श्री दसम् ग्रन्थः

पुटः - 1194


ਤਾ ਕਹ ਕਛੂ ਗ੍ਯਾਨ ਨਹਿ ਆਵੈ ॥
ता कह कछू ग्यान नहि आवै ॥

न ते किमपि ज्ञानं प्राप्नुवन्ति

ਮੂਰਖ ਅਪਨਾ ਮੂੰਡ ਮੁੰਡਾਵੈ ॥੨੯॥
मूरख अपना मूंड मुंडावै ॥२९॥

मूढाश्च शिरः मुण्डयन्ति (भवतः)। २९.

ਤਿਹ ਤੁਮ ਕਹੁ ਮੰਤ੍ਰ ਸਿਧਿ ਹ੍ਵੈ ਹੈ ॥
तिह तुम कहु मंत्र सिधि ह्वै है ॥

त्वं तान् वदसि (यत् यदा तव) मन्त्रः साकारः भविष्यति

ਮਹਾਦੇਵ ਤੋ ਕੌ ਬਰੁ ਦੈ ਹੈ ॥
महादेव तो कौ बरु दै है ॥

तदा महादेवः आशीर्वादं दास्यति।

ਜਬ ਤਾ ਤੇ ਨਹਿ ਹੋਤ ਮੰਤ੍ਰ ਸਿਧਿ ॥
जब ता ते नहि होत मंत्र सिधि ॥

यदा तेभ्यः मन्त्रः सिद्धः न भवति तदा ।

ਤਬ ਤੁਮ ਬਚਨ ਕਹਤ ਹੌ ਇਹ ਬਿਧਿ ॥੩੦॥
तब तुम बचन कहत हौ इह बिधि ॥३०॥

अतः त्वं (तेषां) एवं वदसि। ३०.

ਕਛੂ ਕੁਕ੍ਰਿਯਾ ਤੁਮ ਤੇ ਭਯੋ ॥
कछू कुक्रिया तुम ते भयो ॥

भवतः किमपि अभावः अस्ति।

ਤਾ ਤੇ ਦਰਸ ਨ ਸਿਵ ਜੂ ਦਯੋ ॥
ता ते दरस न सिव जू दयो ॥

अत एव शिवाजी ध्यानं न दत्तवान्।

ਅਬ ਤੈ ਪੁੰਨ੍ਯ ਦਾਨ ਦਿਜ ਕਰ ਰੇ ॥
अब तै पुंन्य दान दिज कर रे ॥

हा! इदानीं त्वं ब्राह्मणेभ्यः पुण्यं ददासि

ਪੁਨਿ ਸਿਵ ਕੇ ਮੰਤ੍ਰਹਿ ਅਨੁਸਰੁ ਰੇ ॥੩੧॥
पुनि सिव के मंत्रहि अनुसरु रे ॥३१॥

ततः शिवमन्त्रान् जपेत्। ३१.

ਉਲਟੋ ਡੰਡ ਤਿਸੀ ਤੇ ਲੇਹੀ ॥
उलटो डंड तिसी ते लेही ॥

(त्वं) तस्मात् दण्डं प्रत्युत गृहाण

ਪੁਨਿ ਤਿਹ ਮੰਤ੍ਰ ਰੁਦ੍ਰ ਕੋ ਦੇਹੀ ॥
पुनि तिह मंत्र रुद्र को देही ॥

अथ च तेभ्यः रुद्रमन्त्रं ददातु।

ਭਾਤਿ ਭਾਤਿ ਤਾ ਕੌ ਭਟਕਾਵੈ ॥
भाति भाति ता कौ भटकावै ॥

तं बहुधा विचलितं कुरुत

ਅੰਤ ਬਾਰ ਇਮਿ ਭਾਖ ਸੁਨਾਵੈ ॥੩੨॥
अंत बार इमि भाख सुनावै ॥३२॥

अन्ते च त्वं एवं वदसि। ३२.

ਤੋ ਤੇ ਕਛੁ ਅਛਰ ਰਹਿ ਗਯੋ ॥
तो ते कछु अछर रहि गयो ॥

भवता पत्रं (जपं कुर्वन्) अवश्यं चूकितम्।

ਤੈ ਕਛੁ ਭੰਗ ਕ੍ਰਿਯਾ ਤੇ ਭਯੋ ॥
तै कछु भंग क्रिया ते भयो ॥

कर्म (जपस्य) त्वत्तो विलीनं भविष्यति।

ਤਾ ਤੇ ਤੁਹਿ ਬਰੁ ਰੁਦ੍ਰ ਨ ਦੀਨਾ ॥
ता ते तुहि बरु रुद्र न दीना ॥

अत एव रुद्रः त्वां आशीर्वादं न दत्तवान् ।

ਪੁੰਨ੍ਯ ਦਾਨ ਚਹਿਯਤ ਪੁਨਿ ਕੀਨਾ ॥੩੩॥
पुंन्य दान चहियत पुनि कीना ॥३३॥

(तस्मात्) तदा दानं कुर्यात्। ३३.

