श्री दसम् ग्रन्थः

पुटः - 399


ਦੇਖਿਓ ਕਿ ਪ੍ਰੀਤਿ ਇਨੀ ਸੰਗ ਹੈ ਤਿਹ ਤੇ ਸਭ ਸੋਕ ਬਿਦਾ ਕਰਿ ਡਾਰਿਯੋ ॥੧੦੧੮॥
देखिओ कि प्रीति इनी संग है तिह ते सभ सोक बिदा करि डारियो ॥१०१८॥

सर्वे जनाः पाण्डवं प्रेम्णा पश्यन्ति तदा तस्य मनसः चिन्ता विलुप्तवती।१०१८।

ਅਕ੍ਰੂਰ ਬਾਚ ਧ੍ਰਿਤਰਾਸਟਰ ਸੋ ॥
अक्रूर बाच ध्रितरासटर सो ॥

धृतराष्ट्रं सम्बोधितं अक्रूरस्य भाषणम्- १.

ਸਵੈਯਾ ॥
सवैया ॥

स्वय्या

ਪੁਰ ਦੇਖਿ ਸਭਾ ਨ੍ਰਿਪ ਬੀਚ ਗਯੋ ਸੰਗ ਜਾ ਨ੍ਰਿਪ ਕੈ ਇਹ ਭਾਤਿ ਉਚਾਰਿਯੋ ॥
पुर देखि सभा न्रिप बीच गयो संग जा न्रिप कै इह भाति उचारियो ॥

नगरं दृष्ट्वा अक्रूरः राज्ञः सभां गत्वा गत्वा राजानम् एवम् उक्तवान् ।

ਰਾਜਨ ਮੋਹ ਤੇ ਨੀਤਿ ਸੁਨੋ ਕਹੁ ਵਾਹ ਕਹਿਯੋ ਇਨ ਯਾ ਬਿਧਿ ਸਾਰਿਯੋ ॥
राजन मोह ते नीति सुनो कहु वाह कहियो इन या बिधि सारियो ॥

नगरं दृष्ट्वा अक्रूरः पुनः राजदरबारं प्राप्य तत्र उक्तवान्, हे राजन्! मम प्रज्ञावचनं शृणु यद्ब्रवीमि सत्यं मन्यताम्

ਪ੍ਰੀਤਿ ਤੁਮੈ ਸੁਤ ਆਪਨ ਸੋ ਤੁਹਿ ਪੰਡੁ ਕੇ ਪੁਤ੍ਰਨ ਸੋ ਹਿਤ ਟਾਰਿਯੋ ॥
प्रीति तुमै सुत आपन सो तुहि पंडु के पुत्रन सो हित टारियो ॥

मनसि पुत्रप्रेममात्रं पाण्डवपुत्ररुचिं च उपेक्षसे

ਜਾਨਤ ਹੈ ਧ੍ਰਿਤਰਾਸਟਰ ਤੈ ਸਭ ਆਪਨ ਰਾਜ ਕੋ ਪੈਡ ਬਿਗਾਰਿਯੋ ॥੧੦੧੯॥
जानत है ध्रितरासटर तै सभ आपन राज को पैड बिगारियो ॥१०१९॥

हे धृतराष्ट्र ! किं न जानासि यत् त्वं स्वराज्यस्य अभ्यासं दूषयसि १०१९.

ਜੈਸੇ ਦ੍ਰੁਜੋਧਨ ਪੂਤ ਹ੍ਵੈ ਤ੍ਵੈ ਇਨ ਕੀ ਸਮ ਪੁਤ੍ਰਨ ਪੰਡੁ ਲਖਈਐ ॥
जैसे द्रुजोधन पूत ह्वै त्वै इन की सम पुत्रन पंडु लखईऐ ॥

यथा दुर्योधनः पुत्रः, तथैव पुत्रान् पाण्डवान् मन्यसे

ਤਾ ਤੇ ਕਰੋ ਬਿਨਤੀ ਤੁਮ ਸੋਂ ਇਨ ਤੇ ਕਛੁ ਅੰਤਰ ਰਾਜ ਨ ਕਈਯੈ ॥
ता ते करो बिनती तुम सों इन ते कछु अंतर राज न कईयै ॥

