श्री दसम् ग्रन्थः

पुटः - 40


ਅਜੇਯੰ ਅਭੇਯੰ ਅਨਾਮੰ ਅਠਾਮੰ ॥
अजेयं अभेयं अनामं अठामं ॥

अजेयः अभेद्यः नामहीनः स्थानहीनः

ਮਹਾ ਜੋਗ ਜੋਗੰ ਮਹਾ ਕਾਮ ਕਾਮੰ ॥
महा जोग जोगं महा काम कामं ॥

सः उत्तमः अभ्यासयोगी अस्ति, सः परमः रविशरः अस्ति

ਅਲੇਖੰ ਅਭੇਖੰ ਅਨੀਲੰ ਅਨਾਦੰ ॥
अलेखं अभेखं अनीलं अनादं ॥

सः उत्तरदायी, विकृतः, अनिर्विण्णः, आरम्भरहितः च अस्ति

ਪਰੇਯੰ ਪਵਿਤ੍ਰੰ ਸਦਾ ਨ੍ਰਿਬਿਖਾਦੰ ॥੬॥
परेयं पवित्रं सदा न्रिबिखादं ॥६॥

सः योण्डे अस्ति, निर्मलः, नित्यं च निर्विवादः। ६

ਸੁਆਦੰ ਅਨਾਦੰ ਅਨੀਲੰ ਅਨੰਤੰ ॥
सुआदं अनादं अनीलं अनंतं ॥

सः आदिमः, अनिर्गमः, निर्मलः, अनन्तः च अस्ति

ਅਦ੍ਵੈਖੰ ਅਭੇਖੰ ਮਹੇਸੰ ਮਹੰਤੰ ॥
अद्वैखं अभेखं महेसं महंतं ॥

निर्दोषः, वेषहीनः, पृथिव्याः स्वामी, अभिमाननाशकः च अस्ति

ਨ ਰੋਖੰ ਨ ਸੋਖੰ ਨ ਦ੍ਰੋਹੰ ਨ ਮੋਹੰ ॥
न रोखं न सोखं न द्रोहं न मोहं ॥

सः अविचलः, नित्यं नवीनः, निष्कपटः, असक्तः च अस्ति

ਨ ਕਾਮੰ ਨ ਕ੍ਰੋਧੰ ਅਜੋਨੀ ਅਜੋਹੰ ॥੭॥
न कामं न क्रोधं अजोनी अजोहं ॥७॥

अकामो निर्क्रोधः जन्महीनः अदृष्टिः च। ७

ਪਰੇਯੰ ਪਵਿਤ੍ਰੰ ਪੁਨੀਤੰ ਪੁਰਾਣੰ ॥
परेयं पवित्रं पुनीतं पुराणं ॥

सः योण्डे, निर्मलः, परमपवित्रः, प्राचीनः च अस्ति

ਅਜੇਯੰ ਅਭੇਯੰ ਭਵਿਖ੍ਯੰ ਭਵਾਣੰ ॥
अजेयं अभेयं भविख्यं भवाणं ॥

अजेयः अभेद्यः भविष्ये भविष्यति सदा वर्तमानः

ਨ ਰੋਗੰ ਨ ਸੋਗੰ ਸੁ ਨਿਤ੍ਰਯੰ ਨਵੀਨੰ ॥
न रोगं न सोगं सु नित्रयं नवीनं ॥

अव्याधिशोकविहीनः नित्यं नवः |

ਅਜਾਯੰ ਸਹਾਯੰ ਪਰਮੰ ਪ੍ਰਬੀਨੰ ॥੮॥
अजायं सहायं परमं प्रबीनं ॥८॥

निर्जन्मः समर्थकः परमनिपुणः। ८

ਸੁ ਭੂਤੰ ਭਵਿਖ੍ਯੰ ਭਵਾਨੰ ਭਵੇਯੰ ॥
सु भूतं भविख्यं भवानं भवेयं ॥

सः अतीते भविष्ये वर्तमाने च व्याप्तः

ਨਮੋ ਨ੍ਰਿਬਕਾਰੰ ਨਮੋ ਨ੍ਰਿਜੁਰੇਯੰ ॥
नमो न्रिबकारं नमो न्रिजुरेयं ॥

तं नमोऽस्मि तं यो निर्दोषं निर्व्याधिं च |

ਨਮੋ ਦੇਵ ਦੇਵੰ ਨਮੋ ਰਾਜ ਰਾਜੰ ॥
नमो देव देवं नमो राज राजं ॥

तं नमामि देवदेवं नृपराजं च |

ਨਿਰਾਲੰਬ ਨਿਤ੍ਰਯੰ ਸੁ ਰਾਜਾਧਿਰਾਜੰ ॥੯॥
निरालंब नित्रयं सु राजाधिराजं ॥९॥

सः असहयोग्यः, शाश्वतः, सम्राट्-श्रेष्ठः च अस्ति । ९

ਅਲੇਖੰ ਅਭੇਖੰ ਅਭੂਤੰ ਅਦ੍ਵੈਖੰ ॥
अलेखं अभेखं अभूतं अद्वैखं ॥

सः उत्तरदायी, वेशहीनः, निर्मूलः, निर्दोषः च अस्ति

