हरिवत्सुन्दरनेत्राणि सृष्टिविशेषाणि मत्स्यसदृशानि च
ब्रजमण्डले नर्तकैः क्रीडनार्थमिदं रूपं धारितमिव एवं शोभनं कुर्वन्ति।
ब्रजस्य भ्रमणशीलस्त्रीनर्तकी इव लीलाः कृष्णदर्शनबहाने च मनोहरं हावभावं प्रदर्शयन्ति।४५३।
कविः श्यामः कथयति यत् सर्वेषां गोपीनां मध्ये कृष्णः प्रभावशालिनः दृश्यते, नेत्रेषु सुरमाः
तस्य सौन्दर्यं दृश्यते पद्मपुष्पाणां शुद्धशोभा इव
इदं प्रतीयते यत् ब्रह्मणा तं प्रेमदेवस्य भ्राता रूपेण निर्मितवान् तथा च सः एतावत् मुशसुन्दरः अस्ति यत् सः योगिनां मनः अपि लोभयति
गोपीभिः व्याप्तः अद्वितीयसौन्दर्यस्य कृष्णः, योगिनीभिः व्याप्तः गण इव भासते।४५४।
स कर्णः गोपीषु स्थितः यस्य अन्तं ऋषयः अपि न निर्वापयितुं शक्तवन्तः।
स एव कृष्णः गोपीनां मध्ये स्थितः अस्ति, यस्य अन्तः ऋषिभिः अवगन्तुं न शक्यते स्म, कोटिजनाः तं बहुवर्षं यावत् स्तुवन्ति, तथापि सः नेत्रैः किञ्चित् अवगन्तुं न शक्यते
तस्य सीमां ज्ञातुं बहवः योद्धाः युद्धक्षेत्रे वीरतया युद्धं कृतवन्तः
अद्य च स एव कृष्णः ब्रजे गोपीभिः सह प्रेमसंवादे लीनः अस्ति।455।
यदा सर्वे गोपीः सुन्दराः कृष्णं समीपं गतवन्तः।
यदा सर्वे गोपीः कृष्णस्य समीपं प्राप्तवन्तः तदा ते कृष्णस्य चन्द्रमुखं दृष्ट्वा प्रेमदेवेन सह एकाः अभवन्
मुर्लीं हस्ते गृहीत्वा कान्हः महता रुचिपूर्वकं क्रीडति स्म,
यदा कृष्णः वेणुं हस्ते गृहीत्वा वादयति स्म तदा सर्वे गोपीः शृङ्गशब्दं शृण्वन् मृग इव भावहीनाः अभवन्।४५६।
(कर्णाः) मलसिरी, रामकाली, सारंग राग (मुर्लीयां) शुभं वादयन्ति।
ततः कृष्णः मालश्री, रामकाली, सारंग, जैत्श्री, शुद्ध मल्हार, बिलावल इत्यादयः संगीतविधयः वादयन्ति स्म ।
काह्नः वेणुं हस्ते गृहीत्वा महता रुचिपूर्वकं (तस्य शब्दं श्रुत्वा) वादयति।
कृष्णवेणुतः मनोहरधुनानि श्रुत्वा वायुः अपि निश्चलः अभवत् तथा च यमुना अपि मोहेन निवृत्तः इव आसीत्।४५७।
कृष्णवेणुनादं श्रुत्वा सर्वे गोपाः चैतन्यं नष्टवन्तः
ते स्वगृहकार्यं त्यक्तवन्तः, कृष्णस्य वेणुसुरे लीनाः सन्तः कविः श्यामः कथयति यत् अस्मिन् काले कृष्णः सर्वेषां मोहकेश्वरः इव आविर्भूतः, वञ्चिताः गोपीः च सर्वथा अवगमनं नष्टवन्तः
कविः श्यामः कथयति, (वेणुना) शब्देन एतेषां (गोपीनां) अन्तः शान्तिः वञ्चितः, अपहृतः च।
गोपी इव चलन्ति कृष्णस्य धुनम् श्रुत्वा तेषां लज्जा लता शीघ्रं भग्नः।।४५८।।
समागम्य स्त्रियः कृष्णरूपं प्रेक्षमाणाः च
शृङ्गध्वनिं शृण्वन् मृग इव चरन्ति कृष्णस्य चतुर्भिः पार्श्वयोः
काममग्नाः तेषां लज्जां परित्यज्य च
तेषां मनः अपहृतमिव शिलायां मर्दितचप्पलविलयम्।४५९।
अतीव सौभाग्यशालिनः गोपीः कृष्णेन सह स्मितं कुर्वन्ति, ते सर्वे कृष्णं दृष्ट्वा मुग्धाः भवन्ति
कृष्णः ब्रजस्त्रीणां मनसि गभीरं प्रविष्टः अस्ति
ब्रजस्त्रीणां मनः अतीव उत्सुकः भूत्वा कृष्णस्य शरीरे लीनः अभवत्।
येषां मनसि कृष्णः तिष्ठति, ते वास्तविकज्ञानं hve प्राप्तवन्तः, येषां मनसि कृष्णः अद्यापि न स्थिरः, ते अपि भाग्यवन्तः, यतः ते प्रेमस्य असह्यपीडाभ्यः आत्मानं तारितवन्तः।460।
नेत्रं चोरयन् किञ्चित् स्मितं च कृष्णः तत्र स्थितः अस्ति
इति दृष्ट्वा वर्धितमनसा ब्रजस्त्रियः प्रलोभिताः
सीतां जित्वा रावणसदृशं बलवन्तं शत्रुं यः ।
घोरं शत्रु रावणं हत्वा सीतां जित्वा स भगवान् अस्मिन् समये रत्नसदृशं सुमधुरं अम्ब्रोसिया इव सुमधुरं शब्दं सृजति।।461।।
गोपीभ्यः सम्बोधितं कृष्णस्य वाक्यम्-
स्वय्या
अद्य आकाशे अपि कतिचन मेघाः सन्ति, मम मनः यमुनातीरे क्रीडितुं अधीरः भवति
कृष्णः स्मितं कृत्वा अवदत्, सर्वे मया सह निर्भयं भ्रमन्तु
भवद्भ्यः सुन्दरतमः मया सह आगच्छेत्, अन्ये न आगच्छन्तु
श्रीकृष्णः सर्पकालिगर्वभङ्गः तादृशं वचः उक्तवान्।४६२।
श्रीकृष्णः तादृशं वचनं स्मितं कृत्वा भावमग्नः |
मृगसदृशं चक्षुः मत्तगज इव गमनम् |
तस्य सौन्दर्यं दृष्ट्वा गोपीः अन्यत्सर्वं चैतन्यं नष्टवन्तः
शरीरात् पतितानि वस्त्राणि लज्जां च त्यक्तवन्तः ॥४६३॥
यः क्रुद्धो मधुकैतभमूरनामसुरान् जघान |
विभीषणाय राज्यं दत्त्वा रावणस्य दश शिरः छिन्नवान्
तस्य विजयकथा त्रिषु लोकेषु प्रबलम् अस्ति