श्री दसम् ग्रन्थः

पुटः - 998


ਗਰਬੀ ਰਾਇ ਕੁਅਰਿ ਤਿਹ ਲਹਿਯੋ ॥
गरबी राइ कुअरि तिह लहियो ॥

(तत्) रानी गरबीरायम् अपश्यत्

ਤਾ ਕੀ ਮੈਨ ਦੇਹ ਕੌ ਦਹਿਯੋ ॥
ता की मैन देह कौ दहियो ॥

घरबीरायस्य दर्शनेन सा स्वस्य रागान् उत्तेजितं अनुभवति स्म ।

ਅਮਿਤ ਰੂਪ ਤਾ ਕੋ ਲਖਿ ਅਟਕੀ ॥
अमित रूप ता को लखि अटकी ॥

अमितं तस्य सौहार्दपूर्णं रूपं दृष्ट्वा मुग्धः अभवत्।

ਬਿਸਰਿ ਗਈ ਸਭ ਹੀ ਸੁਧਿ ਘਟ ਕੀ ॥੨॥
बिसरि गई सभ ही सुधि घट की ॥२॥

सा निवृत्ता, तत्र ततः, स्थायित्वं च स्वस्थानस्य भावः।(2)

ਸੋਰਠਾ ॥
सोरठा ॥

सोरथः

ਪਠੈ ਸਹਚਰੀ ਤਾਹਿ ਲੀਨੋ ਸਦਨ ਬੁਲਾਇ ਕੈ ॥
पठै सहचरी ताहि लीनो सदन बुलाइ कै ॥

दासीं प्रेषयित्वा सा तं आहूतवती।

ਅਧਿਕ ਹ੍ਰਿਦੈ ਹਰਖਾਇ ਕਾਮ ਕੇਲ ਤਾ ਸੌ ਕਿਯੋ ॥੩॥
अधिक ह्रिदै हरखाइ काम केल ता सौ कियो ॥३॥

यौननाट्येषु च लाडितसन्तुष्ट्या सह।(3)

ਦੋਹਰਾ ॥
दोहरा ॥

दोहिरा

ਭਾਤਿ ਭਾਤਿ ਆਸਨ ਕਰੇ ਚੁੰਬਨ ਕਰੇ ਬਨਾਇ ॥
भाति भाति आसन करे चुंबन करे बनाइ ॥

सा अविकारी मुद्रां स्वीकृत्य बहु चुम्बनं कृतवती ।

ਚਿਮਟਿ ਚਿਮਟਿ ਤਾ ਸੌ ਰਮੈ ਛਿਨਿਕ ਨ ਛੋਰਿਯੋ ਜਾਇ ॥੪॥
चिमटि चिमटि ता सौ रमै छिनिक न छोरियो जाइ ॥४॥

आलिंगनेन आलिंगनेन च सा प्रेम्णा रमते स्म।(4)

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਮੀਤ ਅਧਿਕ ਚਿਤ ਭੀਤਰ ਭਾਯੋ ॥
मीत अधिक चित भीतर भायो ॥

(सः) सः पुरुषः अतीव रोचते स्म

ਰਾਜਾ ਕੌ ਮਨ ਤੇ ਬਿਸਰਾਯੋ ॥
राजा कौ मन ते बिसरायो ॥

अस्याः मित्रस्य प्रति सा एतावत् पतिता यत् सा राजप्रेमम् अपमार्जितवती ।

ਮਨ ਬਚ ਕ੍ਰਮ ਤਾਹੀ ਕੀ ਭਈ ॥
मन बच क्रम ताही की भई ॥

(सा) मनसा पलायनकर्मणा तस्य बभूव।

ਪਰ ਤ੍ਰਿਯ ਤੇ ਨਿਜੁ ਤ੍ਰਿਯ ਹ੍ਵੈ ਗਈ ॥੫॥
पर त्रिय ते निजु त्रिय ह्वै गई ॥५॥

उभौ कर्मणः वार्तालापेषु च सा तस्य भूत्वा पालितायाः स्थाने तस्य स्त्रीरूपेण निष्पन्नवती।(5)

