेखि रीझ ॥

तं दृष्ट्वा नृपाः प्रहृष्टाः आसन्।

ਸੁਰ ਨਾਰ ਖੀਝ ॥
सुर नार खीझ ॥

तां दृष्ट्वा नृपाः प्रलोभ्यन्ते स्म, स्वर्गकन्याश्च क्रुद्धाः भवन्ति स्म

ਬਢਿ ਤਾਸ ਜਾਨ ॥
बढि तास जान ॥

(किन्तु) तं श्रेष्ठं मन्यमानः

ਘਟ ਆਪ ਮਾਨ ॥੪੬॥
घट आप मान ॥४६॥

ते क्रुद्धाः यतः ते राजकुमारीं स्वतः सुन्दरतरं प्राप्नुवन्।४६।

ਸੁੰਦਰ ਸਰੂਪ ॥
सुंदर सरूप ॥

रुचिरः

ਸੌਂਦਰਜੁ ਭੂਪ ॥
सौंदरजु भूप ॥

सौन्दर्य युकतश्च राजा।

ਸੋਭਾ ਅਪਾਰ ॥
सोभा अपार ॥

यत् अत्यन्तं सुन्दरम् अस्ति

ਸੋਭੈ ਸੁ ਧਾਰ ॥੪੭॥
सोभै सु धार ॥४७॥

मनोहररूपाः प्रतीयमानाः सौन्दर्यावताराः परमवैभवाः च राजानः आसन्।47।

ਦੇਖੋ ਨਰੇਾਂਦ੍ਰ ॥
देखो नरेांद्र ॥

(हे राजा कुमारी! एतत् पश्य) राजा।

ਡਾਢੇ ਮਹੇਾਂਦ੍ਰ ॥
डाढे महेांद्र ॥

एतत् विशालं राजास्थानम् अस्ति।

ਮੁਲਤਾਨ ਰਾਜ ॥
मुलतान राज ॥

एषः मुलतानस्य राजा

ਰਾਜਾਨ ਰਾਜ ॥੪੮॥
राजान राज ॥४८॥

राजपुत्री तत्र स्थितान् नृपान् दृष्ट्वा तेषु मुलातनस्य सार्वभौमम् अपि ।४८।

ਭੁਜੰਗ ਪ੍ਰਯਾਤ ਛੰਦ ॥
भुजंग प्रयात छंद ॥

भुजंग प्रयात स्तन्जा

ਚਲੀ ਛੋਡਿ ਤਾ ਕੌ ਤ੍ਰੀਆ ਰਾਜ ਐਸੇ ॥
चली छोडि ता कौ त्रीआ राज ऐसे ॥

(सा) राज कुमारी तं त्यक्त्वा एवं,

ਮਨੋ ਪਾਡੁ ਪੁਤ੍ਰੰ ਸਿਰੀ ਰਾਜ ਜੈਸੇ ॥
मनो पाडु पुत्रं सिरी राज जैसे ॥

तान् सर्वान् त्यक्त्वा राजकन्या पाण्डवानां इव पाण्डुपुत्रा इव अग्रे गतवती, स्वराज्यम् इत्यादि त्यक्त्वा दूरं गता।

ਖਰੀ ਮਧਿ ਰਾਜਿਸਥਲੀ ਐਸ ਸੋਹੈ ॥
खरी मधि राजिसथली ऐस सोहै ॥

नृपसभायां आसनं तथा आसीत् ।

ਮਨੋ ਜ੍ਵਾਲ ਮਾਲਾ ਮਹਾ ਮੋਨਿ ਮੋਹੈ ॥੪੯॥
मनो ज्वाल माला महा मोनि मोहै ॥४९॥

राजभवने स्थिता सा मनोहरग्निज्वाला इव आविर्भूतवती।।49।।

ਸੁਭੇ ਰਾਜਿਸਥਲੀ ਠਾਢਿ ਐਸੇ ॥
सुभे राजिसथली ठाढि ऐसे ॥

नृपसभायां गतिरोधः एवं दर्शयति स्म ।

ਮਨੋ ਚਿਤ੍ਰਕਾਰੀ ਲਿਖੀ ਚਿਤ੍ਰ ਜੈਸੇ ॥
मनो चित्रकारी लिखी चित्र जैसे ॥

राजभवने स्थिता सा चित्रकारस्य चित्रमिव आसीत्

ਬਧੇ ਸ੍ਵਰਣ ਕੀ ਕਿੰਕਣੀ ਲਾਲ ਮਾਲੰ ॥
बधे स्वरण की किंकणी लाल मालं ॥

सुवर्णमालया बद्धाः रक्ताः कुञ्चिताः

ਸਿਖਾ ਜਾਨ ਸੋਭੇ ਨ੍ਰਿਪੰ ਜਗਿ ਜ੍ਵਾਲੰ ॥੫੦॥
सिखा जान सोभे न्रिपं जगि ज्वालं ॥५०॥

सा रत्नमालायुक्तं सुवर्णाभरणं (किङ्किनी) धारयति स्म केशानां शूकरपुच्छं राजानां कृते अग्निवत् आसीत्।५०।

ਕਹੇ ਬੈਨ ਸਾਰਸ੍ਵਤੀ ਪੇਖਿ ਬਾਲਾ ॥
कहे बैन सारस्वती पेखि बाला ॥

सरस्वती बोले हे राज कुमारी !