ਨ ਰਾਗੰ ਨ ਰੰਗੰ ਨ ਰੂਪੰ ਨ ਰੇਖੰ ॥
न रागं न रंगं न रूपं न रेखं ॥

सङ्गः वर्णरूपचिह्नरहितः

ਮਹਾ ਦੇਵ ਦੇਵੰ ਮਹਾ ਜੋਗ ਜੋਗੰ ॥
महा देव देवं महा जोग जोगं ॥

स देवमहत्तमः परमो योगी च |

ਮਹਾ ਕਾਮ ਕਾਮੰ ਮਹਾ ਭੋਗ ਭੋਗੰ ॥੧੦॥
महा काम कामं महा भोग भोगं ॥१०॥

रमणीयानां महान्तमः रविशिङ्गस्य च महतः | १०

ਕਹੂੰ ਰਾਜਸੰ ਤਾਮਸੰ ਸਾਤਕੇਯੰ ॥
कहूं राजसं तामसं सातकेयं ॥

क्वचित् राजगुणं वहति क्वचित् तमसः क्वचित् सत्त्वं च ।

ਕਹੂੰ ਨਾਰਿ ਕੋ ਰੂਪ ਧਾਰੇ ਨਰੇਯੰ ॥
कहूं नारि को रूप धारे नरेयं ॥

क्वचित् स्त्रीरूपं गृह्णाति क्वचित् पुरुषः |

ਕਹੂੰ ਦੇਵੀਯੰ ਦੇਵਤੰ ਦਈਤ ਰੂਪੰ ॥
कहूं देवीयं देवतं दईत रूपं ॥

क्वचित् देवीदेवासुररूपेण स्वं प्रकटयति

ਕਹੂੰ ਰੂਪੰ ਅਨੇਕ ਧਾਰੇ ਅਨੂਪੰ ॥੧੧॥
कहूं रूपं अनेक धारे अनूपं ॥११॥

क्वचित् सः अनेकैः अद्वितीयरूपेण दृश्यते। ११

ਕਹੂੰ ਫੂਲ ਹ੍ਵੈ ਕੈ ਭਲੇ ਰਾਜ ਫੂਲੇ ॥
कहूं फूल ह्वै कै भले राज फूले ॥

क्वचित् पुष्परूपं कृत्वा सम्यक् प्रफुल्लितः

ਕਹੂੰ ਭਵਰ ਹ੍ਵੈ ਕੈ ਭਲੀ ਭਾਤਿ ਭੂਲੇ ॥
कहूं भवर ह्वै कै भली भाति भूले ॥

क्वचित् कृष्णमक्षिका भूत्वा, मत्त इव दृश्यते (पुष्पस्य कृते)।

ਕਹੂੰ ਪਵਨ ਹ੍ਵੈ ਕੈ ਬਹੇ ਬੇਗਿ ਐਸੇ ॥
कहूं पवन ह्वै कै बहे बेगि ऐसे ॥

क्वचित् वायुः भूत्वा, तादृशवेगेन गच्छति,

ਕਹੇ ਮੋ ਨ ਆਵੇ ਕਥੌ ਤਾਹਿ ਕੈਸੇ ॥੧੨॥
कहे मो न आवे कथौ ताहि कैसे ॥१२॥

यत् अनिर्वचनीयम्, कथं तत् स्पष्टीकरोमि?। १२

ਕਹੂੰ ਨਾਦ ਹ੍ਵੈ ਕੈ ਭਲੀ ਭਾਤਿ ਬਾਜੇ ॥
कहूं नाद ह्वै कै भली भाति बाजे ॥

क्वचित् स वाद्यं भवति, यत् सम्यक् वाद्यते

ਕਹੂੰ ਪਾਰਧੀ ਹ੍ਵੈ ਧਰੇ ਬਾਨ ਰਾਜੇ ॥
कहूं पारधी ह्वै धरे बान राजे ॥

क्वचिद्भवति लुब्धो यः बाणेन महिमानी दृश्यते।

ਕਹੂੰ ਮ੍ਰਿਗ ਹ੍ਵੈ ਕੈ ਭਲੀ ਭਾਤਿ ਮੋਹੇ ॥
कहूं म्रिग ह्वै कै भली भाति मोहे ॥

क्वचित् मृगः भूत्वा ललितमोहयति

ਕਹੂੰ ਕਾਮਕੀ ਜਿਉ ਧਰੇ ਰੂਪ ਸੋਹੇ ॥੧੩॥
कहूं कामकी जिउ धरे रूप सोहे ॥१३॥

कुत्रचित् सः कामदेवस्य पत्नीरूपेण, प्रभावशाली सौन्दर्येन सह प्रकटयति। १३

ਨਹੀ ਜਾਨਿ ਜਾਈ ਕਛੂ ਰੂਪ ਰੇਖੰ ॥
नही जानि जाई कछू रूप रेखं ॥

तस्य रूपं मार्कं च अवगन्तुं न शक्यते

ਕਹਾ ਬਾਸ ਤਾ ਕੋ ਫਿਰੈ ਕਉਨ ਭੇਖੰ ॥
कहा बास ता को फिरै कउन भेखं ॥

कुत्र निवसति किं वेषं च गृह्णाति?