ਇਹ ਬਿਧਿ ਮੰਤ੍ਰ ਸਿਖਾਵਤ ਤਾ ਕੋ ॥
इह बिधि मंत्र सिखावत ता को ॥

हे ब्रह्मन् ! एवं (त्वं) तस्मै मन्त्रं पाठयतु

ਲੂਟਾ ਚਾਹਤ ਬਿਪ੍ਰ ਘਰ ਜਾ ਕੋ ॥
लूटा चाहत बिप्र घर जा को ॥

यस्य गृहं लुण्ठितुम् इच्छसि

ਜਬ ਵਹੁ ਦਰਬ ਰਹਤ ਹ੍ਵੈ ਜਾਈ ॥
जब वहु दरब रहत ह्वै जाई ॥

यदा सः निष्कपटः भवति, २.

ਔਰ ਧਾਮ ਤਬ ਚਲਤ ਤਕਾਈ ॥੩੪॥
और धाम तब चलत तकाई ॥३४॥

तदा गृहे अधिकं श्रान्तः भवति। ३४.

ਦੋਹਰਾ ॥
दोहरा ॥

द्वयम् : १.

ਮੰਤ੍ਰ ਜੰਤ੍ਰ ਅਰੁ ਤੰਤ੍ਰ ਸਿਧਿ ਜੌ ਇਨਿ ਮਹਿ ਕਛੁ ਹੋਇ ॥
मंत्र जंत्र अरु तंत्र सिधि जौ इनि महि कछु होइ ॥

एतेषु मन्त्रजंत्रतन्त्रेषु प्रत्यक्षता यदि आसीत् ।

ਹਜਰਤਿ ਹ੍ਵੈ ਆਪਹਿ ਰਹਹਿ ਮਾਗਤ ਫਿਰਤ ਨ ਕੋਇ ॥੩੫॥
हजरति ह्वै आपहि रहहि मागत फिरत न कोइ ॥३५॥

तदा त्वमेव राजा भूत्वा न कश्चित् पृच्छति स्म । ३५.

ਦਿਜ ਬਾਜ ॥
दिज बाज ॥

ब्राह्मण उवाच।

ਚੌਪਈ ॥
चौपई ॥

चतुर्विंशतिः : १.

ਸੁਨਿ ਏ ਬਚਨ ਮਿਸਰ ਰਿਸਿ ਭਰਾ ॥
सुनि ए बचन मिसर रिसि भरा ॥

तच्छ्रुत्वा वचनं ब्राह्मणः क्रोधसमन्वितः |

ਧਿਕ ਧਿਕ ਤਾ ਕਹਿ ਬਚਨ ਉਚਰਾ ॥
धिक धिक ता कहि बचन उचरा ॥

तथा तस्मै 'धिकर, धिकर' इति वचनं वक्तुं आरब्धवान्।

ਤਾਂੈ ਹਮਰੀ ਬਾਤ ਕਹ ਜਾਨੈ ॥
तांै हमरी बात कह जानै ॥

मम वचनं किं अवगमिष्यसि ?

ਭਾਗ ਖਾਇ ਕੈ ਬੈਨ ਪ੍ਰਮਾਨੈ ॥੩੬॥
भाग खाइ कै बैन प्रमानै ॥३६॥

कः भङ्गं खादित्वा वचनं उच्चारयति। ३६.

ਕੁਅਰਿ ਬਾਚ ॥
कुअरि बाच ॥

राज कुमारी ने कहा-

ਸੁਨੋ ਮਿਸਰ ਤੁਮ ਬਾਤ ਨ ਜਾਨਤ ॥
सुनो मिसर तुम बात न जानत ॥

हे ब्रह्मन् ! शृणु, त्वं न अवगच्छसि

ਅਹੰਕਾਰ ਕੈ ਬਚਨ ਪ੍ਰਮਾਨਤ ॥
अहंकार कै बचन प्रमानत ॥

गर्विता वचनं च वदतु।

ਭਾਗ ਪੀਏ ਬੁਧਿ ਜਾਤ ਨ ਹਰੀ ॥
भाग पीए बुधि जात न हरी ॥

भाङ्गपानेन मनः हरितं न भवति।

ਬਿਨੁ ਪੀਏ ਤਵ ਬੁਧਿ ਕਹ ਪਰੀ ॥੩੭॥
बिनु पीए तव बुधि कह परी ॥३७॥

अपानं त्वया का प्रज्ञा प्राप्ता? ३७.

