(तत्) रानी गरबीरायम् अपश्यत्
घरबीरायस्य दर्शनेन सा स्वस्य रागान् उत्तेजितं अनुभवति स्म ।
अमितं तस्य सौहार्दपूर्णं रूपं दृष्ट्वा मुग्धः अभवत्।
सा निवृत्ता, तत्र ततः, स्थायित्वं च स्वस्थानस्य भावः।(2)
सोरथः
दासीं प्रेषयित्वा सा तं आहूतवती।
यौननाट्येषु च लाडितसन्तुष्ट्या सह।(3)
दोहिरा
सा अविकारी मुद्रां स्वीकृत्य बहु चुम्बनं कृतवती ।
आलिंगनेन आलिंगनेन च सा प्रेम्णा रमते स्म।(4)
चौपाई
(सः) सः पुरुषः अतीव रोचते स्म
अस्याः मित्रस्य प्रति सा एतावत् पतिता यत् सा राजप्रेमम् अपमार्जितवती ।
(सा) मनसा पलायनकर्मणा तस्य बभूव।
उभौ कर्मणः वार्तालापेषु च सा तस्य भूत्वा पालितायाः स्थाने तस्य स्त्रीरूपेण निष्पन्नवती।(5)
सा तस्य गृहे अहोरात्रौ स्थिता,
इदानीं सा तस्य गृहे दिवारात्रौ स्थातुं आरब्धा तथा च सः तां पतिचयनार्थं स्वायम्बरसमारोहे जित्वा इव भासते स्म।
(सा) नारी राज्ञः समीपं न आगता
सा नारी राजस्य समीपं न आगच्छेत् किन्तु तेन सह प्रेम्णा रमते स्म ॥(६)
(तस्याः) चुम्बनानि आलिंगनानि च दत्त्वा
चुम्बनानां मुद्राणां च प्रतिकारं कृत्वा सा विविधानि स्थानं गृह्णाति स्म ।
सुखी भूत्वा (सा) यौनक्रीडां क्रीडति स्म
सा हृदयमैथुनं भुङ्क्ते स्म, प्रेम्णः कलाद्वारा च स्वस्नेहान् प्रयच्छति स्म ।(७)
कश्चित् राज्ञः रहस्यं कथितवान्
कश्चित् शरीरं गत्वा राजानं प्रकटितवान् यत् 'भवतः गृहे कश्चन प्रेमी आगच्छति।'
हे राजन ! तव भार्या (त्वां) विस्मृतवती अस्ति।
'प्रिय राज त्वां विस्मृत्य मित्रप्रेमिका ।(८)
दोहिरा
'प्रवृत्ता तव मन्त्रेषु प्रज्ञां पातितवती।'
'परतः राणी, आनन्देन, प्रेम्णा सह प्रवृत्ता अस्ति।'(9)
चौपाई
श्रोत्रैः सर्वं श्रुत्वा राजा
तथ्यं ज्ञात्वा राजा खड्गं विमोचितवान् ।
राजा राज्ञ्याः प्रासादम् आगतः
राजा रानीप्रासादं गत्वा चतुष्टयतः रक्षकान् स्थापयति स्म।(10)
(राज्ञ्याः) एकः सखी रहस्यं अवगच्छत्
एकः दासी रहस्यं ज्ञात्वा गत्वा सुघरकुमारीं अवदत्' इति।
अहो प्रिये ! कथं त्वं मित्रेण सह शयनं करोषि ?
'अत्र त्वं मित्रेण सह सुप्तोऽसि, रजः चतुर्णां पार्श्वयोः रक्षकान् स्थापयति।'(11)
अतः (हे राज्ञी!) इदानीं प्रयासं कुरु
'अधुना भवतः कान्तस्य प्राणरक्षणार्थं काचित् योजना कल्पयतु।'
यदि राज्ञः हस्ते पतितः ।
'यदि राजेन गृहीतः सद्यः मृत्युक्षेत्रं प्रेषितः भविष्यति।'(12)
दोहिरा
रानीः कतिपयानि कपाटानि सङ्गृहीतवान्, २.
क्षीरेण च पूरयित्वा च तान् अग्निम् अयच्छत्।(13)
चौपाई
सः (मित्रः) घटे उपविष्टवान्