सर्वे जनाः पाण्डवं प्रेम्णा पश्यन्ति तदा तस्य मनसः चिन्ता विलुप्तवती।१०१८।
धृतराष्ट्रं सम्बोधितं अक्रूरस्य भाषणम्- १.
स्वय्या
नगरं दृष्ट्वा अक्रूरः राज्ञः सभां गत्वा गत्वा राजानम् एवम् उक्तवान् ।
नगरं दृष्ट्वा अक्रूरः पुनः राजदरबारं प्राप्य तत्र उक्तवान्, हे राजन्! मम प्रज्ञावचनं शृणु यद्ब्रवीमि सत्यं मन्यताम्
मनसि पुत्रप्रेममात्रं पाण्डवपुत्ररुचिं च उपेक्षसे
हे धृतराष्ट्र ! किं न जानासि यत् त्वं स्वराज्यस्य अभ्यासं दूषयसि १०१९.
यथा दुर्योधनः पुत्रः, तथैव पुत्रान् पाण्डवान् मन्यसे
अतः हे राजन् ! राज्यविषये तेषां भेदं मा कुरुत इति प्रार्थयामि
तान् अपि सुखिनः स्थापयतु, येन भवतः सफलता जगति गायिता भविष्यति।
पक्षद्वयं सुखी भवतु, येन जगत् भवतः स्तुतिं गायति।अक्रूर् एतानि सर्वाणि वचनानि राज्ञां प्रति एवं उक्तवान् यत् सर्वे प्रसन्नाः अभवन्।१०२०।
इति श्रुत्वा राजा प्रत्युवाच कृष्णदूतं (अक्रूरं) ।
तद्वचनं श्रुत्वा राजा कृष्णदूतं अक्रूरं प्राह, यत्किमपि त्वया उक्तं तत्सर्वं मया न सम्मतम्
इदानीं पाण्डवस्य पुत्राः अन्वेषिताः हताश्च भविष्यन्ति
अहं यत् सम्यक् मन्ये तत् करिष्यामि, भवतः उपदेशं सर्वथा न स्वीकुर्याम्।१०२१।
दूतः राजानं प्राह यदि त्वं मम वचनं न स्वीकुर्वसि तर्हि कृष्णः त्वां क्रोधेन हन्ति
युद्धं भवता न चिन्तनीयम्,
कृष्णभयं मनसि कृत्वा मम आगमनं अपवादं मन्यताम्
यत् किमपि मम मनसि आसीत्, तत् अहं उक्तवान् त्वं च केवलं जानासि, यत् किमपि भवतः मनसि अस्ति।१०२२।
इत्युक्त्वा राजानं त्यक्त्वा (सः) तत्र ययौ
इत्युक्त्वा राज्ञः अक्रूरः पुनः स्थानं गतः यत्र कृष्णबलभद्रादयः महावीराः उपविष्टाः आसन्
कृष्णस्य चन्द्रवक्त्रं दृष्ट्वा पादयोः प्रणम्य सः |
कृष्णं दृष्ट्वा अक्रूरः तस्य चरणयोः शिरः नत्वा हस्तिनापुरे यत् किमपि घटितं तत् सर्वं कृष्णाय कथयति स्म।1023।
हे कृष्ण ! असहायानां निवेदनं श्रोतुं कुन्ती भवन्तं सम्बोधितवती आसीत्