श्री दसम् ग्रन्थः

पुटः - 955


ਉਰਬਸਿ ਕੇਰੇ ਰੂਪ ਕੋ ਤਊ ਨ ਪਾਯੋ ਪਾਰ ॥੯॥
उरबसि केरे रूप को तऊ न पायो पार ॥९॥

परन्तु (सः) अद्यापि उर्बशीरूपं लङ्घयितुं न शक्तवान्। ९.

ਚੌਪਈ ॥
चौपई ॥

चतुर्विंशतिः : १.

ਆਯੁਧ ਸਕਲ ਅੰਗ ਕਰੇ ॥
आयुध सकल अंग करे ॥

(सः) सर्वाङ्गेषु शस्त्रभूषितः ।

ਸੋਹਤ ਸਭ ਸਾਜਨ ਸੌ ਜਰੇ ॥
सोहत सभ साजन सौ जरे ॥

सा स्वशरीरं बहुबाहुभिः अलङ्कृतवती, ते सर्वे प्रशंसनीयाः दृष्टिः प्राप्नुवन्ति स्म।

ਹੀਰਨ ਕੀ ਮੁਕਤਾ ਜਗ ਸੋਹੈ ॥
हीरन की मुकता जग सोहै ॥

हीरकमुक्तिकानि च (तस्याः मुखसहिताः) लोके अलङ्कृताः,

ਸਸਿ ਕੋ ਮਨੋ ਤਾਰਿਕਾ ਮੋਹੈ ॥੧੦॥
ससि को मनो तारिका मोहै ॥१०॥

हीरकहार इव सा जगत् मोहितवती । चन्द्रमिव सा सर्वान् मोहितवती।(10)

ਸਵੈਯਾ ॥
सवैया ॥

स्वयं:

ਆਯੁਧ ਧਾਰਿ ਅਨੂਪਮ ਸੁੰਦਰਿ ਭੂਖਨ ਅੰਗ ਅਜਾਇਬ ਧਾਰੇ ॥
आयुध धारि अनूपम सुंदरि भूखन अंग अजाइब धारे ॥

(सा) अद्वितीयकवचधारिणी, अङ्गेषु विचित्राभरणानि च आसन् ।

ਲਾਲ ਕੋ ਹਾਰ ਲਸੈ ਉਰ ਭੀਤਰਿ ਭਾਨ ਤੇ ਜਾਨੁ ਬਡੇ ਛਬਿਯਾਰੇ ॥
लाल को हार लसै उर भीतरि भान ते जानु बडे छबियारे ॥

(तस्य) कण्ठे रक्तहारः प्रकाशमानः आसीत्, यः सूर्यापेक्षया उज्ज्वलः इव आसीत् ।

ਮੋਤਿਨ ਕੀ ਲਰਕੈ ਮੁਖ ਪੈ ਮ੍ਰਿਗਨੈਨਿ ਫਬੇ ਮ੍ਰਿਗ ਸੇ ਕਜਰਾਰੇ ॥
मोतिन की लरकै मुख पै म्रिगनैनि फबे म्रिग से कजरारे ॥

तस्य मुखे मौक्तिकताराः (प्रकाशिताः) तस्य मृग्लोचनीनेत्राः मृग इव भासन्ते स्म।

ਮੋਹਤ ਹੈ ਸਭ ਹੀ ਕੇ ਚਿਤੈ ਨਿਜ ਹਾਥ ਮਨੋ ਬ੍ਰਿਜਨਾਥ ਸੁਧਾਰੇ ॥੧੧॥
मोहत है सभ ही के चितै निज हाथ मनो ब्रिजनाथ सुधारे ॥११॥

सः सर्वेषां मनः मोहयति स्म, यथा ब्रजनाथः (श्रीकृष्णः) स्वयमेव स्वस्य पालनं कृतवान्। ११.

