श्री दसम् ग्रन्थः

पुटः - 194


ਕਾਲ ਪੁਰਖ ਆਗ੍ਯਾ ਤਬ ਦੀਨੀ ॥
काल पुरख आग्या तब दीनी ॥

कल-पुरुख' ततः अनुज्ञां दत्तवान्

ਬਿਸਨੁ ਚੰਦ ਸੋਈ ਬਿਧਿ ਕੀਨੀ ॥੨॥
बिसनु चंद सोई बिधि कीनी ॥२॥

ततो विष्णुं आज्ञापयामास यथोक्तं चकार ॥२॥

ਮਨੁ ਹ੍ਵੈ ਰਾਜ ਵਤਾਰ ਅਵਤਰਾ ॥
मनु ह्वै राज वतार अवतरा ॥

मनुः राजा अवतारितः (विष्णुः)।

ਮਨੁ ਸਿਮਿਰਿਤਹਿ ਪ੍ਰਚੁਰ ਜਗਿ ਕਰਾ ॥
मनु सिमिरितहि प्रचुर जगि करा ॥

विष्णुः राजा मनुरूपेण प्रकटितः सन् मनुस्मृतिं लोके प्रचारितवान्।

ਸਕਲ ਕੁਪੰਥੀ ਪੰਥਿ ਚਲਾਏ ॥
सकल कुपंथी पंथि चलाए ॥

सर्वान् सम्प्रदायान् (जैनान्) सम्यक् मार्गे मार्गदर्शनं कृतवान्

ਪਾਪ ਕਰਮ ਤੇ ਲੋਗ ਹਟਾਏ ॥੩॥
पाप करम ते लोग हटाए ॥३॥

सः सर्वान् भ्रष्टान् सम्यक् मार्गे आनयन् जनान् पापकर्मरहिताः भवेयुः इति निन्दितवान्।3.

ਰਾਜ ਅਵਤਾਰ ਭਯੋ ਮਨੁ ਰਾਜਾ ॥
राज अवतार भयो मनु राजा ॥

स राजा अवतारोऽभवत् मनुः राजा,

ਸਰਬ ਹੀ ਸਿਰਜੇ ਧਰਮ ਕੇ ਸਾਜਾ ॥
सरब ही सिरजे धरम के साजा ॥

विष्णुः राजा मनुः अवतारं कृत्वा द्गार्मस्य सर्वाणि कर्माणि स्थापितवान्।

ਪਾਪ ਕਰਾ ਤਾ ਕੋ ਗਹਿ ਮਾਰਾ ॥
पाप करा ता को गहि मारा ॥

(यः) पापं कृत्वा तं गृहीत्वा जघान।

ਸਕਲ ਪ੍ਰਜਾ ਕਹੁ ਮਾਰਗਿ ਡਾਰਾ ॥੪॥
सकल प्रजा कहु मारगि डारा ॥४॥

यदि कश्चित् पापं कृतवान् तर्हि सः इदानीं हतः अभवत् तथा च राजा सर्वान् प्रजान् सम्यक् मार्गे पदातिं कृतवान्।।4.

ਪਾਪ ਕਰਾ ਜਾ ਹੀ ਤਹ ਮਾਰਸ ॥
पाप करा जा ही तह मारस ॥

यत्र कश्चित् पापं कृतवान् तत्र तत्र (सः) हतः।

ਸਕਲ ਪ੍ਰਜਾ ਕਹੁ ਧਰਮ ਸਿਖਾਰਸ ॥
सकल प्रजा कहु धरम सिखारस ॥

पापं क्षणात् हतं सर्वेभ्यः प्रजेभ्यः धर्मनिर्देशः।

ਨਾਮ ਦਾਨ ਸਬਹੂਨ ਸਿਖਾਰਾ ॥
नाम दान सबहून सिखारा ॥

नामजपस्य, दानस्य च युक्तिः सर्वेभ्यः शिक्षिता आसीत्

ਸ੍ਰਾਵਗ ਪੰਥ ਦੂਰ ਕਰਿ ਡਾਰਾ ॥੫॥
स्रावग पंथ दूर करि डारा ॥५॥

इदानीं सर्वे भगवन्नामविषये दानादिगुणकर्मविषये च उपदेशं प्राप्तवन्तः एवं च राजा शरावकानाम् अनुशासनं त्यक्तवान्।5.

ਜੇ ਜੇ ਭਾਜਿ ਦੂਰ ਕਹੁ ਗਏ ॥
जे जे भाजि दूर कहु गए ॥

ये दूरदेशेषु पलायिताः, २.