ਲਖੋ ਨੈਨਿ ਠਾਢੇ ਸਭੈ ਭੂਪ ਆਲਾ ॥
लखो नैनि ठाढे सभै भूप आला ॥

सरस्वती तां कन्यां दृष्ट्वा पुनः तां प्राह- हे राजकुमारी! एते उत्तमाः राजानः पश्यन्तु

ਰੁਚੈ ਚਿਤ ਜਉਨੈ ਸੁਈ ਨਾਥ ਕੀਜੈ ॥
रुचै चित जउनै सुई नाथ कीजै ॥

(तेषु) यो मनः प्रीणयति तं (भवतः) स्वामी कुरु।

ਸੁਨੋ ਪ੍ਰਾਨ ਪਿਆਰੀ ਇਹੈ ਮਾਨਿ ਲੀਜੈ ॥੫੧॥
सुनो प्रान पिआरी इहै मानि लीजै ॥५१॥

हे मम प्रिये ! मम वचनं पालस्व तं विवाहय यं मनसि योग्यं मन्यसे।51।

ਬਡੀ ਬਾਹਨੀ ਸੰਗਿ ਜਾ ਕੇ ਬਿਰਾਜੈ ॥
बडी बाहनी संगि जा के बिराजै ॥

येन सह अतीव विशालः सेना आधिपत्यं कुर्वती अस्ति

ਘੁਰੈ ਸੰਗ ਭੇਰੀ ਮਹਾ ਨਾਦ ਬਾਜੈ ॥
घुरै संग भेरी महा नाद बाजै ॥

“येन सह महती सेना शङ्खाः युद्धदुन्दुः युद्धशृङ्गाः च वाद्यन्ते, सः पश्यतु इमं महाराजम्

ਲਖੋ ਰੂਪ ਬੇਸੰ ਨਰੇਸੰ ਮਹਾਨੰ ॥
लखो रूप बेसं नरेसं महानं ॥

(अस्य) महाराजस्य रूपं पश्यतु।

ਦਿਨੰ ਰੈਣ ਜਾਪੈ ਸਹੰਸ੍ਰ ਭੁਜਾਨੰ ॥੫੨॥
दिनं रैण जापै सहंस्र भुजानं ॥५२॥

यस्य बाहुसहस्राणि दिवसं रात्रौ दृश्यन्ते।52।

ਧੁਜਾ ਮਧਿ ਜਾ ਕੇ ਬਡੋ ਸਿੰਘ ਰਾਜੈ ॥
धुजा मधि जा के बडो सिंघ राजै ॥

यस्य ध्वजे महासिंहस्य प्रतीकं उपविष्टम् अस्ति।

ਸੁਨੇ ਨਾਦ ਤਾ ਕੋ ਮਹਾ ਪਾਪ ਭਾਜੈ ॥
सुने नाद ता को महा पाप भाजै ॥

“यस्य ध्वजे महासिंहः उपविष्टः श्रवणं यस्य वाणीं महापापानि निवर्तन्ते

ਲਖੋ ਪੂਰਬੀਸੰ ਛਿਤੀਸੰ ਮਹਾਨੰ ॥
लखो पूरबीसं छितीसं महानं ॥

पूर्वस्य महाराजं विद्धि (एतत्) ।

ਸੁਨੋ ਬੈਨ ਬਾਲਾ ਸੁਰੂਪੰ ਸੁ ਭਾਨੰ ॥੫੩॥
सुनो बैन बाला सुरूपं सु भानं ॥५३॥

हे राजकुमारी ! तं सूर्यमुखं पश्य महाराजं पूर्वस्य ॥५३॥

ਘੁਰੈ ਦੁੰਦਭੀ ਸੰਖ ਭੇਰੀ ਅਪਾਰੰ ॥
घुरै दुंदभी संख भेरी अपारं ॥

अपर भेरियाः, सांखाः, नागरे च गुञ्जन्ति।

ਬਜੈ ਦਛਨੀ ਸਰਬ ਬਾਜੰਤ੍ਰ ਸਾਰੰ ॥
बजै दछनी सरब बाजंत्र सारं ॥

“अत्र केतली-शङ्ख-दुन्दुभिः वाद्यन्ते

ਤੁਰੀ ਕਾਨਰੇ ਤੂਰ ਤਾਨੰ ਤਰੰਗੰ ॥
तुरी कानरे तूर तानं तरंगं ॥

तुरी, कानरा, तुर, तरङ्ग, ९.

ਮੁਚੰ ਝਾਝਰੰ ਨਾਇ ਨਾਦੰ ਮ੍ਰਿਦੰਗੰ ॥੫੪॥
मुचं झाझरं नाइ नादं म्रिदंगं ॥५४॥

अन्येषां बहूनां वाद्यानाम् स्वराः, धुनयः च श्रूयते, ढोल-गुल्फ-आदयः अपि वाद्यन्ते।५४।

ਬਧੇ ਹੀਰ ਚੀਰੰ ਸੁ ਬੀਰੰ ਸੁਬਾਹੰ ॥
बधे हीर चीरं सु बीरं सुबाहं ॥

कवचे हीरकं धारयति, स महाबलः योद्धा |

ਬਡੋ ਛਤ੍ਰਧਾਰੀ ਸੋ ਸੋਭਿਓ ਸਿਪਾਹੰ ॥
बडो छत्रधारी सो सोभिओ सिपाहं ॥

योधाः सुन्दरं वस्त्रं धारयन्ति