श्री दसम् ग्रन्थः

पुटः - 391


ਬ੍ਰਿਖਭਾਨ ਸੁਤਾ ਅਤਿ ਪ੍ਰੇਮ ਛਕੀ ਮਨ ਮੈ ਜਦੁਬੀਰ ਕੋ ਧਿਆਨ ਲਗੈ ਕੈ ॥
ब्रिखभान सुता अति प्रेम छकी मन मै जदुबीर को धिआन लगै कै ॥

राधा अतीव प्रेम्णः मग्नः आसीत्, तस्याः मनः कृष्णं प्रति केन्द्रितम् आसीत्।

ਰੋਵਤ ਭੀ ਅਤਿ ਹੀ ਦੁਖ ਸੋ ਸੰਗ ਕਾਜਰ ਨੀਰ ਗਿਰਿਯੋ ਢਰ ਕੈ ਕੈ ॥
रोवत भी अति ही दुख सो संग काजर नीर गिरियो ढर कै कै ॥

कृष्णप्रेमेण गभीरमग्नः सन् राधा महता दुःखेन रोदितुम् आरब्धा, अश्रुभिः च नेत्राणां प्रतिमोनी अपि निर्गतवती

ਤਾ ਛਬਿ ਕੋ ਜਸੁ ਉਚ ਮਹਾ ਕਬਿ ਸ੍ਯਾਮ ਕਹਿਯੋ ਮੁਖ ਤੇ ਉਮਗੈ ਕੈ ॥
ता छबि को जसु उच महा कबि स्याम कहियो मुख ते उमगै कै ॥

तस्याः बिम्बस्य उच्चा महती सफलता इति कविः श्यामः मुखात् एवम् उक्तवान्।

ਚੰਦਹਿ ਕੋ ਜੁ ਕਲੰਕ ਹੁਤੋ ਮਨੋ ਨੈਨਨਿ ਪੈਡ ਚਲ੍ਯੋ ਨਿਚੁਰੈ ਕੈ ॥੯੪੦॥
चंदहि को जु कलंक हुतो मनो नैननि पैड चल्यो निचुरै कै ॥९४०॥

कविः प्रसन्नः सन् कथयति यत् चन्द्रस्य कृष्णकलङ्कः प्रक्षाल्यमानः चक्षुषोदकेन सह स्रवति।940.

ਗਹਿ ਧੀਰਜ ਊਧਵ ਸੋ ਬਚਨਾ ਬ੍ਰਿਖਭਾਨ ਸੁਤਾ ਇਹ ਭਾਤਿ ਉਚਾਰੇ ॥
गहि धीरज ऊधव सो बचना ब्रिखभान सुता इह भाति उचारे ॥

धैर्यं कृत्वा राधा उधवं एवं प्राह |

ਨੇਹੁ ਤਜਿਯੋ ਬ੍ਰਿਜ ਬਾਸਨ ਸੋ ਤਿਹ ਤੇ ਕਛੂ ਜਾਨਤ ਦੋਖ ਬਿਚਾਰੇ ॥
नेहु तजियो ब्रिज बासन सो तिह ते कछू जानत दोख बिचारे ॥

उधवेन सह वार्तालापेन सहनशक्तिबलं प्राप्य राधा अवदत्, कदाचित् कृष्णः केनचित् दोषेण ब्रजवासिनां प्रति प्रेम्णः परित्यक्तः अस्ति

ਬੈਠਿ ਗਏ ਰਥ ਭੀਤਰ ਆਪ ਨਹੀ ਇਨ ਕੀ ਸੋਊ ਓਰਿ ਨਿਹਾਰੇ ॥
बैठि गए रथ भीतर आप नही इन की सोऊ ओरि निहारे ॥

गच्छन् सः रथे मौनम् उपविश्य ब्रजवासिनां प्रति अपि न पश्यति स्म

ਤ੍ਯਾਗਿ ਗਏ ਬ੍ਰਿਜ ਕੋ ਮਥੁਰਾ ਹਮ ਜਾਨਤ ਹੈ ਘਟ ਭਾਗ ਹਮਾਰੇ ॥੯੪੧॥
त्यागि गए ब्रिज को मथुरा हम जानत है घट भाग हमारे ॥९४१॥