ਨਿਸੁ ਦਿਨ ਰਹਤ ਧਾਮ ਤਿਹ ਪਰੀ ॥
निसु दिन रहत धाम तिह परी ॥

सा तस्य गृहे अहोरात्रौ स्थिता,

ਜਨੁ ਤਿਹ ਜੀਤਿ ਸੁਯੰਬਰ ਬਰੀ ॥
जनु तिह जीति सुयंबर बरी ॥

इदानीं सा तस्य गृहे दिवारात्रौ स्थातुं आरब्धा तथा च सः तां पतिचयनार्थं स्वायम्बरसमारोहे जित्वा इव भासते स्म।

ਰਾਜਾ ਕੇ ਤ੍ਰਿਯ ਨਿਕਟ ਨ ਆਵੈ ॥
राजा के त्रिय निकट न आवै ॥

(सा) नारी राज्ञः समीपं न आगता

ਤਾ ਕੇ ਸੰਗ ਅਤਿ ਕੇਲ ਕਮਾਵੈ ॥੬॥
ता के संग अति केल कमावै ॥६॥

सा नारी राजस्य समीपं न आगच्छेत् किन्तु तेन सह प्रेम्णा रमते स्म ॥(६)

ਚੁੰਬਨ ਔਰ ਅਲਿੰਗਨ ਦੇਈ ॥
चुंबन और अलिंगन देई ॥

(तस्याः) चुम्बनानि आलिंगनानि च दत्त्वा

ਭਾਤਿ ਭਾਤਿ ਕੈ ਆਸਨ ਲੇਈ ॥
भाति भाति कै आसन लेई ॥

चुम्बनानां मुद्राणां च प्रतिकारं कृत्वा सा विविधानि स्थानं गृह्णाति स्म ।

ਹਰਖ ਠਾਨਿ ਤ੍ਰਿਯ ਕੇਲ ਕਮਾਵੈ ॥
हरख ठानि त्रिय केल कमावै ॥

सुखी भूत्वा (सा) यौनक्रीडां क्रीडति स्म

ਕਾਮ ਰੀਤਿ ਕੀ ਪ੍ਰੀਤਿ ਜਤਾਵੈ ॥੭॥
काम रीति की प्रीति जतावै ॥७॥

सा हृदयमैथुनं भुङ्क्ते स्म, प्रेम्णः कलाद्वारा च स्वस्नेहान् प्रयच्छति स्म ।(७)

ਕਿਨੀ ਰਾਵ ਸੋ ਭੇਦ ਜਤਾਵਾ ॥
किनी राव सो भेद जतावा ॥

कश्चित् राज्ञः रहस्यं कथितवान्

ਕੋਊ ਜਾਰ ਤਿਹਾਰੇ ਆਵਾ ॥
कोऊ जार तिहारे आवा ॥

कश्चित् शरीरं गत्वा राजानं प्रकटितवान् यत् 'भवतः गृहे कश्चन प्रेमी आगच्छति।'

ਰਾਜਾ ਤਵ ਤ੍ਰਿਯ ਦਯੋ ਭੁਲਾਈ ॥
राजा तव त्रिय दयो भुलाई ॥

हे राजन ! तव भार्या (त्वां) विस्मृतवती अस्ति।

ਜਾਰ ਸਾਥ ਅਤਿ ਪ੍ਰੀਤਿ ਲਗਾਈ ॥੮॥
जार साथ अति प्रीति लगाई ॥८॥

'प्रिय राज त्वां विस्मृत्य मित्रप्रेमिका ।(८)

ਦੋਹਰਾ ॥
दोहरा ॥

दोहिरा

ਤੈਂ ਮੰਤ੍ਰਨ ਕੇ ਬਸਿ ਭਏ ਛੋਰੀ ਸਕਲ ਸਿਯਾਨ ॥
तैं मंत्रन के बसि भए छोरी सकल सियान ॥

'प्रवृत्ता तव मन्त्रेषु प्रज्ञां पातितवती।'

ਉਤ ਰਾਨੀ ਇਕ ਜਾਰ ਸੌ ਰਮਤ ਰਹੈ ਰੁਚਿ ਮਾਨ ॥੯॥
उत रानी इक जार सौ रमत रहै रुचि मान ॥९॥

'परतः राणी, आनन्देन, प्रेम्णा सह प्रवृत्ता अस्ति।'(9)

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਸਕਲ ਕਥਾ ਸ੍ਰਵਨਨ ਨ੍ਰਿਪ ਕਰੀ ॥
सकल कथा स्रवनन न्रिप करी ॥

