श्री दसम् ग्रन्थः

पुटः - 339


ਰਾਜਤ ਜਾਹਿ ਮ੍ਰਿਗੀ ਪਤਿ ਨੈਨ ਬਿਰਾਜਤ ਸੁੰਦਰ ਹੈ ਸਮ ਮਾਛੀ ॥
राजत जाहि म्रिगी पति नैन बिराजत सुंदर है सम माछी ॥

हरिवत्सुन्दरनेत्राणि सृष्टिविशेषाणि मत्स्यसदृशानि च

ਸੋਭਿਤ ਹੈ ਬ੍ਰਿਜ ਮੰਡਲ ਮੈ ਜਨੁ ਖੇਲਬੇ ਕਾਜਿ ਨਟੀ ਇਹ ਕਾਛੀ ॥
सोभित है ब्रिज मंडल मै जनु खेलबे काजि नटी इह काछी ॥

ब्रजमण्डले नर्तकैः क्रीडनार्थमिदं रूपं धारितमिव एवं शोभनं कुर्वन्ति।

ਦੇਖਨਿ ਹਾਰ ਕਿਧੌ ਭਗਵਾਨ ਦਿਖਾਵਤ ਭਾਵ ਹਮੈ ਹਿਯਾ ਆਛੀ ॥੪੫੩॥
देखनि हार किधौ भगवान दिखावत भाव हमै हिया आछी ॥४५३॥

ब्रजस्य भ्रमणशीलस्त्रीनर्तकी इव लीलाः कृष्णदर्शनबहाने च मनोहरं हावभावं प्रदर्शयन्ति।४५३।

ਸੋਹਤ ਹੈ ਸਭ ਗੋਪਿਨ ਕੇ ਕਬਿ ਸ੍ਯਾਮ ਕਹੈ ਦ੍ਰਿਗ ਅੰਜਨ ਆਜੇ ॥
सोहत है सभ गोपिन के कबि स्याम कहै द्रिग अंजन आजे ॥

कविः श्यामः कथयति यत् सर्वेषां गोपीनां मध्ये कृष्णः प्रभावशालिनः दृश्यते, नेत्रेषु सुरमाः

ਕਉਲਨ ਕੀ ਜਨੁ ਸੁਧਿ ਪ੍ਰਭਾ ਸਰ ਸੁੰਦਰ ਸਾਨ ਕੇ ਊਪਰਿ ਮਾਜੇ ॥
कउलन की जनु सुधि प्रभा सर सुंदर सान के ऊपरि माजे ॥

तस्य सौन्दर्यं दृश्यते पद्मपुष्पाणां शुद्धशोभा इव

ਬੈਠਿ ਘਰੀ ਇਕ ਮੈ ਚਤੁਰਾਨਨ ਮੈਨ ਕੇ ਤਾਤ ਬਨੇ ਕਸਿ ਸਾਜੇ ॥
बैठि घरी इक मै चतुरानन मैन के तात बने कसि साजे ॥

इदं प्रतीयते यत् ब्रह्मणा तं प्रेमदेवस्य भ्राता रूपेण निर्मितवान् तथा च सः एतावत् मुशसुन्दरः अस्ति यत् सः योगिनां मनः अपि लोभयति

ਮੋਹਤਿ ਹੈ ਮਨ ਜੋਗਨ ਕੇ ਫੁਨਿ ਜੋਗਨ ਕੇ ਗਨ ਬੀਚ ਕਲਾ ਜੇ ॥੪੫੪॥
मोहति है मन जोगन के फुनि जोगन के गन बीच कला जे ॥४५४॥

गोपीभिः व्याप्तः अद्वितीयसौन्दर्यस्य कृष्णः, योगिनीभिः व्याप्तः गण इव भासते।४५४।

ਠਾਢਿ ਹੈ ਕਾਨ੍ਰਹ ਸੋਊ ਮਹਿ ਗੋਪਿਨ ਜਾਹਿ ਕੋ ਅੰਤ ਮੁਨੀ ਨਹਿ ਬੂਝੇ ॥
ठाढि है कान्रह सोऊ महि गोपिन जाहि को अंत मुनी नहि बूझे ॥