ब्रजं त्यक्त्वा कृष्णो मतुरा गतः इति अस्माकं दुर्भाग्यम् इति वयं जानीमः।९४१।

ਜਬ ਜੈਹੋ ਕਹਿਯੋ ਮਥੁਰਾ ਕੈ ਬਿਖੈ ਹਰਿ ਪੈ ਹਮਰੀ ਬਿਨਤੀ ਇਹ ਕੀਜੋ ॥
जब जैहो कहियो मथुरा कै बिखै हरि पै हमरी बिनती इह कीजो ॥

हे उधव ! यदा त्वं मतुरा गच्छसि तदा अस्माकं पार्श्वे तस्मै याचनां कुरु

ਪਾਇਨ ਕੋ ਗਹਿ ਕੈ ਰਹੀਯੋ ਘਟਕਾ ਦਸ ਜੋ ਮੁਹਿ ਨਾਮਹਿ ਲੀਜੋ ॥
पाइन को गहि कै रहीयो घटका दस जो मुहि नामहि लीजो ॥

कतिपयानि घण्टानि कृष्णस्य चरणयोः प्रणतः शयनं कृत्वा मम नाम उद्घोषयन्

ਤਾਹੀ ਕੇ ਪਾਛੇ ਤੇ ਮੋ ਬਤੀਯਾ ਸੁਨਿ ਲੈ ਇਹ ਭਾਤਹਿ ਸੋ ਉਚਰੀਜੋ ॥
ताही के पाछे ते मो बतीया सुनि लै इह भातहि सो उचरीजो ॥

तदनन्तरं मां सम्यक् शृणुत एवं वदन्तु।

ਜਾਨਤ ਹੋ ਹਿਤ ਤ੍ਯਾਗ ਗਏ ਕਬਹੂੰ ਹਮਰੇ ਹਿਤ ਕੇ ਸੰਗ ਭੀਜੋ ॥੯੪੨॥
जानत हो हित त्याग गए कबहूं हमरे हित के संग भीजो ॥९४२॥

अनन्तरमेतद्ब्रूहि मम पार्श्वाद् कृष्ण! त्वं अस्मान् प्रति प्रेम्णः परित्यागं कृतवान्, अधुना पुनः कदाचित् अस्माकं प्रेम्णि लीनः कुरु।९४२।

ਊਧਵ ਕੋ ਬ੍ਰਿਖਭਾਨ ਸੁਤਾ ਬਚਨਾ ਇਹ ਭਾਤਿ ਸੋ ਉਚਰਿਯੋ ਹੈ ॥
ऊधव को ब्रिखभान सुता बचना इह भाति सो उचरियो है ॥

राधा उधवेन सह एवं उक्तवती।

ਤਿਆਗ ਦਈ ਜਬ ਅਉਰ ਕਥਾ ਮਨ ਜਉ ਸੰਗਿ ਸ੍ਯਾਮ ਕੇ ਪ੍ਰੇਮ ਭਰਿਯੋ ਹੈ ॥
तिआग दई जब अउर कथा मन जउ संगि स्याम के प्रेम भरियो है ॥

एवं उधवं राधा उवाच उधव! कृष्णप्रेममामग्नोऽन्यत्सर्वं त्यक्तवान्

ਤਾ ਸੰਗ ਸੋਊ ਕਹੋ ਬਤੀਯਾ ਬਨ ਮੈ ਹਮਰੋ ਜੋਊ ਸੰਗਿ ਅਰਿਯੋ ਹੈ ॥
ता संग सोऊ कहो बतीया बन मै हमरो जोऊ संगि अरियो है ॥

मया भवद्भिः सह महती धैर्यं प्रदर्शितमिति वने मम अप्रसन्नतां स्मारय

ਮੈ ਤੁਮਰੇ ਸੰਗਿ ਮਾਨ ਕਰਿਯੋ ਤੁਮ ਹੂੰ ਹਮਰੇ ਸੰਗ ਮਾਨ ਕਰਿਯੋ ਹੈ ॥੯੪੩॥
मै तुमरे संगि मान करियो तुम हूं हमरे संग मान करियो है ॥९४३॥