ਸ੍ਰਾਵਗ ਧਰਮਿ ਸੋਊ ਰਹਿ ਗਏ ॥
स्रावग धरमि सोऊ रहि गए ॥

ये जनाः मनुराज्ञः राज्यात् पलायिताः आसन्, ते केवलं शरवकधर्मस्य अनुयायिनः एव अवशिष्टाः आसन्।

ਅਉਰ ਪ੍ਰਜਾ ਸਬ ਮਾਰਗਿ ਲਾਈ ॥
अउर प्रजा सब मारगि लाई ॥

अन्ये सर्वे जनाः धर्ममार्गे स्थापिताः

ਕੁਪੰਥ ਪੰਥ ਤੇ ਸੁਪੰਥ ਚਲਾਈ ॥੬॥
कुपंथ पंथ ते सुपंथ चलाई ॥६॥

शेषाः प्रजाः सर्वे धर्ममार्गं अनुसृत्य अशुभमार्गं त्यक्त्वा धर्ममार्गं लब्धवन्तः।6।

ਰਾਜ ਅਵਤਾਰ ਭਯੋ ਮਨੁ ਰਾਜਾ ॥
राज अवतार भयो मनु राजा ॥

(एवं) मनुः राजा बभूव (राजावतारत्वेन), २.

ਕਰਮ ਧਰਮ ਜਗ ਮੋ ਭਲੁ ਸਾਜਾ ॥
करम धरम जग मो भलु साजा ॥

राजा मनुः विष्णोः अवतारः आसीत् सः धर्मकर्माणि यथावत् प्रचारयति स्म।

ਸਕਲ ਕੁਪੰਥੀ ਪੰਥ ਚਲਾਏ ॥
सकल कुपंथी पंथ चलाए ॥

सर्वान् दुष्टान् सम्यक् मार्गे मार्गदर्शनं कृतवान्

ਪਾਪ ਕਰਮ ਤੇ ਧਰਮ ਲਗਾਏ ॥੭॥
पाप करम ते धरम लगाए ॥७॥

सः सर्वान् गलतमूल्यानां अनुयायिनां सम्यक् मार्गे स्थापयित्वा जनान् धर्मं प्रति आनयत्, ये तदा पापकर्मणि लीनाः आसन्।7.

ਦੋਹਰਾ ॥
दोहरा ॥

दोहरा

ਪੰਥ ਕੁਪੰਥੀ ਸਬ ਲਗੇ ਸ੍ਰਾਵਗ ਮਤ ਭਯੋ ਦੂਰ ॥
पंथ कुपंथी सब लगे स्रावग मत भयो दूर ॥

ये सर्वे गलतमार्गेषु पदाति स्म, ते सम्यक् मार्गं अनुसर्तुं आरब्धवन्तः तथा च एवं प्रकारेण शर्वकधर्मः दूरं निवृत्तः।

ਮਨੁ ਰਾਜਾ ਕੋ ਜਗਤ ਮੋ ਰਹਿਯੋ ਸੁਜਸੁ ਭਰਪੂਰ ॥੮॥
मनु राजा को जगत मो रहियो सुजसु भरपूर ॥८॥

अस्य कार्यस्य कृते राजा मनुः समग्रे लोके अतीव पूजितः आसीत्।8।

ਇਤਿ ਸ੍ਰੀ ਬਚਿਤ੍ਰ ਨਾਟਕੇ ਗ੍ਰੰਥੇ ਮਨੁ ਰਾਜਾ ਅਵਤਾਰ ਸੋਲ੍ਰਹਵਾ ਸਮਾਪਤਮ ਸਤੁ ਸੁਭਮ ਸਤੁ ॥੧੬॥
इति स्री बचित्र नाटके ग्रंथे मनु राजा अवतार सोल्रहवा समापतम सतु सुभम सतु ॥१६॥

अस्य कार्यस्य कृते राजा मनुः BACHITTAR BATAK.16 इत्यस्मिन् षोडशः अवतारः मनुः आसीत् ।

ਅਥ ਧਨੰਤਰ ਬੈਦ ਅਵਤਾਰ ਕਥਨੰ ॥
अथ धनंतर बैद अवतार कथनं ॥

अधुना धनन्तरवैदनामावतारवर्णनं आरभ्यते-

ਸ੍ਰੀ ਭਗਉਤੀ ਜੀ ਸਹਾਇ ॥
स्री भगउती जी सहाइ ॥

श्री भगौती जी (प्रथम भगवान्) सहायक हों।

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਸਭ ਧਨਵੰਤ ਭਏ ਜਗ ਲੋਗਾ ॥
सभ धनवंत भए जग लोगा ॥