ਛੋਰਿ ਦਏ ਕਚ ਕਾਧਨ ਊਪਰ ਸੁੰਦਰ ਪਾਗ ਸੌ ਸੀਸ ਸੁਹਾਵੈ ॥
छोरि दए कच काधन ऊपर सुंदर पाग सौ सीस सुहावै ॥

स्कन्धेषु विकीर्णकेशैः शिरसि पगडी मनोहरं दृश्यते स्म ।

ਭੂਖਨ ਚਾਰੁ ਲਸੈ ਸਭ ਅੰਗਨ ਭਾਗ ਭਰਿਯੋ ਸਭ ਹੀ ਕਹ ਭਾਵੈ ॥
भूखन चारु लसै सभ अंगन भाग भरियो सभ ही कह भावै ॥

तस्याः शरीरे स्फुरद्भिः अलङ्कारैः सः 'पुरुषः' प्रत्येकं जनं मोहितवान् ।

ਬਾਲ ਲਖੈ ਕਹਿ ਲਾਲ ਤਿਸੈ ਲਟਕਾਵਤ ਅੰਗਨ ਮੈ ਜਬ ਆਵੈ ॥
बाल लखै कहि लाल तिसै लटकावत अंगन मै जब आवै ॥

यदा सा मुद्रां डुलन्त्याः तेषां प्राङ्गणं प्रति आगता तदा सा स्वमोहं अनुभवति स्म ।

ਰੀਝਤ ਕੋਟਿ ਸੁਰੀ ਅਸੁਰੀ ਸੁਧਿ ਹੇਰਿ ਛੁਟੈ ਸਤ ਹੂ ਛੁਟ ਜਾਵੈ ॥੧੨॥
रीझत कोटि सुरी असुरी सुधि हेरि छुटै सत हू छुट जावै ॥१२॥

पुरुषवेषां वेश्याम् दृष्ट्वा सहस्राणि देवपत्नयः आनन्दं अनुभवन्ति स्म।(12)

ਭੂਖਨ ਧਾਰਿ ਚੜਿਯੋ ਰਥ ਊਪਰਿ ਬਾਧਿ ਕ੍ਰਿਪਾਨ ਨਿਖੰਗ ਬਨਾਯੋ ॥
भूखन धारि चड़ियो रथ ऊपरि बाधि क्रिपान निखंग बनायो ॥

सा खड्गधनुषा च रथमारुह्य भूषणैः ।

ਖਾਤ ਤੰਬੋਲ ਬਿਰਾਜਤ ਸੁੰਦਰ ਦੇਵ ਅਦੇਵਨ ਕੋ ਬਿਰਮਾਯੋ ॥
खात तंबोल बिराजत सुंदर देव अदेवन को बिरमायो ॥

भृङ्गभक्षणं सा सर्वान् देवपिशाचान् सनकेन स्थापयति स्म।

ਬਾਸ ਵ ਨੈਨ ਸਹੰਸ੍ਰਨ ਸੌ ਛਬਿ ਹੇਰਿ ਰਹਿਯੋ ਕਛੁ ਪਾਰ ਨ ਪਾਯੋ ॥
बास व नैन सहंस्रन सौ छबि हेरि रहियो कछु पार न पायो ॥

सहस्राक्षैः पश्यन् अपि तस्याः सौन्दर्यं ज्ञातुं न शक्तवान् ।

ਆਪੁ ਬਨਾਇ ਅਨੂਪਮ ਕੋ ਬਿਧਿ ਐਚਿ ਰਹਿਯੋ ਦੁਤਿ ਅੰਤ ਨ ਪਾਯੋ ॥੧੩॥
आपु बनाइ अनूपम को बिधि ऐचि रहियो दुति अंत न पायो ॥१३॥

ब्रह्मा प्रजापतिः स्वयम् सृजन् तस्याः अनेन्शनं प्राप्तुं न शक्तवान्।(13)।

ਪਾਨ ਚਬਾਇ ਭਲੀ ਬਿਧਿ ਸਾਥ ਜਰਾਇ ਜਰੈ ਹਥਿਯਾਰ ਬਨਾਏ ॥
पान चबाइ भली बिधि साथ जराइ जरै हथियार बनाए ॥

पानचर्वणसन्धिशस्त्रैः सुसज्जितम् |

ਅੰਜਨ ਆਂਜਿ ਅਨੂਪਮ ਸੁੰਦਰਿ ਦੇਵ ਅਦੇਵ ਸਭੈ ਬਿਰਮਾਏ ॥
अंजन आंजि अनूपम सुंदरि देव अदेव सभै बिरमाए ॥