किं त्वं मया सह अपि तथैव धैर्यं दर्शयसि ? ९४३ इति ।

ਬਨ ਮੈ ਹਮਰੋ ਸੰਗਿ ਕੇਲ ਕਰੇ ਮਨ ਮੈ ਅਬ ਸੋ ਜਦੁਬੀਰ ਚਿਤਾਰੋ ॥
बन मै हमरो संगि केल करे मन मै अब सो जदुबीर चितारो ॥

हे यादववीर ! स्मर्यतां तान् अवसरान् यदा त्वं मया सह वने प्रेम्णः क्रीडां कृतवान्

ਮੋਰੇ ਜੁ ਸੰਗਿ ਕਹੀ ਬਤੀਯਾ ਹਿਤ ਕੀ ਸੋਈ ਅਪਨੇ ਚਿਤ ਨਿਹਾਰੋ ॥
मोरे जु संगि कही बतीया हित की सोई अपने चित निहारो ॥

मनसि प्रेमस्य चर्चां स्मर्यताम्

ਤਾਹੀ ਕੋ ਧ੍ਯਾਨ ਕਰੋ ਕਿਹ ਹੇਤ ਤਜਿਯੋ ਬ੍ਰਿਜ ਔ ਮਥੁਰਾ ਕੋ ਪਧਾਰੋ ॥
ताही को ध्यान करो किह हेत तजियो ब्रिज औ मथुरा को पधारो ॥

तेषु ध्यानं ददातु। किं हि ब्रजं त्यक्त्वा मथुरां गतः |

ਜਾਨਤ ਹੈ ਤੁਮਰੋ ਕਛੁ ਦੋਸ ਨਹੀ ਕਛੁ ਹੈ ਘਟ ਭਾਗ ਹਮਾਰੋ ॥੯੪੪॥
जानत है तुमरो कछु दोस नही कछु है घट भाग हमारो ॥९४४॥

तत् चिन्तयन् ब्रजं त्यक्त्वा मतुरा गतः कारणं ब्रूहि मे । अहं जानामि यत् एतत् कर्तुं भवतः दोषः नास्ति, परन्तु अस्माकं भाग्यं न हितं ९४४ ।

ਯੌ ਸੁਨਿ ਉਤਰ ਦੇਤ ਭਯੋ ਊਧਵ ਪ੍ਰੀਤਿ ਘਨੀ ਹਰਿ ਕੀ ਸੰਗ ਤੇਰੈ ॥
यौ सुनि उतर देत भयो ऊधव प्रीति घनी हरि की संग तेरै ॥

इति वचनं श्रुत्वा उधवः प्रत्युवाच हे राधा! त्वया सह कृष्णस्य प्रेम अत्यन्तं गहनम् अस्ति

ਜਾਨਤ ਹੋ ਅਬ ਆਵਤ ਹੈ ਉਪਜੈ ਇਹ ਚਿੰਤ ਕਹਿਯੋ ਮਨ ਮੇਰੈ ॥
जानत हो अब आवत है उपजै इह चिंत कहियो मन मेरै ॥

मम मनः वदति यत् सः इदानीं आगमिष्यति,

ਕਿਉ ਮਥਰਾ ਤਜਿ ਆਵਤ ਹੈ ਜੁ ਫਿਰੈ ਨਹਿ ਗ੍ਵਾਰਨਿ ਕੇ ਫੁਨਿ ਫੇਰੈ ॥
किउ मथरा तजि आवत है जु फिरै नहि ग्वारनि के फुनि फेरै ॥

राधा पुनः कथयति यत् कृष्णः गोपीनां वचनं न स्थगितवान्, इदानीं तस्य मथुरा त्यक्त्वा अत्र आगमनस्य किं प्रयोजनं भवितुम् अर्हति?