श्रोत्रैः सर्वं श्रुत्वा राजा

ਕਾਢਿ ਕ੍ਰਿਪਾਨ ਹਾਥ ਮੈ ਧਰੀ ॥
काढि क्रिपान हाथ मै धरी ॥

तथ्यं ज्ञात्वा राजा खड्गं विमोचितवान् ।

ਰਾਜਾ ਗ੍ਰਿਹ ਰਾਨੀ ਕੇ ਆਏ ॥
राजा ग्रिह रानी के आए ॥

राजा राज्ञ्याः प्रासादम् आगतः

ਰਖਵਾਰੇ ਚਹੂੰ ਓਰ ਬੈਠਾਏ ॥੧੦॥
रखवारे चहूं ओर बैठाए ॥१०॥

राजा रानीप्रासादं गत्वा चतुष्टयतः रक्षकान् स्थापयति स्म।(10)

ਸਖੀ ਏਕ ਲਖਿ ਭੇਦ ਸੁ ਪਾਯੋ ॥
सखी एक लखि भेद सु पायो ॥

(राज्ञ्याः) एकः सखी रहस्यं अवगच्छत्

ਸੁਘਰਿ ਕੁਅਰਿ ਸੌ ਜਾਇ ਜਤਾਯੋ ॥
सुघरि कुअरि सौ जाइ जतायो ॥

एकः दासी रहस्यं ज्ञात्वा गत्वा सुघरकुमारीं अवदत्' इति।

ਪੌਢੀ ਕਹਾ ਮੀਤ ਸੌ ਪ੍ਯਾਰੀ ॥
पौढी कहा मीत सौ प्यारी ॥

अहो प्रिये ! कथं त्वं मित्रेण सह शयनं करोषि ?

ਤੋ ਪਰ ਕਰੀ ਰਾਵ ਰਖਵਾਰੀ ॥੧੧॥
तो पर करी राव रखवारी ॥११॥

'अत्र त्वं मित्रेण सह सुप्तोऽसि, रजः चतुर्णां पार्श्वयोः रक्षकान् स्थापयति।'(11)

ਤਾ ਤੇ ਜਤਨ ਅਬੈ ਕਛੁ ਕੀਜੈ ॥
ता ते जतन अबै कछु कीजै ॥

अतः (हे राज्ञी!) इदानीं प्रयासं कुरु

ਪ੍ਰਾਨ ਰਾਖਿ ਪ੍ਰੀਤਮ ਕੋ ਲੀਜੈ ॥
प्रान राखि प्रीतम को लीजै ॥

'अधुना भवतः कान्तस्य प्राणरक्षणार्थं काचित् योजना कल्पयतु।'

ਜੌ ਯਹ ਹਾਥ ਰਾਵ ਕੇ ਐਹੈ ॥
जौ यह हाथ राव के ऐहै ॥

यदि राज्ञः हस्ते पतितः ।

ਤੋਹਿ ਸਹਿਤ ਜਮ ਧਾਮ ਪਠੈਹੈ ॥੧੨॥
तोहि सहित जम धाम पठैहै ॥१२॥

'यदि राजेन गृहीतः सद्यः मृत्युक्षेत्रं प्रेषितः भविष्यति।'(12)

ਦੋਹਰਾ ॥
दोहरा ॥

दोहिरा

ਬਹੁਤ ਦੇਗ ਅਰੁ ਦੇਗਚੇ ਰਾਨੀ ਲਏ ਮੰਗਾਇ ॥
बहुत देग अरु देगचे रानी लए मंगाइ ॥

रानीः कतिपयानि कपाटानि सङ्गृहीतवान्, २.

ਦੁਗਧ ਡਾਰਿ ਪਾਵਕ ਬਿਖੈ ਸਭ ਹੀ ਦਏ ਚੜਾਇ ॥੧੩॥
दुगध डारि पावक बिखै सभ ही दए चड़ाइ ॥१३॥

क्षीरेण च पूरयित्वा च तान् अग्निम् अयच्छत्।(13)

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਏਕ ਦੇਗ ਮੈ ਤਿਹ ਬੈਠਾਰਿਯੋ ॥
एक देग मै तिह बैठारियो ॥

सः (मित्रः) घटे उपविष्टवान्