ਕਹਾ ਨਾਮ ਤਾ ਕੋ ਕਹਾ ਕੈ ਕਹਾਵੈ ॥
कहा नाम ता को कहा कै कहावै ॥

किं नाम तस्य कथम् उच्यते ।

ਕਹਾ ਮੈ ਬਖਾਨੋ ਕਹੇ ਮੋ ਨ ਆਵੈ ॥੧੪॥
कहा मै बखानो कहे मो न आवै ॥१४॥

कथं वर्णयिष्यामि ? सः अवर्णनीयः अस्ति। १४

ਨ ਤਾ ਕੋ ਕੋਈ ਤਾਤ ਮਾਤੰ ਨ ਭਾਯੰ ॥
न ता को कोई तात मातं न भायं ॥

तस्य पिता, माता, भ्राता च नास्ति

ਨ ਪੁਤ੍ਰੰ ਨ ਪੌਤ੍ਰੰ ਨ ਦਾਯਾ ਨ ਦਾਯੰ ॥
न पुत्रं न पौत्रं न दाया न दायं ॥

न तस्य पुत्रः पौत्रः न च स्त्रीपुरुषः परिचारिकाः सन्ति

ਨ ਨੇਹੰ ਨ ਗੇਹੰ ਨ ਸੈਨੰ ਨ ਸਾਥੰ ॥
न नेहं न गेहं न सैनं न साथं ॥

न सङ्गो न गृहं न सेना न च सहचरः

ਮਹਾ ਰਾਜ ਰਾਜੰ ਮਹਾ ਨਾਥ ਨਾਥੰ ॥੧੫॥
महा राज राजं महा नाथ नाथं ॥१५॥

स महाराजः राजानां महादेवेश्वरः | १५

ਪਰਮੰ ਪੁਰਾਨੰ ਪਵਿਤ੍ਰੰ ਪਰੇਯੰ ॥
परमं पुरानं पवित्रं परेयं ॥

स परमो प्राचीनः अमलः योण्डस्थः |

ਅਨਾਦੰ ਅਨੀਲੰ ਅਸੰਭੰ ਅਜੇਯੰ ॥
अनादं अनीलं असंभं अजेयं ॥

अनादिः Stainless, अविद्यमानः, अजेयः च अस्ति

ਅਭੇਦੰ ਅਛੇਦੰ ਪਵਿਤ੍ਰੰ ਪ੍ਰਮਾਥੰ ॥
अभेदं अछेदं पवित्रं प्रमाथं ॥

अविशिष्टोऽविनाशीयः पवित्रः परमात्मनः |

ਮਹਾ ਦੀਨ ਦੀਨੰ ਮਹਾ ਨਾਥ ਨਾਥੰ ॥੧੬॥
महा दीन दीनं महा नाथ नाथं ॥१६॥

स विनयतमः नम्राणां महादेवेश्वरः | 16

ਅਦਾਗੰ ਅਦਗੰ ਅਲੇਖੰ ਅਭੇਖੰ ॥
अदागं अदगं अलेखं अभेखं ॥

सः अविनाशी, अविनाशी, लेखाहीनः, वेषहीनः च अस्ति

ਅਨੰਤੰ ਅਨੀਲੰ ਅਰੂਪੰ ਅਦ੍ਵੈਖੰ ॥
अनंतं अनीलं अरूपं अद्वैखं ॥

असीमः निर्दोषः, निराकारः, दुर्भावः च अस्ति

ਮਹਾ ਤੇਜ ਤੇਜੰ ਮਹਾ ਜ੍ਵਾਲ ਜ੍ਵਾਲੰ ॥
महा तेज तेजं महा ज्वाल ज्वालं ॥

सर्वज्योतिषु परमो दीप्तः सर्वाग्नीनां परमो ज्वाला

ਮਹਾ ਮੰਤ੍ਰ ਮੰਤ੍ਰੰ ਮਹਾ ਕਾਲ ਕਾਲੰ ॥੧੭॥
महा मंत्र मंत्रं महा काल कालं ॥१७॥

सर्वमन्त्राणां परमं मन्त्रं तथा सर्वेषु शक्तिषु मृत्युमूर्तिः परमः। 17