ਜਾਨਤ ਹੈ ਹਮਰੇ ਘਟਿ ਭਾਗਨ ਆਵਤ ਹੈ ਹਰਿ ਜੂ ਫਿਰਿ ਡੇਰੈ ॥੯੪੫॥
जानत है हमरे घटि भागन आवत है हरि जू फिरि डेरै ॥९४५॥

सः अस्माकं आज्ञानुसारं न निवर्तत यदि इदानीं स्वगृहं आगच्छति तर्हि अस्माकं भाग्यं न तावत् बलवान् इति न गमिष्यामः।९४५।

ਯੌ ਕਹਿ ਰੋਵਤ ਭੀ ਲਲਨਾ ਅਪਨੇ ਮਨ ਮੈ ਅਤਿ ਸੋਕ ਬਢਾਯੋ ॥
यौ कहि रोवत भी ललना अपने मन मै अति सोक बढायो ॥

एवमुक्त्वा राधा महादुःखेन कटुरुदनं प्रारभत |

ਝੂਮਿ ਗਿਰੀ ਪ੍ਰਿਥਮੀ ਪਰ ਸੋ ਹ੍ਰਿਦੈ ਆਨੰਦ ਥੋ ਤਿਤਨੋ ਬਿਸਰਾਯੋ ॥
झूमि गिरी प्रिथमी पर सो ह्रिदै आनंद थो तितनो बिसरायो ॥

हृदयसुखं त्यक्त्वा अचेतनं भूत्वा पतिता भूमौ

ਭੂਲ ਗਈ ਸੁਧਿ ਅਉਰ ਸਬੈ ਹਰਿ ਕੇ ਮਨ ਧ੍ਯਾਨ ਬਿਖੈ ਤਿਨ ਲਾਯੋ ॥
भूल गई सुधि अउर सबै हरि के मन ध्यान बिखै तिन लायो ॥

अन्यानि सर्वाणि विस्मृत्य कृष्णे मनः

ਯੌ ਕਹਿ ਊਧਵ ਸੋ ਤਿਨਿ ਟੇਰਿ ਹਹਾ ਹਮਰੇ ਗ੍ਰਿਹਿ ਸ੍ਯਾਮ ਨ ਆਯੋ ॥੯੪੬॥
यौ कहि ऊधव सो तिनि टेरि हहा हमरे ग्रिहि स्याम न आयो ॥९४६॥

सा पुनः उच्चैः उधवम् अवदत् हा! कृष्णः मम गृहं न आगतः।946।

ਜਾਹੀ ਕੇ ਸੰਗਿ ਸੁਨੋ ਮਿਲ ਕੈ ਹਮ ਕੁੰਜ ਗਲੀਨ ਮੈ ਖੇਲ ਮਚਾਯੋ ॥
जाही के संगि सुनो मिल कै हम कुंज गलीन मै खेल मचायो ॥

(हे उधव!) शृणु, येन सह वयं संकीर्णवीथिकासु क्रीडां कृतवन्तः।

ਗਾਵਤ ਭਯੋ ਸੋਊ ਠਉਰ ਤਹਾ ਹਮਹੂੰ ਮਿਲ ਕੈ ਤਹ ਮੰਗਲ ਗਾਯੋ ॥
गावत भयो सोऊ ठउर तहा हमहूं मिल कै तह मंगल गायो ॥

येन सह वयं कोष्ठकेषु क्रीडन्तः स्मः, तेन सह च स्तुतिगीतानि गायामः ।

ਸੋ ਬ੍ਰਿਜ ਤ੍ਯਾਗਿ ਗਏ ਮਥੁਰਾ ਇਨ ਗ੍ਵਾਰਨਿ ਤੇ ਮਨੂਆ ਉਚਟਾਯੋ ॥
सो ब्रिज त्यागि गए मथुरा इन ग्वारनि ते मनूआ उचटायो ॥

स एव कृष्णः ब्रजं त्यक्त्वा मतुरा गतः, तस्य मनः गोपीभिः अप्रसन्नं भवति

ਯੌ ਕਹਿ ਊਧਵ ਸੋ ਤਿਨ ਟੇਰਿ ਹਹਾ ਹਮਰੇ ਗ੍ਰਿਹਿ ਸ੍ਯਾਮ ਨ ਆਯੋ ॥੯੪੭॥
यौ कहि ऊधव सो तिन टेरि हहा हमरे ग्रिहि स्याम न आयो ॥९४७॥

एवमुक्त्वा राधा उधवं ह! कृष्णः मम गृहं न आगतः।947।

ਬ੍ਰਿਜ ਤ੍ਯਾਗਿ ਗਯੋ ਮਥਰਾ ਕੋ ਸੋਊ ਮਨ ਤੇ ਸਭ ਹੀ ਬ੍ਰਿਜਨਾਥਿ ਬਿਸਾਰੀ ॥
ब्रिज त्यागि गयो मथरा को सोऊ मन ते सभ ही ब्रिजनाथि बिसारी ॥