स कर्णः गोपीषु स्थितः यस्य अन्तं ऋषयः अपि न निर्वापयितुं शक्तवन्तः।

ਕੋਟਿ ਕਰੈ ਉਪਮਾ ਬਹੁ ਬਰਖਨ ਨੈਨਨ ਸੋ ਤਉ ਨੈਕੁ ਨ ਸੂਝੇ ॥
कोटि करै उपमा बहु बरखन नैनन सो तउ नैकु न सूझे ॥

स एव कृष्णः गोपीनां मध्ये स्थितः अस्ति, यस्य अन्तः ऋषिभिः अवगन्तुं न शक्यते स्म, कोटिजनाः तं बहुवर्षं यावत् स्तुवन्ति, तथापि सः नेत्रैः किञ्चित् अवगन्तुं न शक्यते

ਤਾਹੀ ਕੇ ਅੰਤਿ ਲਖੈਬੇ ਕੇ ਕਾਰਨ ਸੂਰ ਘਨੈ ਰਨ ਭੀਤਰ ਜੂਝੇ ॥
ताही के अंति लखैबे के कारन सूर घनै रन भीतर जूझे ॥

तस्य सीमां ज्ञातुं बहवः योद्धाः युद्धक्षेत्रे वीरतया युद्धं कृतवन्तः

ਸੋ ਬ੍ਰਿਜ ਭੂਮਿ ਬਿਖੈ ਭਗਵਾਨ ਤ੍ਰੀਆ ਗਨ ਮੈ ਰਸ ਬੈਨ ਅਰੂਝੇ ॥੪੫੫॥
सो ब्रिज भूमि बिखै भगवान त्रीआ गन मै रस बैन अरूझे ॥४५५॥

अद्य च स एव कृष्णः ब्रजे गोपीभिः सह प्रेमसंवादे लीनः अस्ति।455।

ਕਾਨਰ ਕੇ ਨਿਕਟੈ ਜਬ ਹੀ ਸਭ ਹੀ ਗੁਪੀਆ ਮਿਲਿ ਸੁੰਦਰ ਗਈਯਾ ॥
कानर के निकटै जब ही सभ ही गुपीआ मिलि सुंदर गईया ॥

यदा सर्वे गोपीः सुन्दराः कृष्णं समीपं गतवन्तः।

ਸੋ ਹਰਿ ਮਧਿ ਸਸਾਨਨ ਪੇਖਿ ਸਭੈ ਫੁਨਿ ਕੰਦ੍ਰਪ ਬੇਖ ਬਨਈਆ ॥
सो हरि मधि ससानन पेखि सभै फुनि कंद्रप बेख बनईआ ॥

यदा सर्वे गोपीः कृष्णस्य समीपं प्राप्तवन्तः तदा ते कृष्णस्य चन्द्रमुखं दृष्ट्वा प्रेमदेवेन सह एकाः अभवन्

ਲੈ ਮੁਰਲੀ ਅਪਨੇ ਕਰਿ ਕਾਨ੍ਰਹ ਕਿਧੌ ਅਤਿ ਹੀ ਹਿਤ ਸਾਥ ਬਜਈਯਾ ॥
लै मुरली अपने करि कान्रह किधौ अति ही हित साथ बजईया ॥

मुर्लीं हस्ते गृहीत्वा कान्हः महता रुचिपूर्वकं क्रीडति स्म,

ਘੰਟਕ ਹੇਰਕ ਜਿਉ ਪਿਖ ਕੈ ਮ੍ਰਿਗਨੀ ਮੁਹਿ ਜਾਤ ਸੁ ਹੈ ਠਹਰਈਯਾ ॥੪੫੬॥
घंटक हेरक जिउ पिख कै म्रिगनी मुहि जात सु है ठहरईया ॥४५६॥

यदा कृष्णः वेणुं हस्ते गृहीत्वा वादयति स्म तदा सर्वे गोपीः शृङ्गशब्दं शृण्वन् मृग इव भावहीनाः अभवन्।४५६।