जगतः सर्वे जनाः धनिनः अभवन्

ਏਕ ਨ ਰਹਾ ਤਿਨੋ ਤਨ ਸੋਗਾ ॥
एक न रहा तिनो तन सोगा ॥

सर्वलोकजनाः सम्पन्नाः अभवन्, तेषां शरीरे मनसि च चिन्ता नासीत् ।

ਭਾਤਿ ਭਾਤਿ ਭਛਤ ਪਕਵਾਨਾ ॥
भाति भाति भछत पकवाना ॥

ते भिन्नानि व्यञ्जनानि खादन्ति स्म ।

ਉਪਜਤ ਰੋਗ ਦੇਹ ਤਿਨ ਨਾਨਾ ॥੧॥
उपजत रोग देह तिन नाना ॥१॥

ते विविधान् आहारान् खादितुम् आरब्धवन्तः फलतः विविधान् व्याधिरूपेण पीडिताः अभवन्।1.

ਰੋਗਾਕੁਲ ਸਭ ਹੀ ਭਏ ਲੋਗਾ ॥
रोगाकुल सभ ही भए लोगा ॥

सर्वे जनाः रोगेन पीडिताः आसन्

ਉਪਜਾ ਅਧਿਕ ਪ੍ਰਜਾ ਕੋ ਸੋਗਾ ॥
उपजा अधिक प्रजा को सोगा ॥

सर्वे जनाः स्वरोगाणां चिन्ताम् अनुभवन्ति स्म, प्रजाः च अत्यन्तं दुःखिताः अभवन् ।

ਪਰਮ ਪੁਰਖ ਕੀ ਕਰੀ ਬਡਾਈ ॥
परम पुरख की करी बडाई ॥

(अथ सर्वे मिलित्वा) परमात्मानं स्तुवन्

ਕ੍ਰਿਪਾ ਕਰੀ ਤਿਨ ਪਰ ਹਰਿ ਰਾਈ ॥੨॥
क्रिपा करी तिन पर हरि राई ॥२॥

सर्वे अन्तर्निहितेश्वरस्य स्तुतिं गृह्णन्ति सः च सर्वेषां प्रति अनुग्रही भवति।2.

ਬਿਸਨ ਚੰਦ ਕੋ ਕਹਾ ਬੁਲਾਈ ॥
बिसन चंद को कहा बुलाई ॥

सदके (काल पुरुख) विष्णु- .

ਧਰ ਅਵਤਾਰ ਧਨੰਤਰ ਜਾਈ ॥
धर अवतार धनंतर जाई ॥

विष्णुः भगवता आहूतः धनवन्तररूपेण प्रकटितुं आज्ञापितः।

ਆਯੁਰਬੇਦ ਕੋ ਕਰੋ ਪ੍ਰਕਾਸਾ ॥
आयुरबेद को करो प्रकासा ॥

'आयुर्वेद' प्रकाशयतु।

ਰੋਗ ਪ੍ਰਜਾ ਕੋ ਕਰਿਯਹੁ ਨਾਸਾ ॥੩॥
रोग प्रजा को करियहु नासा ॥३॥

आयुर्वेदं प्रसारयितुं प्रजानां व्याधिनाशनं च अवदत्।3.

ਦੋਹਰਾ ॥
दोहरा ॥

दोहरा

ਤਾ ਤੇ ਦੇਵ ਇਕਤ੍ਰ ਹੁਐ ਮਥਯੋ ਸਮੁੰਦ੍ਰਹਿ ਜਾਇ ॥
ता ते देव इकत्र हुऐ मथयो समुंद्रहि जाइ ॥

ततः सर्वे देवाः समागत्य समुद्रं मथयन्ति स्म।

ਰੋਗ ਬਿਨਾਸਨ ਪ੍ਰਜਾ ਹਿਤ ਕਢਯੋ ਧਨੰਤਰ ਰਾਇ ॥੪॥
रोग बिनासन प्रजा हित कढयो धनंतर राइ ॥४॥

प्रजानां च हिताय तेषां व्याधिनाशाय च धनन्तरं समुद्रात् प्राप्तवन्तः।।4.

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਆਯੁਰਬੇਦ ਤਿਨ ਕੀਯੋ ਪ੍ਰਕਾਸਾ ॥
आयुरबेद तिन कीयो प्रकासा ॥

सः धनन्तरिः 'आयुर्वेदम्' जगति प्रकाशितवान्

ਜਗ ਕੇ ਰੋਗ ਕਰੇ ਸਬ ਨਾਸਾ ॥
जग के रोग करे सब नासा ॥

आयुर्वेदं प्रसारयन् सर्वलोकात् व्याधिनाशनम् |

ਬਈਦ ਸਾਸਤ੍ਰ ਕਹੁ ਪ੍ਰਗਟ ਦਿਖਾਵਾ ॥
बईद सासत्र कहु प्रगट दिखावा ॥

वैदिकसाहित्यं प्रकाशितवान्।