ब्रजं त्यक्त्वा मातुरं गत्वा ब्रजेश्वरः सर्वान् विस्मृतवान्

ਸੰਗਿ ਰਚੇ ਪੁਰ ਬਾਸਿਨ ਕੇ ਕਬਿ ਸ੍ਯਾਮ ਕਹੈ ਸੋਊ ਜਾਨਿ ਪਿਆਰੀ ॥
संगि रचे पुर बासिन के कबि स्याम कहै सोऊ जानि पिआरी ॥

सः नगरवासिनां प्रेम्णः लीनः आसीत्

ਊਧਵ ਜੂ ਸੁਨੀਯੈ ਬਿਰਥਾ ਤਿਹ ਤੇ ਅਤਿ ਬ੍ਯਾਕੁਲ ਭੀ ਬ੍ਰਿਜ ਨਾਰੀ ॥
ऊधव जू सुनीयै बिरथा तिह ते अति ब्याकुल भी ब्रिज नारी ॥

हे उधव ! (अस्माकं) दुःखदं स्थितिं शृणुत, यस्याः कारणात् सर्वाणि ब्रजमहिलाः अत्यन्तं चिन्तिताः भवन्ति।

ਕੰਚੁਰੀ ਜਿਉ ਅਹਿਰਾਜ ਤਜੈ ਤਿਹ ਭਾਤਿ ਤਜੀ ਬ੍ਰਿਜ ਨਾਰ ਮੁਰਾਰੀ ॥੯੪੮॥
कंचुरी जिउ अहिराज तजै तिह भाति तजी ब्रिज नार मुरारी ॥९४८॥

हे उधव ! शृणु, ब्रजस्य स्त्रियः एतावत् चिन्तिताः अभवन् यतः कृष्णः तान् त्यक्तवान् यथा सर्पः स्वस्य स्लोम् त्यजति।948.

ਊਧਵ ਕੇ ਫਿਰਿ ਸੰਗ ਕਹਿਯੋ ਕਬਿ ਸ੍ਯਾਮ ਕਹੈ ਬ੍ਰਿਖਭਾਨ ਜਈ ਹੈ ॥
ऊधव के फिरि संग कहियो कबि स्याम कहै ब्रिखभान जई है ॥

कविः श्यामः कथयति- राधा पुनरुवाच (एवं) उधवम्,

ਜਾ ਮੁਖ ਕੇ ਸਮ ਚੰਦ੍ਰ ਪ੍ਰਭਾ ਜੁ ਤਿਹੂੰ ਪੁਰ ਮਾਨਹੁ ਰੂਪਮਈ ਹੈ ॥
जा मुख के सम चंद्र प्रभा जु तिहूं पुर मानहु रूपमई है ॥

राधा उधवं पुनरब्रवीत्, स चन्द्रसदृशमुखस्य महिमा त्रिभुवनानां सौन्दर्यदातृत्वम्।

ਸ੍ਯਾਮ ਗਯੋ ਤਜਿ ਕੈ ਬ੍ਰਿਜ ਕੋ ਤਿਹ ਤੇ ਅਤਿ ਬ੍ਯਾਕੁਲ ਚਿਤ ਭਈ ਹੈ ॥
स्याम गयो तजि कै ब्रिज को तिह ते अति ब्याकुल चित भई है ॥

स कृष्णः ब्रजं त्यक्त्वा गतः |

ਜਾ ਦਿਨ ਕੇ ਮਥੁਰਾ ਮੈ ਗਏ ਬਿਨੁ ਤ੍ਵੈ ਹਮਰੀ ਸੁਧਿ ਹੂੰ ਨ ਲਈ ਹੈ ॥੯੪੯॥
जा दिन के मथुरा मै गए बिनु त्वै हमरी सुधि हूं न लई है ॥९४९॥

एतदेव कारणं वयं चिन्तिताः स्मः, यस्मिन् दिने कृष्णः ब्रजं त्यक्त्वा मथुरां गतः, हे उधव! त्वां विना कोऽपि अस्मान् जिज्ञासितुं न आगतः।९४९।