ਮਾਲਸਿਰੀ ਅਰੁ ਰਾਮਕਲੀ ਸੁਭ ਸਾਰੰਗ ਭਾਵਨ ਸਾਥ ਬਸਾਵੈ ॥
मालसिरी अरु रामकली सुभ सारंग भावन साथ बसावै ॥

(कर्णाः) मलसिरी, रामकाली, सारंग राग (मुर्लीयां) शुभं वादयन्ति।

ਜੈਤਸਿਰੀ ਅਰੁ ਸੁਧ ਮਲਾਰ ਬਿਲਾਵਲ ਕੀ ਧੁਨਿ ਕੂਕ ਸੁਨਾਵੈ ॥
जैतसिरी अरु सुध मलार बिलावल की धुनि कूक सुनावै ॥

ततः कृष्णः मालश्री, रामकाली, सारंग, जैत्श्री, शुद्ध मल्हार, बिलावल इत्यादयः संगीतविधयः वादयन्ति स्म ।

ਲੈ ਮੁਰਲੀ ਅਪੁਨੇ ਕਰਿ ਕਾਨ੍ਰਹ ਕਿਧੌ ਅਤਿ ਹੀ ਹਿਤ ਸਾਥ ਬਜਾਵੈ ॥
लै मुरली अपुने करि कान्रह किधौ अति ही हित साथ बजावै ॥

काह्नः वेणुं हस्ते गृहीत्वा महता रुचिपूर्वकं (तस्य शब्दं श्रुत्वा) वादयति।

ਪਉਨ ਚਲੈ ਨ ਰਹੈ ਜਮੁਨਾ ਥਿਰ ਮੋਹਿ ਰਹੈ ਧੁਨਿ ਜੋ ਸੁਨਿ ਪਾਵੈ ॥੪੫੭॥
पउन चलै न रहै जमुना थिर मोहि रहै धुनि जो सुनि पावै ॥४५७॥

कृष्णवेणुतः मनोहरधुनानि श्रुत्वा वायुः अपि निश्चलः अभवत् तथा च यमुना अपि मोहेन निवृत्तः इव आसीत्।४५७।

ਸੁਨ ਕੇ ਮੁਰਲੀ ਧੁਨਿ ਕਾਨਰ ਕੀ ਸਭ ਗੋਪਿਨ ਕੀ ਸਭ ਸੁਧਿ ਛੁਟੀ ॥
सुन के मुरली धुनि कानर की सभ गोपिन की सभ सुधि छुटी ॥

कृष्णवेणुनादं श्रुत्वा सर्वे गोपाः चैतन्यं नष्टवन्तः

ਸਭ ਛਾਡਿ ਚਲੀ ਅਪਨੇ ਗ੍ਰਿਹ ਕਾਰਜ ਕਾਨ੍ਰਹ ਹੀ ਕੀ ਧੁਨਿ ਸਾਥ ਜੁਟੀ ॥
सभ छाडि चली अपने ग्रिह कारज कान्रह ही की धुनि साथ जुटी ॥

ते स्वगृहकार्यं त्यक्तवन्तः, कृष्णस्य वेणुसुरे लीनाः सन्तः कविः श्यामः कथयति यत् अस्मिन् काले कृष्णः सर्वेषां मोहकेश्वरः इव आविर्भूतः, वञ्चिताः गोपीः च सर्वथा अवगमनं नष्टवन्तः

ਠਗਨੀ ਸੁਰ ਹੈ ਕਬਿ ਸ੍ਯਾਮ ਕਹੈ ਇਨ ਅੰਤਰ ਕੀ ਸਭ ਮਤਿ ਲੁਟੀ ॥
ठगनी सुर है कबि स्याम कहै इन अंतर की सभ मति लुटी ॥

कविः श्यामः कथयति, (वेणुना) शब्देन एतेषां (गोपीनां) अन्तः शान्तिः वञ्चितः, अपहृतः च।

ਮ੍ਰਿਗਨੀ ਸਮ ਹੈ ਚਲਤ ਯੌ ਇਨ ਕੇ ਮਗ ਲਾਜ ਕੀ ਬੇਲ ਤਰਾਕ ਤੁਟੀ ॥੪੫੮॥
म्रिगनी सम है चलत यौ इन के मग लाज की बेल तराक तुटी ॥४५८॥

