न ते किमपि ज्ञानं प्राप्नुवन्ति
मूढाश्च शिरः मुण्डयन्ति (भवतः)। २९.
त्वं तान् वदसि (यत् यदा तव) मन्त्रः साकारः भविष्यति
तदा महादेवः आशीर्वादं दास्यति।
यदा तेभ्यः मन्त्रः सिद्धः न भवति तदा ।
अतः त्वं (तेषां) एवं वदसि। ३०.
भवतः किमपि अभावः अस्ति।
अत एव शिवाजी ध्यानं न दत्तवान्।
हा! इदानीं त्वं ब्राह्मणेभ्यः पुण्यं ददासि
ततः शिवमन्त्रान् जपेत्। ३१.
(त्वं) तस्मात् दण्डं प्रत्युत गृहाण
अथ च तेभ्यः रुद्रमन्त्रं ददातु।
तं बहुधा विचलितं कुरुत
अन्ते च त्वं एवं वदसि। ३२.
भवता पत्रं (जपं कुर्वन्) अवश्यं चूकितम्।
कर्म (जपस्य) त्वत्तो विलीनं भविष्यति।
अत एव रुद्रः त्वां आशीर्वादं न दत्तवान् ।
(तस्मात्) तदा दानं कुर्यात्। ३३.
हे ब्रह्मन् ! एवं (त्वं) तस्मै मन्त्रं पाठयतु
यस्य गृहं लुण्ठितुम् इच्छसि
यदा सः निष्कपटः भवति, २.
तदा गृहे अधिकं श्रान्तः भवति। ३४.
द्वयम् : १.
एतेषु मन्त्रजंत्रतन्त्रेषु प्रत्यक्षता यदि आसीत् ।
तदा त्वमेव राजा भूत्वा न कश्चित् पृच्छति स्म । ३५.
ब्राह्मण उवाच।
चतुर्विंशतिः : १.
तच्छ्रुत्वा वचनं ब्राह्मणः क्रोधसमन्वितः |
तथा तस्मै 'धिकर, धिकर' इति वचनं वक्तुं आरब्धवान्।
मम वचनं किं अवगमिष्यसि ?
कः भङ्गं खादित्वा वचनं उच्चारयति। ३६.
राज कुमारी ने कहा-
हे ब्रह्मन् ! शृणु, त्वं न अवगच्छसि
गर्विता वचनं च वदतु।
भाङ्गपानेन मनः हरितं न भवति।
अपानं त्वया का प्रज्ञा प्राप्ता? ३७.
त्वं स्वयमेव बुद्धिमान् वदसि
ते च भङ्गं अर्पयितुं कदापि न विस्मरन्ति।
अथ कदा (भवन्तः) दक्षिणाय गमिष्यन्ति
अतः यः कश्चित् तस्य गृहे निवसति, सः तं पोषयिष्यसि। ३८.
यत् धनं त्यक्त्वा दर्शयसि, .
(ततः) किमर्थं तं याचयितुम् द्वारे द्वारे गच्छसि ?
(त्वं) महामूढराजेभ्यः
हे मिश्र ! कणान् प्राप्तुं त्वं परितः गच्छसि। ३९.
त्वं लोके एकान्तवासी उच्यते
सर्वान् जनान् च त्यागं कर्तुं प्रत्यययन्तु।
मनसा पलायनं कर्मणा च यं (त्वया) मुक्तः ।
(अथ) किमर्थं तं हस्तोत्थाप्य गृह्णासि। ४०.
धनं त्यक्तुं कञ्चित् कुरु
त्वं च कस्मैचित् ग्रहं ददासि।
(भवतः) मनसि धनहरणस्य इच्छा वर्तते
अस्य च तृष्णायाः (तृप्त्यर्थं) त्वं गृहे गृहे भ्रमसि। ४१.
अडिगः : १.
वेदव्याकरणं शास्त्रस्मृतिश्च एवं उच्चार्यन्ते
यथा अहं कस्मात् अपि एकं पैसां प्राप्नोमि।
यः तेभ्यः (भवतः इत्यर्थः) किमपि ददाति, तं स्तुवतु
यश्च तेभ्यः धनं न ददति, तं त्वं निन्दसि। ४२.
द्वयम् : १.
निन्दा च स्तुतिश्च यावत् जीवन्ति तावत् जगति।
यदा रजः रजसा सह मिश्रितः तदा न किमपि निन्दा स्तुतिः (अवशिष्यते)। ४३.
अडिगः : १.
मोक्षप्रदः ईश्वरः अन्यस्मै (मोक्षं) न दत्तवान्।
अदाता पिता पुत्रं न हन्ति स्म।
यस्मात् (भवतः) हस्ताः धनं लभन्ते, (त्वं) तं भजस्व।
यस्मात् किमपि न गृह्णासि, तं निन्दसि। ४४.
चतुर्विंशतिः : १.
स्तुतिः दोषः च
समानं कल्पयति यः, २.
वयं तत् दिव्यं मन्यामहे
तथा च वयं सत्यब्रह्मस्य समानं अनुमानयामः। ४५.
अडिगः : १.
एते ब्राह्मणाः यस्मात् प्रयत्नतः धनं लभन्ते,