परन्तु (सः) अद्यापि उर्बशीरूपं लङ्घयितुं न शक्तवान्। ९.
चतुर्विंशतिः : १.
(सः) सर्वाङ्गेषु शस्त्रभूषितः ।
सा स्वशरीरं बहुबाहुभिः अलङ्कृतवती, ते सर्वे प्रशंसनीयाः दृष्टिः प्राप्नुवन्ति स्म।
हीरकमुक्तिकानि च (तस्याः मुखसहिताः) लोके अलङ्कृताः,
हीरकहार इव सा जगत् मोहितवती । चन्द्रमिव सा सर्वान् मोहितवती।(10)
स्वयं:
(सा) अद्वितीयकवचधारिणी, अङ्गेषु विचित्राभरणानि च आसन् ।
(तस्य) कण्ठे रक्तहारः प्रकाशमानः आसीत्, यः सूर्यापेक्षया उज्ज्वलः इव आसीत् ।
तस्य मुखे मौक्तिकताराः (प्रकाशिताः) तस्य मृग्लोचनीनेत्राः मृग इव भासन्ते स्म।
सः सर्वेषां मनः मोहयति स्म, यथा ब्रजनाथः (श्रीकृष्णः) स्वयमेव स्वस्य पालनं कृतवान्। ११.
स्कन्धेषु विकीर्णकेशैः शिरसि पगडी मनोहरं दृश्यते स्म ।
तस्याः शरीरे स्फुरद्भिः अलङ्कारैः सः 'पुरुषः' प्रत्येकं जनं मोहितवान् ।
यदा सा मुद्रां डुलन्त्याः तेषां प्राङ्गणं प्रति आगता तदा सा स्वमोहं अनुभवति स्म ।
पुरुषवेषां वेश्याम् दृष्ट्वा सहस्राणि देवपत्नयः आनन्दं अनुभवन्ति स्म।(12)
सा खड्गधनुषा च रथमारुह्य भूषणैः ।
भृङ्गभक्षणं सा सर्वान् देवपिशाचान् सनकेन स्थापयति स्म।
सहस्राक्षैः पश्यन् अपि तस्याः सौन्दर्यं ज्ञातुं न शक्तवान् ।
ब्रह्मा प्रजापतिः स्वयम् सृजन् तस्याः अनेन्शनं प्राप्तुं न शक्तवान्।(13)।
पानचर्वणसन्धिशस्त्रैः सुसज्जितम् |
(तत्) अनुपम सुन्दरी सुरमा (नेत्रेषु) स्थापयित्वा सर्वे राक्षसाः देवाः च मोहिताः सन्ति।
सा कण्ठे मणिकङ्कणकुण्डलहारं धारयति ।
किन्नरं यक्षं भुजङ्गं च सर्वदिक्षु जनाः द्रष्टुम् आगताः। १४.
इन्द्रः सहस्राक्षेण अपि तस्य बिम्बस्य अन्तं द्रष्टुं समर्थः अस्ति।
शेषनागः असंख्यमुखैः स्तुतिं गायति किन्तु (सः अपि) पारं न गच्छति।
रुद्रः पञ्च मुखानि कृत्वा (तस्य) प्रियस्य साडीयाः कोरं द्रष्टुं,
(तस्य) पुत्रस्य (कार्तिकेयस्य) षड्वक्त्रः ब्रह्मा च चतुर्मुखः। अत एव चतुर्मुखः ('चतुरानन') उच्यते । १५.
सोनाशुकचन्द्रसिंहचक्वाकपोतगजः क्रौचन्ते।
कल्प ब्रिच् इत्यस्य भगिनी (लच्मी) अनारः च तस्याः सौन्दर्यं दृष्ट्वा लेशं विना विक्रीयन्ते ।
दृष्ट्वा (तस्याः) सर्वे देवा दिग्गजाः मुग्धाः भवन्ति पुरुषाः देवाः च (तस्याः) सौन्दर्यं दृष्ट्वा मुग्धाः भवन्ति।
तस्याः बालिकायाः भागेभ्यः सा राजकुमार इव दृश्यते स्म, परन्तु तस्याः परिचयः कर्तुं न शक्यते स्म । 16.
द्वयम् : १.
दशशिरसा रावणः वदति विंशतिबाहुभिः च लिखति ।
(किन्तु तदपि) सः तस्याः स्त्रियाः सौन्दर्यं सर्वथा न प्राप्नोत्। १७.
स्वयं:
(सः) शिरसि रक्ताभरणं ('सरपेच') धारयति, कण्ठं च मौक्तिकमाला अलङ्करोति।
कामदेवोऽपि रम्यरत्नप्रभां दृष्ट्वा चलति।
दर्शनेन मनसः आनन्दः वर्धते शरीरस्य वेदनाः क्षणमात्रेण अन्तर्धानं भवन्ति।
(तस्य) जोबनस्य ज्वाला एवं प्रज्वलति, यथा इन्द्रः देवेषु रमते। १८.
सा अतुलं शोभा स्कन्दानि (अङ्गर्खस्य) उद्घाटितवती, पानचर्वणेन च अलङ्कृता अस्ति।
उभौ नेत्रे सूर्मं धारयति ललाटे च केसरस्य रक्तं टिक्का ।
(तस्य) कुण्डलानि (शिरः) परिवर्तन्ते सति एवं नमन्ति, कवि रामः स्वाभाविकतया एषः अर्थः चिन्तितवान्,
निद्राहीनानां मनः बद्धं कारागारं प्रेषितम् इव । १९.
सर्वाभरणानि कृतानि, मुक्तकृष्णकुण्डलानि च तस्याः शिरसि अतीव सुन्दराणि सन्ति।
(तस्य) कार्यस्य ज्वाला प्रज्वलति। (तस्य) दर्शनेन ऋषयः तपस्याकरणात् (दुष्टाः) पतित्वा पश्चात्तापं कुर्वन्ति।
किन्नराः यक्षाः भुजङ्गाः दिशः स्त्रियः द्रष्टुम् आगच्छन्ति।
गन्धर्वपत्न्यः, देवाः, दिग्गजाः सर्वे (तस्य) प्रकाशं दृष्ट्वा मुग्धाः भवन्ति। २०.
दोहिरा