गोपी इव चलन्ति कृष्णस्य धुनम् श्रुत्वा तेषां लज्जा लता शीघ्रं भग्नः।।४५८।।

ਕਾਨ੍ਰਹ ਕੋ ਰੂਪ ਨਿਹਾਰ ਰਹੀ ਤ੍ਰਿਯਾ ਸ੍ਯਾਮ ਕਹੈ ਕਬਿ ਹੋਇ ਇਕਾਠੀ ॥
कान्रह को रूप निहार रही त्रिया स्याम कहै कबि होइ इकाठी ॥

समागम्य स्त्रियः कृष्णरूपं प्रेक्षमाणाः च

ਜਿਉ ਸੁਰ ਕੀ ਧੁਨਿ ਕੌ ਸੁਨ ਕੈ ਮ੍ਰਿਗਨੀ ਚਲਿ ਆਵਤ ਜਾਤ ਨ ਨਾਠੀ ॥
जिउ सुर की धुनि कौ सुन कै म्रिगनी चलि आवत जात न नाठी ॥

शृङ्गध्वनिं शृण्वन् मृग इव चरन्ति कृष्णस्य चतुर्भिः पार्श्वयोः

ਮੈਨ ਸੋ ਮਤ ਹ੍ਵੈ ਕੂਦਤ ਕਾਨ੍ਰਹ ਸੁ ਛੋਰਿ ਮਨੋ ਸਭ ਲਾਜ ਕੀ ਗਾਠੀ ॥
मैन सो मत ह्वै कूदत कान्रह सु छोरि मनो सभ लाज की गाठी ॥

काममग्नाः तेषां लज्जां परित्यज्य च

ਗੋਪਿਨ ਕੋ ਮਨੁ ਯੌ ਚੁਰਿ ਗਯੋ ਜਿਮ ਖੋਰਰ ਪਾਥਰ ਪੈ ਚਰਨਾਠੀ ॥੪੫੯॥
गोपिन को मनु यौ चुरि गयो जिम खोरर पाथर पै चरनाठी ॥४५९॥

तेषां मनः अपहृतमिव शिलायां मर्दितचप्पलविलयम्।४५९।

ਹਸਿ ਬਾਤ ਕਰੈ ਹਰਿ ਸੋ ਗੁਪੀਆ ਕਬਿ ਸ੍ਯਾਮ ਕਹੈ ਜਿਨ ਭਾਗ ਬਡੇ ॥
हसि बात करै हरि सो गुपीआ कबि स्याम कहै जिन भाग बडे ॥

अतीव सौभाग्यशालिनः गोपीः कृष्णेन सह स्मितं कुर्वन्ति, ते सर्वे कृष्णं दृष्ट्वा मुग्धाः भवन्ति

ਮੋਹਿ ਸਭੈ ਪ੍ਰਗਟਿਯੋ ਇਨ ਕੋ ਪਿਖ ਕੈ ਹਰਿ ਪਾਪਨ ਜਾਲ ਲਡੇ ॥
मोहि सभै प्रगटियो इन को पिख कै हरि पापन जाल लडे ॥

कृष्णः ब्रजस्त्रीणां मनसि गभीरं प्रविष्टः अस्ति

ਕ੍ਰਿਸਨੰ ਤਨ ਮਧਿ ਬਧੂ ਬ੍ਰਿਜ ਕੀ ਮਨ ਹ੍ਵੈ ਕਰਿ ਆਤੁਰ ਅਤਿ ਗਡੇ ॥
क्रिसनं तन मधि बधू ब्रिज की मन ह्वै करि आतुर अति गडे ॥

ब्रजस्त्रीणां मनः अतीव उत्सुकः भूत्वा कृष्णस्य शरीरे लीनः अभवत्।

ਸੋਊ ਸਤਿ ਕਿਧੋ ਮਨ ਜਾਹਿ ਗਡੇ ਸੁ ਅਧੰਨਿ ਜਿਨੋ ਮਨ ਹੈ ਅਗਡੇ ॥੪੬੦॥
सोऊ सति किधो मन जाहि गडे सु अधंनि जिनो मन है अगडे ॥४६०॥