अतः हे राजन् ! राज्यविषये तेषां भेदं मा कुरुत इति प्रार्थयामि

ਰਾਖੁ ਖੁਸੀ ਇਨ ਕੋ ਉਨ ਕੋ ਜਿਹ ਤੇ ਤੁਮਰੋ ਜਗ ਮੈ ਜਸੁ ਗਈਯੈ ॥
राखु खुसी इन को उन को जिह ते तुमरो जग मै जसु गईयै ॥

तान् अपि सुखिनः स्थापयतु, येन भवतः सफलता जगति गायिता भविष्यति।

ਯਾ ਬਿਧਿ ਸੋ ਅਕ੍ਰੂਰ ਕਹਿਯੋ ਨ੍ਰਿਪ ਸੋ ਜਿਹ ਤੇ ਅਤਿ ਹੀ ਸੁਖ ਪਈਯੈ ॥੧੦੨੦॥
या बिधि सो अक्रूर कहियो न्रिप सो जिह ते अति ही सुख पईयै ॥१०२०॥

पक्षद्वयं सुखी भवतु, येन जगत् भवतः स्तुतिं गायति।अक्रूर् एतानि सर्वाणि वचनानि राज्ञां प्रति एवं उक्तवान् यत् सर्वे प्रसन्नाः अभवन्।१०२०।

ਯੌ ਸੁਨਿ ਉਤਰ ਦੇਤ ਭਯੋ ਨ੍ਰਿਪ ਪੈ ਹਰਿ ਕੈ ਸੰਗਿ ਦੂਤਹ ਕੇਰੇ ॥
यौ सुनि उतर देत भयो न्रिप पै हरि कै संगि दूतह केरे ॥

इति श्रुत्वा राजा प्रत्युवाच कृष्णदूतं (अक्रूरं) ।

ਜੇਤਕ ਬਾਤ ਕਹੀ ਹਮ ਸੋਂ ਨਹੀ ਆਵਤ ਏਕ ਕਹਿਯੋ ਮਨ ਮੇਰੇ ॥
जेतक बात कही हम सों नही आवत एक कहियो मन मेरे ॥

तद्वचनं श्रुत्वा राजा कृष्णदूतं अक्रूरं प्राह, यत्किमपि त्वया उक्तं तत्सर्वं मया न सम्मतम्

ਯੌਂ ਕਹਿ ਪੰਡੁ ਕੇ ਪੁਤ੍ਰਨ ਕੋ ਪਿਖੁ ਮਾਰਤ ਹੈ ਅਬ ਸਾਝ ਸਵੇਰੇ ॥
यौं कहि पंडु के पुत्रन को पिखु मारत है अब साझ सवेरे ॥

इदानीं पाण्डवस्य पुत्राः अन्वेषिताः हताश्च भविष्यन्ति

ਆਇ ਹੈ ਜੋ ਜੀਯ ਸੋ ਕਰ ਹੈ ਕਛੂ ਬਚਨਾ ਨਹਿ ਮਾਨਤ ਤੇਰੇ ॥੧੦੨੧॥
आइ है जो जीय सो कर है कछू बचना नहि मानत तेरे ॥१०२१॥

अहं यत् सम्यक् मन्ये तत् करिष्यामि, भवतः उपदेशं सर्वथा न स्वीकुर्याम्।१०२१।

ਦੂਤ ਕਹਿਯੋ ਨ੍ਰਿਪ ਕੇ ਸੰਗ ਯੌ ਹਮਰੋ ਜੁ ਕਹਿਯੋ ਤੁਮ ਰੰਚ ਨ ਮਾਨੋ ॥
दूत कहियो न्रिप के संग यौ हमरो जु कहियो तुम रंच न मानो ॥

दूतः राजानं प्राह यदि त्वं मम वचनं न स्वीकुर्वसि तर्हि कृष्णः त्वां क्रोधेन हन्ति

