श्री दसम् ग्रन्थः

पुटः - 1164


ਕਰਤ ਸਿਕਾਰ ਕੈਸਹੂੰ ਆਯੋ ॥
करत सिकार कैसहूं आयो ॥

कथञ्चित् सः मृगयाक्रीडां कुर्वन् (तत्र) आगतः

ਨ੍ਰਿਪ ਦੁਹਿਤਾ ਗ੍ਰਿਹ ਤਰ ਹ੍ਵੈ ਧਾਯੋ ॥੩॥
न्रिप दुहिता ग्रिह तर ह्वै धायो ॥३॥

राज्ञः कन्यायाः प्रासादस्य अधः च गतः। ३.

ਰਾਜ ਕੁਅਰਿ ਨਿਰਖਤਿ ਤਾ ਕੀ ਛਬਿ ॥
राज कुअरि निरखति ता की छबि ॥

राज कुमारी स्वरूपं दृष्ट्वा,

ਮਦ ਕਰਿ ਮਤ ਰਹੀ ਛਬਿ ਤਰ ਦਬਿ ॥
मद करि मत रही छबि तर दबि ॥

सौन्दर्यभोगे अभिमानी सा वशीकृता (तस्य पुरतः) स्थिता।

ਪਾਨ ਪੀਕ ਤਾ ਕੇ ਪਰ ਡਾਰੀ ॥
पान पीक ता के पर डारी ॥

(सः) तं थूकितवान्

ਮੋ ਸੌ ਕਰੈ ਕੈਸਹੂੰ ਯਾਰੀ ॥੪॥
मो सौ करै कैसहूं यारी ॥४॥

यत् कथञ्चित् त्वं मया सह मिलितवान्। ४.

ਨਾਗਰ ਕੁਅਰ ਪਲਟਿ ਤਿਹ ਲਹਾ ॥
नागर कुअर पलटि तिह लहा ॥

नगर कुंवरः व्यावृत्तः सन् तं अवलोकितवान्।

ਤਾਹਿ ਬਿਲੋਕ ਉਰਝਿ ਕਰਿ ਰਹਾ ॥
ताहि बिलोक उरझि करि रहा ॥

तं दृष्ट्वा सः (तस्य सह) अटत् ।

ਨੈਨਨ ਨੈਨ ਮਿਲੇ ਦੁਹੂੰਅਨ ਕੇ ॥
नैनन नैन मिले दुहूंअन के ॥

उभौ परस्परं मिलितवन्तौ

ਸੋਕ ਸੰਤਾਪ ਮਿਟੇ ਸਭ ਮਨ ਕੇ ॥੫॥
सोक संताप मिटे सभ मन के ॥५॥

मनसः च सर्वे दुःखानि दुःखानि च मेटितानि। ५.

ਰੇਸਮ ਰਸੀ ਡਾਰਿ ਤਰ ਦੀਨੀ ॥
रेसम रसी डारि तर दीनी ॥

राज कुमारी क्षौमस्य (दृढ) रज्जुः

ਪੀਰੀ ਬਾਧਿ ਤਵਨ ਸੌ ਲੀਨੀ ॥
पीरी बाधि तवन सौ लीनी ॥

पीढी बद्धा लम्बिता च।

ਐਂਚਿ ਤਾਹਿ ਨਿਜ ਧਾਮ ਚੜਾਯੋ ॥
ऐंचि ताहि निज धाम चड़ायो ॥

सः तं स्वप्रासादं प्रति कर्षितवान्

ਮਨ ਬਾਛਤ ਪ੍ਰੀਤਮ ਕਹ ਪਾਯੋ ॥੬॥
मन बाछत प्रीतम कह पायो ॥६॥

(एवं च प्रकारेण) हृदयस्य प्रियं लब्धवान्। ६.

ਤੋਟਕ ਛੰਦ ॥
तोटक छंद ॥

तोतक श्लोकः १.