येषां मनसि कृष्णः तिष्ठति, ते वास्तविकज्ञानं hve प्राप्तवन्तः, येषां मनसि कृष्णः अद्यापि न स्थिरः, ते अपि भाग्यवन्तः, यतः ते प्रेमस्य असह्यपीडाभ्यः आत्मानं तारितवन्तः।460।

ਨੈਨ ਚੁਰਾਇ ਮਹਾ ਸੁਖ ਪਾਇ ਕਛੂ ਮੁਸਕਾਇ ਭਯੋ ਹਰਿ ਠਾਢੋ ॥
नैन चुराइ महा सुख पाइ कछू मुसकाइ भयो हरि ठाढो ॥

नेत्रं चोरयन् किञ्चित् स्मितं च कृष्णः तत्र स्थितः अस्ति

ਮੋਹਿ ਰਹੀ ਬ੍ਰਿਜ ਬਾਮ ਸਭੈ ਅਤਿ ਹੀ ਤਿਨ ਕੈ ਮਨਿ ਆਨੰਦ ਬਾਢੋ ॥
मोहि रही ब्रिज बाम सभै अति ही तिन कै मनि आनंद बाढो ॥

इति दृष्ट्वा वर्धितमनसा ब्रजस्त्रियः प्रलोभिताः

ਜਾ ਭਗਵਾਨ ਕਿਧੋ ਸੀਯ ਜੀਤ ਕੈ ਮਾਰਿ ਡਰਿਯੋ ਰਿਪੁ ਰਾਵਨ ਗਾਢੋ ॥
जा भगवान किधो सीय जीत कै मारि डरियो रिपु रावन गाढो ॥

सीतां जित्वा रावणसदृशं बलवन्तं शत्रुं यः ।

ਤਾ ਭਗਵਾਨ ਕਿਧੋ ਮੁਖ ਤੇ ਮੁਕਤਾ ਨੁਕਤਾ ਸਮ ਅੰਮ੍ਰਿਤ ਕਾਢੋ ॥੪੬੧॥
ता भगवान किधो मुख ते मुकता नुकता सम अंम्रित काढो ॥४६१॥

घोरं शत्रु रावणं हत्वा सीतां जित्वा स भगवान् अस्मिन् समये रत्नसदृशं सुमधुरं अम्ब्रोसिया इव सुमधुरं शब्दं सृजति।।461।।

ਕਾਨ੍ਰਹ ਜੂ ਬਾਚ ਗੋਪੀ ਪ੍ਰਤਿ ॥
कान्रह जू बाच गोपी प्रति ॥

गोपीभ्यः सम्बोधितं कृष्णस्य वाक्यम्-

ਸਵੈਯਾ ॥
सवैया ॥

स्वय्या

ਆਜੁ ਭਯੋ ਝੜ ਹੈ ਜਮੁਨਾ ਤਟਿ ਖੇਲਨ ਕੀ ਅਬ ਘਾਤ ਬਣੀ ॥
आजु भयो झड़ है जमुना तटि खेलन की अब घात बणी ॥

अद्य आकाशे अपि कतिचन मेघाः सन्ति, मम मनः यमुनातीरे क्रीडितुं अधीरः भवति

ਤਜ ਕੈ ਡਰ ਖੇਲ ਕਰੋ ਹਮ ਸੋ ਕਬਿ ਸ੍ਯਾਮ ਕਹਿਯੋ ਹਸਿ ਕਾਨ੍ਰਹ ਅਣੀ ॥
तज कै डर खेल करो हम सो कबि स्याम कहियो हसि कान्रह अणी ॥

कृष्णः स्मितं कृत्वा अवदत्, सर्वे मया सह निर्भयं भ्रमन्तु

ਜੋ ਸੁੰਦਰ ਹੈ ਤੁਮ ਮੈ ਸੋਊ ਖੇਲਹੁ ਖੇਲਹੁ ਨਾਹਿ ਜਣੀ ਰੁ ਕਣੀ ॥
जो सुंदर है तुम मै सोऊ खेलहु खेलहु नाहि जणी रु कणी ॥

