राधा अतीव प्रेम्णः मग्नः आसीत्, तस्याः मनः कृष्णं प्रति केन्द्रितम् आसीत्।
कृष्णप्रेमेण गभीरमग्नः सन् राधा महता दुःखेन रोदितुम् आरब्धा, अश्रुभिः च नेत्राणां प्रतिमोनी अपि निर्गतवती
तस्याः बिम्बस्य उच्चा महती सफलता इति कविः श्यामः मुखात् एवम् उक्तवान्।
कविः प्रसन्नः सन् कथयति यत् चन्द्रस्य कृष्णकलङ्कः प्रक्षाल्यमानः चक्षुषोदकेन सह स्रवति।940.
धैर्यं कृत्वा राधा उधवं एवं प्राह |
उधवेन सह वार्तालापेन सहनशक्तिबलं प्राप्य राधा अवदत्, कदाचित् कृष्णः केनचित् दोषेण ब्रजवासिनां प्रति प्रेम्णः परित्यक्तः अस्ति
गच्छन् सः रथे मौनम् उपविश्य ब्रजवासिनां प्रति अपि न पश्यति स्म
ब्रजं त्यक्त्वा कृष्णो मतुरा गतः इति अस्माकं दुर्भाग्यम् इति वयं जानीमः।९४१।
हे उधव ! यदा त्वं मतुरा गच्छसि तदा अस्माकं पार्श्वे तस्मै याचनां कुरु
कतिपयानि घण्टानि कृष्णस्य चरणयोः प्रणतः शयनं कृत्वा मम नाम उद्घोषयन्
तदनन्तरं मां सम्यक् शृणुत एवं वदन्तु।
अनन्तरमेतद्ब्रूहि मम पार्श्वाद् कृष्ण! त्वं अस्मान् प्रति प्रेम्णः परित्यागं कृतवान्, अधुना पुनः कदाचित् अस्माकं प्रेम्णि लीनः कुरु।९४२।
राधा उधवेन सह एवं उक्तवती।
एवं उधवं राधा उवाच उधव! कृष्णप्रेममामग्नोऽन्यत्सर्वं त्यक्तवान्
मया भवद्भिः सह महती धैर्यं प्रदर्शितमिति वने मम अप्रसन्नतां स्मारय
किं त्वं मया सह अपि तथैव धैर्यं दर्शयसि ? ९४३ इति ।
हे यादववीर ! स्मर्यतां तान् अवसरान् यदा त्वं मया सह वने प्रेम्णः क्रीडां कृतवान्
मनसि प्रेमस्य चर्चां स्मर्यताम्
तेषु ध्यानं ददातु। किं हि ब्रजं त्यक्त्वा मथुरां गतः |
तत् चिन्तयन् ब्रजं त्यक्त्वा मतुरा गतः कारणं ब्रूहि मे । अहं जानामि यत् एतत् कर्तुं भवतः दोषः नास्ति, परन्तु अस्माकं भाग्यं न हितं ९४४ ।
इति वचनं श्रुत्वा उधवः प्रत्युवाच हे राधा! त्वया सह कृष्णस्य प्रेम अत्यन्तं गहनम् अस्ति
मम मनः वदति यत् सः इदानीं आगमिष्यति,
राधा पुनः कथयति यत् कृष्णः गोपीनां वचनं न स्थगितवान्, इदानीं तस्य मथुरा त्यक्त्वा अत्र आगमनस्य किं प्रयोजनं भवितुम् अर्हति?
सः अस्माकं आज्ञानुसारं न निवर्तत यदि इदानीं स्वगृहं आगच्छति तर्हि अस्माकं भाग्यं न तावत् बलवान् इति न गमिष्यामः।९४५।
एवमुक्त्वा राधा महादुःखेन कटुरुदनं प्रारभत |
हृदयसुखं त्यक्त्वा अचेतनं भूत्वा पतिता भूमौ
अन्यानि सर्वाणि विस्मृत्य कृष्णे मनः
सा पुनः उच्चैः उधवम् अवदत् हा! कृष्णः मम गृहं न आगतः।946।
(हे उधव!) शृणु, येन सह वयं संकीर्णवीथिकासु क्रीडां कृतवन्तः।
येन सह वयं कोष्ठकेषु क्रीडन्तः स्मः, तेन सह च स्तुतिगीतानि गायामः ।
स एव कृष्णः ब्रजं त्यक्त्वा मतुरा गतः, तस्य मनः गोपीभिः अप्रसन्नं भवति
एवमुक्त्वा राधा उधवं ह! कृष्णः मम गृहं न आगतः।947।
ब्रजं त्यक्त्वा मातुरं गत्वा ब्रजेश्वरः सर्वान् विस्मृतवान्
सः नगरवासिनां प्रेम्णः लीनः आसीत्
हे उधव ! (अस्माकं) दुःखदं स्थितिं शृणुत, यस्याः कारणात् सर्वाणि ब्रजमहिलाः अत्यन्तं चिन्तिताः भवन्ति।
हे उधव ! शृणु, ब्रजस्य स्त्रियः एतावत् चिन्तिताः अभवन् यतः कृष्णः तान् त्यक्तवान् यथा सर्पः स्वस्य स्लोम् त्यजति।948.
कविः श्यामः कथयति- राधा पुनरुवाच (एवं) उधवम्,
राधा उधवं पुनरब्रवीत्, स चन्द्रसदृशमुखस्य महिमा त्रिभुवनानां सौन्दर्यदातृत्वम्।
स कृष्णः ब्रजं त्यक्त्वा गतः |
एतदेव कारणं वयं चिन्तिताः स्मः, यस्मिन् दिने कृष्णः ब्रजं त्यक्त्वा मथुरां गतः, हे उधव! त्वां विना कोऽपि अस्मान् जिज्ञासितुं न आगतः।९४९।
यस्मिन् दिने कृष्णः ब्रजं त्यक्तवान् तस्मात् दिनात् परं त्वां विना अन्यं न प्रेषितवान्
यत्किमपि प्रेम अस्मान् प्रसारितवान्, तत् सर्वं विस्मृतवान्, कविस्य मते सः स्वयं मथुरानगरस्य जनानां सह लीनः आसीत्,
तेषां प्रीत्यर्थं च ब्रजजनानाम् उपद्रवं कृतवान्
हे उधव ! तत्र गमनसमये कृपया तं ब्रूहि कृष्ण! किं भवतः मनसि घटितं यत् भवता तत् सर्वं कृतम्।950.
ब्रजं त्यक्त्वा मथुरां गतः, तस्मात् दिवसात् अद्यपर्यन्तं ब्रजं न प्रत्यागतः
प्रसन्नो भूत्वा मथुरावासिनां लीनः |
ब्रजवासिनां सुखं न वर्धयति स्म, केवलं दुःखानि एव ददति स्म
ब्रजे जातः कृष्णः अस्माकं स्वकीयः आसीत्, अधुना तु क्षणमात्रेण सः अन्येषां भवति।९५१।