(तत्) अनुपम सुन्दरी सुरमा (नेत्रेषु) स्थापयित्वा सर्वे राक्षसाः देवाः च मोहिताः सन्ति।

ਕੰਠ ਸਿਰੀਮਨਿ ਕੰਕਨ ਕੁੰਡਲ ਹਾਰ ਸੁ ਨਾਰਿ ਹੀਏ ਪਹਿਰਾਏ ॥
कंठ सिरीमनि कंकन कुंडल हार सु नारि हीए पहिराए ॥

सा कण्ठे मणिकङ्कणकुण्डलहारं धारयति ।

ਕਿੰਨਰ ਜਛ ਭੁਜੰਗ ਦਿਸਾ ਬਿਦਿਸਾਨ ਕੈ ਲੋਕ ਬਿਲੋਕਿਨ ਆਏ ॥੧੪॥
किंनर जछ भुजंग दिसा बिदिसान कै लोक बिलोकिन आए ॥१४॥

किन्नरं यक्षं भुजङ्गं च सर्वदिक्षु जनाः द्रष्टुम् आगताः। १४.

ਇੰਦ੍ਰ ਸਹੰਸ੍ਰ ਬਿਲੋਚਨ ਸੌ ਅਵਿਲੋਕ ਰਹਿਯੋ ਛਬਿ ਅੰਤੁ ਨ ਆਯੋ ॥
इंद्र सहंस्र बिलोचन सौ अविलोक रहियो छबि अंतु न आयो ॥

इन्द्रः सहस्राक्षेण अपि तस्य बिम्बस्य अन्तं द्रष्टुं समर्थः अस्ति।

ਸੇਖ ਅਸੇਖਨ ਹੀ ਮੁਖ ਸੌ ਗੁਨ ਭਾਖਿ ਰਹੋ ਪਰੁ ਪਾਰ ਨ ਪਾਯੋ ॥
सेख असेखन ही मुख सौ गुन भाखि रहो परु पार न पायो ॥

शेषनागः असंख्यमुखैः स्तुतिं गायति किन्तु (सः अपि) पारं न गच्छति।

ਰੁਦ੍ਰ ਪਿਯਾਰੀ ਕੀ ਸਾਰੀ ਕੀ ਕੋਰ ਨਿਹਾਰਨ ਕੌ ਮੁਖ ਪੰਚ ਬਨਾਯੋ ॥
रुद्र पियारी की सारी की कोर निहारन कौ मुख पंच बनायो ॥

रुद्रः पञ्च मुखानि कृत्वा (तस्य) प्रियस्य साडीयाः कोरं द्रष्टुं,

ਪੂਤ ਕਿਯੇ ਖਟ ਚਾਰਿ ਬਿਧੈ ਚਤੁਰਾਨਨ ਯਾਹੀ ਤੇ ਨਾਮੁ ਕਹਾਯੋ ॥੧੫॥
पूत किये खट चारि बिधै चतुरानन याही ते नामु कहायो ॥१५॥

(तस्य) पुत्रस्य (कार्तिकेयस्य) षड्वक्त्रः ब्रह्मा च चतुर्मुखः। अत एव चतुर्मुखः ('चतुरानन') उच्यते । १५.

ਕੰਚਨ ਕੀਰ ਕਲਾਨਿਧਿ ਕੇਹਰ ਕੋਕ ਕਪੋਤ ਕਰੀ ਕੁਰਰਾਨੇ ॥
कंचन कीर कलानिधि केहर कोक कपोत करी कुरराने ॥

सोनाशुकचन्द्रसिंहचक्वाकपोतगजः क्रौचन्ते।

ਕਲਪਦ੍ਰੁਮਕਾ ਅਨੁਜਾ ਕਮਨੀ ਬਿਨੁ ਦਾਰਿਮ ਦਾਮਨਿ ਦੇਖਿ ਬਿਕਾਨੇ ॥
कलपद्रुमका अनुजा कमनी बिनु दारिम दामनि देखि बिकाने ॥

कल्प ब्रिच् इत्यस्य भगिनी (लच्मी) अनारः च तस्याः सौन्दर्यं दृष्ट्वा लेशं विना विक्रीयन्ते ।