भवद्भ्यः सुन्दरतमः मया सह आगच्छेत्, अन्ये न आगच्छन्तु

ਇਹ ਭਾਤਿ ਕਹੈ ਹਸਿ ਕੈ ਰਸ ਬੋਲ ਕਿਧੋ ਹਰਤਾ ਜੋਊ ਮਾਨ ਫਣੀ ॥੪੬੨॥
इह भाति कहै हसि कै रस बोल किधो हरता जोऊ मान फणी ॥४६२॥

श्रीकृष्णः सर्पकालिगर्वभङ्गः तादृशं वचः उक्तवान्।४६२।

ਹਸਿ ਕੈ ਸੁ ਕਹੀ ਬਤੀਆ ਤਿਨ ਸੋ ਕਬਿ ਸ੍ਯਾਮ ਕਹੈ ਹਰਿ ਜੋ ਰਸ ਰਾਤੋ ॥
हसि कै सु कही बतीआ तिन सो कबि स्याम कहै हरि जो रस रातो ॥

श्रीकृष्णः तादृशं वचनं स्मितं कृत्वा भावमग्नः |

ਨੈਨ ਮ੍ਰਿਗੀਪਤਿ ਸੇ ਤਿਹ ਕੇ ਇਮ ਚਾਲ ਚਲੈ ਜਿਮ ਗਈਯਰ ਮਾਤੋ ॥
नैन म्रिगीपति से तिह के इम चाल चलै जिम गईयर मातो ॥

मृगसदृशं चक्षुः मत्तगज इव गमनम् |

ਦੇਖਤ ਮੂਰਤਿ ਕਾਨ੍ਰਹ ਕੀ ਗੋਪਿਨ ਭੂਲਿ ਗਈ ਗ੍ਰਿਹ ਕੀ ਸੁਧ ਸਾਤੋ ॥
देखत मूरति कान्रह की गोपिन भूलि गई ग्रिह की सुध सातो ॥

तस्य सौन्दर्यं दृष्ट्वा गोपीः अन्यत्सर्वं चैतन्यं नष्टवन्तः

ਚੀਰ ਗਏ ਉਡ ਕੈ ਤਨ ਕੈ ਅਰੁ ਟੂਟ ਗਯੋ ਨੈਨ ਤੇ ਲਾਜ ਕੋ ਨਾਤੋ ॥੪੬੩॥
चीर गए उड कै तन कै अरु टूट गयो नैन ते लाज को नातो ॥४६३॥

शरीरात् पतितानि वस्त्राणि लज्जां च त्यक्तवन्तः ॥४६३॥

ਕੁਪਿ ਕੈ ਮਧੁ ਕੈਟਭ ਤਾਨਿ ਮਰੇ ਮੁਰਿ ਦੈਤ ਮਰਿਯੋ ਅਪਨੇ ਜਿਨ ਹਾਥਾ ॥
कुपि कै मधु कैटभ तानि मरे मुरि दैत मरियो अपने जिन हाथा ॥

यः क्रुद्धो मधुकैतभमूरनामसुरान् जघान |

ਜਾਹਿ ਬਿਭੀਛਨ ਰਾਜ ਦਯੋ ਰਿਸਿ ਰਾਵਨ ਕਾਟ ਦਏ ਜਿਹ ਮਾਥਾ ॥
जाहि बिभीछन राज दयो रिसि रावन काट दए जिह माथा ॥

विभीषणाय राज्यं दत्त्वा रावणस्य दश शिरः छिन्नवान्

ਸੋ ਤਿਹ ਕੀ ਤਿਹੂ ਲੋਗਨ ਮਧਿ ਕਹੈ ਕਬਿ ਸ੍ਯਾਮ ਚਲੇ ਜਸ ਗਾਥਾ ॥
सो तिह की तिहू लोगन मधि कहै कबि स्याम चले जस गाथा ॥

तस्य विजयकथा त्रिषु लोकेषु प्रबलम् अस्ति