ਤਉ ਕੁਪਿ ਹੈ ਜਦੁਬੀਰ ਮਨੈ ਤੁਮ ਕੋ ਮਰਿ ਹੈ ਤਿਹ ਤੇ ਹਿਤ ਠਾਨੋ ॥
तउ कुपि है जदुबीर मनै तुम को मरि है तिह ते हित ठानो ॥

युद्धं भवता न चिन्तनीयम्,

ਸ੍ਯਾਮ ਕੇ ਭਉਹ ਮਰੋਰਨਿ ਸੋ ਹਮ ਜਾਨਤ ਹੈ ਤੁਹਿ ਰਾਜ ਬਹਾਨੋ ॥
स्याम के भउह मरोरनि सो हम जानत है तुहि राज बहानो ॥

कृष्णभयं मनसि कृत्वा मम आगमनं अपवादं मन्यताम्

ਜੋ ਜੀਯ ਮੈ ਜੁ ਹੁਤੀ ਸੁ ਕਹੀ ਤੁਮਰੇ ਜੀਯ ਕੀ ਸੁ ਕਹਿਯੋ ਤੁਮ ਜਾਨੋ ॥੧੦੨੨॥
जो जीय मै जु हुती सु कही तुमरे जीय की सु कहियो तुम जानो ॥१०२२॥

यत् किमपि मम मनसि आसीत्, तत् अहं उक्तवान् त्वं च केवलं जानासि, यत् किमपि भवतः मनसि अस्ति।१०२२।

ਯੌ ਕਹਿ ਕੈ ਬਤੀਯਾ ਨ੍ਰਿਪ ਸੋ ਤਜਿ ਕੈ ਇਹ ਠਉਰ ਤਹਾ ਕੋ ਗਯੋ ਹੈ ॥
यौ कहि कै बतीया न्रिप सो तजि कै इह ठउर तहा को गयो है ॥

इत्युक्त्वा राजानं त्यक्त्वा (सः) तत्र ययौ

ਕਾਨ੍ਰਹ ਜਹਾ ਬਲਭਦ੍ਰ ਬਲੀ ਸਭ ਜਾਦਵ ਬੰਸ ਤਹਾ ਸੁ ਅਯੋ ਹੈ ॥
कान्रह जहा बलभद्र बली सभ जादव बंस तहा सु अयो है ॥

इत्युक्त्वा राज्ञः अक्रूरः पुनः स्थानं गतः यत्र कृष्णबलभद्रादयः महावीराः उपविष्टाः आसन्

ਸ੍ਯਾਮ ਕੋ ਚੰਦ ਨਿਹਾਰਤ ਹੀ ਮੁਖ ਤਾ ਪਗ ਪੈ ਸਿਰ ਕੋ ਝੁਕਿਯੋ ਹੈ ॥
स्याम को चंद निहारत ही मुख ता पग पै सिर को झुकियो है ॥

कृष्णस्य चन्द्रवक्त्रं दृष्ट्वा पादयोः प्रणम्य सः |

ਜੋ ਬਿਰਥਾ ਉਹ ਠਉਰ ਭਈ ਨਿਕਟੈ ਹਰਿ ਕੇ ਕਹਿ ਭੇਦ ਦਯੋ ਹੈ ॥੧੦੨੩॥
जो बिरथा उह ठउर भई निकटै हरि के कहि भेद दयो है ॥१०२३॥

कृष्णं दृष्ट्वा अक्रूरः तस्य चरणयोः शिरः नत्वा हस्तिनापुरे यत् किमपि घटितं तत् सर्वं कृष्णाय कथयति स्म।1023।

ਤੁਮ ਸੋ ਇਮ ਪਾਰਥ ਮਾਤ ਕਹਿਯੋ ਹਰਿ ਦੀਨਨ ਕੀ ਬਿਨਤੀ ਸੁਨਿ ਲੈ ॥
तुम सो इम पारथ मात कहियो हरि दीनन की बिनती सुनि लै ॥

हे कृष्ण ! असहायानां निवेदनं श्रोतुं कुन्ती भवन्तं सम्बोधितवती आसीत्