ਤੁਮ ਆਪਨ ਸ੍ਯਾਨੇ ਕਹਲਾਵਤ ॥
तुम आपन स्याने कहलावत ॥

त्वं स्वयमेव बुद्धिमान् वदसि

ਕਬ ਹੀ ਭੂਲਿ ਨ ਭਾਗ ਚੜਾਵਤ ॥
कब ही भूलि न भाग चड़ावत ॥

ते च भङ्गं अर्पयितुं कदापि न विस्मरन्ति।

ਜਬ ਪੁਨ ਜਾਹੁ ਕਾਜ ਭਿਛਾ ਕੇ ॥
जब पुन जाहु काज भिछा के ॥

अथ कदा (भवन्तः) दक्षिणाय गमिष्यन्ति

ਕਰਹੋ ਖ੍ਵਾਰ ਰਹਤ ਗ੍ਰਿਹ ਜਾ ਕੇ ॥੩੮॥
करहो ख्वार रहत ग्रिह जा के ॥३८॥

अतः यः कश्चित् तस्य गृहे निवसति, सः तं पोषयिष्यसि। ३८.

ਜਿਹ ਧਨ ਕੋ ਤੁਮ ਤ੍ਯਾਗ ਦਿਖਾਵਤ ॥
जिह धन को तुम त्याग दिखावत ॥

यत् धनं त्यक्त्वा दर्शयसि, .

ਦਰ ਦਰ ਤਿਹ ਮਾਗਨ ਕਸ ਜਾਵਤ ॥
दर दर तिह मागन कस जावत ॥

(ततः) किमर्थं तं याचयितुम् द्वारे द्वारे गच्छसि ?

ਮਹਾ ਮੂੜ ਰਾਜਨ ਕੇ ਪਾਸਨ ॥
महा मूड़ राजन के पासन ॥

(त्वं) महामूढराजेभ्यः

ਲੇਤ ਫਿਰਤ ਹੋ ਮਿਸ੍ਰ ਜੂ ਕਨ ਕਨ ॥੩੯॥
लेत फिरत हो मिस्र जू कन कन ॥३९॥

हे मिश्र ! कणान् प्राप्तुं त्वं परितः गच्छसि। ३९.

ਤੁਮ ਜਗ ਮਹਿ ਤ੍ਯਾਗੀ ਕਹਲਾਵਤ ॥
तुम जग महि त्यागी कहलावत ॥

त्वं लोके एकान्तवासी उच्यते

ਸਭ ਲੋਕਨ ਕਹ ਤ੍ਯਾਗ ਦ੍ਰਿੜਾਵਤ ॥
सभ लोकन कह त्याग द्रिड़ावत ॥

सर्वान् जनान् च त्यागं कर्तुं प्रत्यययन्तु।

ਜਾ ਕਹ ਮਨ ਬਚ ਕ੍ਰਮ ਤਜਿ ਦੀਜੈ ॥
जा कह मन बच क्रम तजि दीजै ॥

मनसा पलायनं कर्मणा च यं (त्वया) मुक्तः ।

ਤਾ ਕਹ ਹਾਥ ਉਠਾਇ ਕਸ ਲੀਜੈ ॥੪੦॥
ता कह हाथ उठाइ कस लीजै ॥४०॥

(अथ) किमर्थं तं हस्तोत्थाप्य गृह्णासि। ४०.

ਕਾਹੂ ਧਨ ਤ੍ਯਾਗ ਦ੍ਰਿੜਾਵਹਿ ॥
काहू धन त्याग द्रिड़ावहि ॥

धनं त्यक्तुं कञ्चित् कुरु

ਕਾਹੂ ਕੋ ਕੋਊ ਗ੍ਰਹਿ ਲਾਵਹਿ ॥
काहू को कोऊ ग्रहि लावहि ॥

त्वं च कस्मैचित् ग्रहं ददासि।

ਮਨ ਮਹਿ ਦਰਬ ਠਗਨ ਕੀ ਆਸਾ ॥
मन महि दरब ठगन की आसा ॥

(भवतः) मनसि धनहरणस्य इच्छा वर्तते

ਦ੍ਵਾਰ ਦ੍ਵਾਰ ਡੋਲਤ ਇਹ ਪ੍ਯਾਸਾ ॥੪੧॥
द्वार द्वार डोलत इह प्यासा ॥४१॥

अस्य च तृष्णायाः (तृप्त्यर्थं) त्वं गृहे गृहे भ्रमसि। ४१.

ਅੜਿਲ ॥
अड़िल ॥

अडिगः : १.