ਪਿਯ ਧਾਮ ਚੜਾਇ ਲਯੋ ਜਬ ਹੀ ॥
पिय धाम चड़ाइ लयो जब ही ॥

उद्धृतमात्रं प्रियं (प्रासादे) ।

ਮਨ ਭਾਵਤ ਭੋਗ ਕਿਯਾ ਤਬ ਹੀ ॥
मन भावत भोग किया तब ही ॥

तदा एव रमणः हृदयस्य सन्तोषं कृतवान्।

ਦੁਤਿ ਰੀਝਿ ਰਹੀ ਅਵਲੋਕਤਿ ਯੋ ॥
दुति रीझि रही अवलोकति यो ॥

(तस्याः) सौन्दर्यं दृष्ट्वा सा एवं क्रुद्धा अभवत्

ਤ੍ਰਿਯ ਜੋਰਿ ਰਹੀ ਠਗ ਕੀ ਠਗ ਜ੍ਯੋ ॥੭॥
त्रिय जोरि रही ठग की ठग ज्यो ॥७॥

यथा स्त्री बलात् गुण्डेन वञ्चिता (अर्थात् - गुण्डः नेत्रे निमील्य गुण्डः जातः) ॥७॥

ਪੁਨਿ ਪੌਢਿ ਰਹੈਂ ਉਠਿ ਕੇਲ ਕਰੈਂ ॥
पुनि पौढि रहैं उठि केल करैं ॥

(कदाचित्) चिरं शयनं ततः उत्थाय मैथुनं कृत्वा

ਬਹੁ ਭਾਤਿ ਅਨੰਗ ਕੇ ਤਾਪ ਹਰੈਂ ॥
बहु भाति अनंग के ताप हरैं ॥

कामस्य तापं च महतीं शीतलं करोति।

ਉਰ ਲਾਇ ਰਹੀ ਪਿਯ ਕੌ ਤ੍ਰਿਯ ਯੋ ॥
उर लाइ रही पिय कौ त्रिय यो ॥

वक्षःस्थलसमीपे एव प्रियं स्थापयति स्म सा

ਜਨੁ ਹਾਥ ਲਗੇ ਨਿਧਨੀ ਧਨ ਜ੍ਯੋ ॥੮॥
जनु हाथ लगे निधनी धन ज्यो ॥८॥

निर्धनं निधिं प्राप्तवान् इव।8.

ਮਦਨੋਦਿਤ ਆਸਨ ਕੌ ਕਰਿ ਕੈ ॥
मदनोदित आसन कौ करि कै ॥

विहित मुद्रां कुरुत

ਸਭ ਤਾਪ ਅਨੰਗਹਿ ਕੋ ਹਰਿ ਕੈ ॥
सभ ताप अनंगहि को हरि कै ॥

कामदेवस्य च दुःखं हरति।

ਲਲਿਤਾਸਨ ਬਾਰ ਅਨੇਕ ਧਰੈ ॥
ललितासन बार अनेक धरै ॥

ललित आसन अनेक बार

ਦੋਊ ਕੋਕ ਕੀ ਰੀਤਿ ਸੌ ਪ੍ਰੀਤਿ ਕਰੈ ॥੯॥
दोऊ कोक की रीति सौ प्रीति करै ॥९॥

कोकशास्त्रे च ते मैथुनविधिं प्रेम्णा भवन्ति स्म। ९.

ਦੋਹਰਾ ॥
दोहरा ॥

द्वयम् : १.

ਭਾਤਿ ਭਾਤਿ ਆਸਨ ਕਰੈ ਚੁੰਬਨ ਕਰਤ ਅਪਾਰ ॥
भाति भाति आसन करै चुंबन करत अपार ॥

(ते) आसनं कुर्वन्तः अविवेकी चुम्बनं च कुर्वन्ति स्म।

ਛੈਲ ਛੈਲਨੀ ਰਸ ਪਗੇ ਰਹੀ ਨ ਕਛੂ ਸੰਭਾਰ ॥੧੦॥
छैल छैलनी रस पगे रही न कछू संभार ॥१०॥

युवकयुवतीः काममग्नाः (तेषां) च स्पष्टा प्रज्ञा नासीत्। १०.

ਚੌਪਈ ॥
चौपई ॥

चतुर्विंशतिः : १.