ਜਾ ਦਿਨ ਕੇ ਬ੍ਰਿਜ ਤ੍ਯਾਗਿ ਗਏ ਬਿਨ ਤ੍ਵੈ ਕੋਊ ਮਾਨਸ ਹੂੰ ਨ ਪਠਾਯੋ ॥
जा दिन के ब्रिज त्यागि गए बिन त्वै कोऊ मानस हूं न पठायो ॥

यस्मिन् दिने कृष्णः ब्रजं त्यक्तवान् तस्मात् दिनात् परं त्वां विना अन्यं न प्रेषितवान्

ਹੇਤ ਜਿਤੋ ਇਨ ਊਪਰ ਥੋ ਕਬਿ ਸ੍ਯਾਮ ਕਹੈ ਤਿਤਨੋ ਬਿਸਰਾਯੋ ॥
हेत जितो इन ऊपर थो कबि स्याम कहै तितनो बिसरायो ॥

यत्किमपि प्रेम अस्मान् प्रसारितवान्, तत् सर्वं विस्मृतवान्, कविस्य मते सः स्वयं मथुरानगरस्य जनानां सह लीनः आसीत्,

ਆਪ ਰਚੇ ਪੁਰ ਬਾਸਿਨ ਸੋ ਇਨ ਕੋ ਦੁਖੁ ਦੈ ਉਨ ਕੋ ਰਿਝਵਾਯੋ ॥
आप रचे पुर बासिन सो इन को दुखु दै उन को रिझवायो ॥

तेषां प्रीत्यर्थं च ब्रजजनानाम् उपद्रवं कृतवान्

ਤਾ ਸੰਗ ਜਾਇ ਕੋ ਯੌ ਕਹੀਯੋ ਹਰਿ ਜੀ ਤੁਮਰੇ ਕਹੁ ਕਾ ਜੀਯ ਆਯੋ ॥੯੫੦॥
ता संग जाइ को यौ कहीयो हरि जी तुमरे कहु का जीय आयो ॥९५०॥

हे उधव ! तत्र गमनसमये कृपया तं ब्रूहि कृष्ण! किं भवतः मनसि घटितं यत् भवता तत् सर्वं कृतम्।950.

ਤ੍ਯਾਗਿ ਗਏ ਮਥੁਰਾ ਬ੍ਰਿਜ ਕਉ ਚਲਿ ਕੈ ਫਿਰਿ ਆਪ ਨਹੀ ਬ੍ਰਿਜ ਆਏ ॥
त्यागि गए मथुरा ब्रिज कउ चलि कै फिरि आप नही ब्रिज आए ॥

ब्रजं त्यक्त्वा मथुरां गतः, तस्मात् दिवसात् अद्यपर्यन्तं ब्रजं न प्रत्यागतः

ਸੰਗਿ ਰਚੇ ਪੁਰਬਾਸਿਨ ਕੇ ਕਬਿ ਸ੍ਯਾਮ ਕਹੈ ਮਨ ਆਨੰਦ ਪਾਏ ॥
संगि रचे पुरबासिन के कबि स्याम कहै मन आनंद पाए ॥

प्रसन्नो भूत्वा मथुरावासिनां लीनः |

ਦੈ ਗਯੋ ਹੈ ਇਨ ਕੋ ਦੁਖ ਊਧਵ ਪੈ ਮਨ ਮੈ ਨ ਹੁਲਾਸ ਬਢਾਏ ॥
दै गयो है इन को दुख ऊधव पै मन मै न हुलास बढाए ॥

ब्रजवासिनां सुखं न वर्धयति स्म, केवलं दुःखानि एव ददति स्म

ਆਪ ਨ ਥੇ ਬ੍ਰਿਜ ਮੈ ਉਪਜੇ ਇਨ ਸੋ ਸੁ ਭਏ ਛਿਨ ਬੀਚ ਪਰਾਏ ॥੯੫੧॥
आप न थे ब्रिज मै उपजे इन सो सु भए छिन बीच पराए ॥९५१॥

ब्रजे जातः कृष्णः अस्माकं स्वकीयः आसीत्, अधुना तु क्षणमात्रेण सः अन्येषां भवति।९५१।