ਰੀਝਤ ਦੇਵ ਅਦੇਵ ਸਭੈ ਨਰ ਦੇਵ ਭਏ ਛਬਿ ਹੇਰਿ ਦਿਵਾਨੇ ॥
रीझत देव अदेव सभै नर देव भए छबि हेरि दिवाने ॥

दृष्ट्वा (तस्याः) सर्वे देवा दिग्गजाः मुग्धाः भवन्ति पुरुषाः देवाः च (तस्याः) सौन्दर्यं दृष्ट्वा मुग्धाः भवन्ति।

ਰਾਜ ਕੁਮਾਰ ਸੋ ਜਾਨਿ ਪਰੈ ਤਿਹ ਬਾਲ ਕੇ ਅੰਗ ਨ ਜਾਤ ਪਛਾਨੇ ॥੧੬॥
राज कुमार सो जानि परै तिह बाल के अंग न जात पछाने ॥१६॥

तस्याः बालिकायाः भागेभ्यः सा राजकुमार इव दृश्यते स्म, परन्तु तस्याः परिचयः कर्तुं न शक्यते स्म । 16.

ਦੋਹਰਾ ॥
दोहरा ॥

द्वयम् : १.

ਦਸ ਸੀਸਨ ਰਾਵਨ ਰਰੇ ਲਿਖਤ ਬੀਸ ਭੁਜ ਜਾਇ ॥
दस सीसन रावन ररे लिखत बीस भुज जाइ ॥

दशशिरसा रावणः वदति विंशतिबाहुभिः च लिखति ।

ਤਰੁਨੀ ਕੇ ਤਿਲ ਕੀ ਤਊ ਸਕ੍ਯੋ ਨ ਛਬਿ ਕੋ ਪਾਇ ॥੧੭॥
तरुनी के तिल की तऊ सक्यो न छबि को पाइ ॥१७॥

(किन्तु तदपि) सः तस्याः स्त्रियाः सौन्दर्यं सर्वथा न प्राप्नोत्। १७.

ਸਵੈਯਾ ॥
सवैया ॥

स्वयं:

ਲਾਲਨ ਕੋ ਸਰਪੇਚ ਬਧ੍ਯੋ ਸਿਰ ਮੋਤਿਨ ਕੀ ਉਰ ਮਾਲ ਬਿਰਾਜੈ ॥
लालन को सरपेच बध्यो सिर मोतिन की उर माल बिराजै ॥

(सः) शिरसि रक्ताभरणं ('सरपेच') धारयति, कण्ठं च मौक्तिकमाला अलङ्करोति।

ਭੂਖਨ ਚਾਰੁ ਦਿਪੈ ਅਤਿ ਹੀ ਦੁਤਿ ਦੇਖਿ ਮਨੋਜਵ ਕੋ ਮਨੁ ਲਾਜੈ ॥
भूखन चारु दिपै अति ही दुति देखि मनोजव को मनु लाजै ॥

कामदेवोऽपि रम्यरत्नप्रभां दृष्ट्वा चलति।

ਮੋਦ ਬਢੈ ਨਿਰਖੇ ਚਿਤ ਮੈ ਤਨਿਕੇਕ ਬਿਖੈ ਤਨ ਕੋ ਦੁਖ ਭਾਜੈ ॥
मोद बढै निरखे चित मै तनिकेक बिखै तन को दुख भाजै ॥

दर्शनेन मनसः आनन्दः वर्धते शरीरस्य वेदनाः क्षणमात्रेण अन्तर्धानं भवन्ति।

ਜੋਬਨ ਜੋਤਿ ਜਗੈ ਸੁ ਮਨੋ ਸੁਰਰਾਜ ਸੁਰਾਨ ਕੇ ਭੀਤਰ ਰਾਜੈ ॥੧੮॥
जोबन जोति जगै सु मनो सुरराज सुरान के भीतर राजै ॥१८॥

(तस्य) जोबनस्य ज्वाला एवं प्रज्वलति, यथा इन्द्रः देवेषु रमते। १८.