ਹਸਿ ਹਸਿ ਕੇਲ ਦੋਊ ਮਿਲ ਕਰੈ ॥
हसि हसि केल दोऊ मिल करै ॥

तौ मिलित्वा हसन्तौ प्रेम्णा च कुर्वन्तौ आस्ताम्

ਪਲਟਿ ਪਲਟਿ ਪ੍ਰਿਯ ਕੌ ਤ੍ਰਿਯ ਧਰੈ ॥
पलटि पलटि प्रिय कौ त्रिय धरै ॥

पुनः पुनः प्रेमी च सखीं धारयति स्म।

ਹੇਰਿ ਰੂਪ ਤਾ ਕੋ ਬਲਿ ਜਾਈ ॥
हेरि रूप ता को बलि जाई ॥

तस्य रूपं दृष्ट्वा राज कुमारी बलिहारं गच्छति स्म

ਛੈਲਨਿ ਛੈਲ ਨ ਤਜ੍ਯੋ ਸੁਹਾਈ ॥੧੧॥
छैलनि छैल न तज्यो सुहाई ॥११॥

प्रेमिका च सखीतः न विरह्यते स्म। ११.

ਤਬ ਤਹ ਤਾਹਿ ਪਿਤਾਵਤ ਭਯੋ ॥
तब तह ताहि पितावत भयो ॥

तदा तस्य पिता तत्र आगतः।

ਰਾਜ ਸੁਤਾ ਜਿਯ ਮੈ ਦੁਖ ਪਯੋ ॥
राज सुता जिय मै दुख पयो ॥

राज कुमारी दुःखी हुआ।

ਚਿਤ ਮੈ ਕਹੀ ਕਵਨ ਬਿਧਿ ਕੀਜੈ ॥
चित मै कही कवन बिधि कीजै ॥

अहं चिन्तयितुं आरब्धवान् यत् कस्य पद्धतिः प्रयोक्तव्या इति

ਜਾ ਤੈ ਪਤਿ ਪਿਤੁ ਤੇ ਇਹ ਲੀਜੈ ॥੧੨॥
जा तै पति पितु ते इह लीजै ॥१२॥

पतिरूपं पितुः एतत् प्राप्तुं। १२.

ਆਪਿ ਪਿਤਾ ਕੇ ਆਗੂ ਗਈ ॥
आपि पिता के आगू गई ॥

(उत्थाय) पितुः पुरतः गता

ਇਹ ਬਿਧਿ ਬਚਨ ਬਖਾਨਤ ਭਈ ॥
इह बिधि बचन बखानत भई ॥

तथा च वचनं वक्तुं आरब्धवान्।

ਬਿਜਿਯਾ ਏਕ ਨ੍ਰਿਪਤਿ ਬਹੁ ਖਈ ॥
बिजिया एक न्रिपति बहु खई ॥

एकः राजा बहु भाङ्गं खादितवान् अस्ति

ਤਾ ਤੇ ਬੁਧਿ ਤਾ ਕੀ ਸਭ ਗਈ ॥੧੩॥
ता ते बुधि ता की सभ गई ॥१३॥

यस्मात् कारणात् तस्य सर्वं चैतन्यं समाप्तम् अस्ति। १३.

ਦੋਹਰਾ ॥
दोहरा ॥

द्वयम् : १.

ਬਿਜਿਯਾ ਖਾਏ ਤੇ ਤਿਸੈ ਰਹੀ ਨ ਕਛੂ ਸੰਭਾਰ ॥
बिजिया खाए ते तिसै रही न कछू संभार ॥

भाङ्गभक्षणेन तस्य चिकित्सा न भवति।

ਆਨਿ ਹਮਾਰੇ ਗ੍ਰਿਹ ਧਸਾ ਅਪਨੋ ਧਾਮ ਬਿਚਾਰਿ ॥੧੪॥
आनि हमारे ग्रिह धसा अपनो धाम बिचारि ॥१४॥

सः अस्माकं गृहं स्वकीयं मन्यमानः (अत्र) आगतः। १४.

ਚੌਪਈ ॥
चौपई ॥

चतुर्विंशतिः : १.

ਤਬ ਮੈ ਹੇਰਿ ਤਿਸੈ ਗਹਿ ਲੀਨਾ ॥
तब मै हेरि तिसै गहि लीना ॥

तदा अहं तं दृष्ट्वा धारितवान्