ਬੇਦ ਬ੍ਯਾਕਰਨ ਸਾਸਤ੍ਰ ਸਿੰਮ੍ਰਿਤ ਇਮ ਉਚਰੈ ॥
बेद ब्याकरन सासत्र सिंम्रित इम उचरै ॥

वेदव्याकरणं शास्त्रस्मृतिश्च एवं उच्चार्यन्ते

ਜਿਨਿ ਕਿਸਹੂ ਤੇ ਏਕ ਟਕਾ ਮੋ ਕੌ ਝਰੈ ॥
जिनि किसहू ते एक टका मो कौ झरै ॥

यथा अहं कस्मात् अपि एकं पैसां प्राप्नोमि।

ਜੇ ਤਿਨ ਕੋ ਕਛੁ ਦੇਤ ਉਸਤਤਿ ਤਾ ਕੀ ਕਰੈ ॥
जे तिन को कछु देत उसतति ता की करै ॥

यः तेभ्यः (भवतः इत्यर्थः) किमपि ददाति, तं स्तुवतु

ਹੋ ਜੋ ਧਨ ਦੇਤ ਨ ਤਿਨੈ ਨਿੰਦ ਤਾ ਕੀ ਰਰੈ ॥੪੨॥
हो जो धन देत न तिनै निंद ता की ररै ॥४२॥

यश्च तेभ्यः धनं न ददति, तं त्वं निन्दसि। ४२.

ਦੋਹਰਾ ॥
दोहरा ॥

द्वयम् : १.

ਨਿੰਦਿਆ ਅਰੁ ਉਸਤਤਿ ਦੋਊ ਜੀਵਤ ਹੀ ਜਗ ਮਾਹਿ ॥
निंदिआ अरु उसतति दोऊ जीवत ही जग माहि ॥

निन्दा च स्तुतिश्च यावत् जीवन्ति तावत् जगति।

ਜਬ ਮਾਟੀ ਮਾਟੀ ਮਿਲੀ ਨਿੰਦੁਸਤਤਿ ਕਛੁ ਨਾਹਿ ॥੪੩॥
जब माटी माटी मिली निंदुसतति कछु नाहि ॥४३॥

यदा रजः रजसा सह मिश्रितः तदा न किमपि निन्दा स्तुतिः (अवशिष्यते)। ४३.

ਅੜਿਲ ॥
अड़िल ॥

अडिगः : १.

ਦੇਨਹਾਰ ਦਾਇਕਹਿ ਮੁਕਤਿ ਨਹਿ ਕਰਿ ਦਿਯੋ ॥
देनहार दाइकहि मुकति नहि करि दियो ॥

मोक्षप्रदः ईश्वरः अन्यस्मै (मोक्षं) न दत्तवान्।

ਅਨਦਾਇਕ ਤਿਹ ਪੁਤ੍ਰ ਨ ਪਿਤ ਕੋ ਬਧ ਕਿਯੋ ॥
अनदाइक तिह पुत्र न पित को बध कियो ॥

अदाता पिता पुत्रं न हन्ति स्म।

ਜਾ ਤੇ ਧਨ ਕਰ ਪਰੈ ਸੁ ਜਸ ਤਾ ਕੋ ਕਰੈ ॥
जा ते धन कर परै सु जस ता को करै ॥

यस्मात् (भवतः) हस्ताः धनं लभन्ते, (त्वं) तं भजस्व।

ਹੋ ਜਾ ਤੇ ਕਛੁ ਨ ਲਹੈ ਨਿੰਦ ਤਿਹ ਉਚਰੈ ॥੪੪॥
हो जा ते कछु न लहै निंद तिह उचरै ॥४४॥

यस्मात् किमपि न गृह्णासि, तं निन्दसि। ४४.

ਚੌਪਈ ॥
चौपई ॥

चतुर्विंशतिः : १.

ਦੁਹੂੰਅਨ ਸਮ ਜੋਊ ਕਰਿ ਜਾਨੈ ॥
दुहूंअन सम जोऊ करि जानै ॥

स्तुतिः दोषः च

ਨਿੰਦ੍ਯਾ ਉਸਤਤਿ ਸਮ ਕਰਿ ਮਾਨੈ ॥
निंद्या उसतति सम करि मानै ॥

समानं कल्पयति यः, २.

ਹਮ ਤਾਹੀ ਕਹ ਬ੍ਰਹਮ ਪਛਾਨਹਿ ॥
हम ताही कह ब्रहम पछानहि ॥

वयं तत् दिव्यं मन्यामहे

ਵਾਹੀ ਕਹਿ ਦਿਜ ਕੈ ਅਨੁਮਾਨਹਿ ॥੪੫॥
वाही कहि दिज कै अनुमानहि ॥४५॥

तथा च वयं सत्यब्रह्मस्य समानं अनुमानयामः। ४५.

ਅੜਿਲ ॥
अड़िल ॥

अडिगः : १.

ਏ ਦਿਜ ਜਾ ਤੇ ਜਤਨ ਪਾਇ ਧਨ ਲੇਵਹੀ ॥
ए दिज जा ते जतन पाइ धन लेवही ॥

एते ब्राह्मणाः यस्मात् प्रयत्नतः धनं लभन्ते,