ਛੋਰੈ ਹੈ ਬੰਦ ਅਨੂਪਮ ਸੁੰਦਰਿ ਪਾਨ ਚਬਾਇ ਸਿੰਗਾਰ ਬਨਾਯੋ ॥
छोरै है बंद अनूपम सुंदरि पान चबाइ सिंगार बनायो ॥

सा अतुलं शोभा स्कन्दानि (अङ्गर्खस्य) उद्घाटितवती, पानचर्वणेन च अलङ्कृता अस्ति।

ਅੰਜਨ ਆਂਜਿ ਦੁਹੂੰ ਅਖਿਯਾਨ ਸੁ ਭਾਲ ਮੈ ਕੇਸਰਿ ਲਾਲ ਲਗਾਯੋ ॥
अंजन आंजि दुहूं अखियान सु भाल मै केसरि लाल लगायो ॥

उभौ नेत्रे सूर्मं धारयति ललाटे च केसरस्य रक्तं टिक्का ।

ਝੂਮਕ ਦੇਤ ਝੁਕੈ ਝੁਮਕੇ ਕਬਿ ਰਾਮ ਸੁ ਭਾਵ ਭਲੋ ਲਖਿ ਪਾਯੋ ॥
झूमक देत झुकै झुमके कबि राम सु भाव भलो लखि पायो ॥

(तस्य) कुण्डलानि (शिरः) परिवर्तन्ते सति एवं नमन्ति, कवि रामः स्वाभाविकतया एषः अर्थः चिन्तितवान्,

ਮਾਨਹੁ ਸੌਤਿਨ ਕੇ ਮਨ ਕੋ ਇਕ ਬਾਰਹਿ ਬਾਧਿ ਕੈ ਜੇਲ ਚਲਾਯੋ ॥੧੯॥
मानहु सौतिन के मन को इक बारहि बाधि कै जेल चलायो ॥१९॥

निद्राहीनानां मनः बद्धं कारागारं प्रेषितम् इव । १९.

ਹਾਰ ਸਿੰਗਾਰ ਕਰੇ ਸਭ ਹੀ ਤਿਨ ਕੇਸ ਛੁਟੇ ਸਿਰ ਸ੍ਯਾਮ ਸੁਹਾਵੈ ॥
हार सिंगार करे सभ ही तिन केस छुटे सिर स्याम सुहावै ॥

सर्वाभरणानि कृतानि, मुक्तकृष्णकुण्डलानि च तस्याः शिरसि अतीव सुन्दराणि सन्ति।

ਜੋਬਨ ਜੋਤਿ ਜਗੈ ਅਤਿ ਹੀ ਮੁਨਿ ਹੇਰਿ ਡਿਗੈ ਤਪ ਤੇ ਪਛੁਤਾਵੈ ॥
जोबन जोति जगै अति ही मुनि हेरि डिगै तप ते पछुतावै ॥

(तस्य) कार्यस्य ज्वाला प्रज्वलति। (तस्य) दर्शनेन ऋषयः तपस्याकरणात् (दुष्टाः) पतित्वा पश्चात्तापं कुर्वन्ति।

ਕਿੰਨਰ ਜਛ ਭੁਜੰਗ ਦਿਸਾ ਬਿਦਿਸਾਨ ਕੀ ਬਾਲ ਬਿਲੋਕਨ ਆਵੈ ॥
किंनर जछ भुजंग दिसा बिदिसान की बाल बिलोकन आवै ॥

किन्नराः यक्षाः भुजङ्गाः दिशः स्त्रियः द्रष्टुम् आगच्छन्ति।

ਗੰਧ੍ਰਬ ਦੇਵ ਅਦੇਵਨ ਕੀ ਤ੍ਰਿਯ ਹੇਰਿ ਪ੍ਰਭਾ ਸਭ ਹੀ ਬਲ ਜਾਵੈ ॥੨੦॥
गंध्रब देव अदेवन की त्रिय हेरि प्रभा सभ ही बल जावै ॥२०॥

गन्धर्वपत्न्यः, देवाः, दिग्गजाः सर्वे (तस्य) प्रकाशं दृष्ट्वा मुग्धाः भवन्ति। २०.

ਦੋਹਰਾ ॥
दोहरा ॥

दोहिरा