कल-पुरुख' ततः अनुज्ञां दत्तवान्
ततो विष्णुं आज्ञापयामास यथोक्तं चकार ॥२॥
मनुः राजा अवतारितः (विष्णुः)।
विष्णुः राजा मनुरूपेण प्रकटितः सन् मनुस्मृतिं लोके प्रचारितवान्।
सर्वान् सम्प्रदायान् (जैनान्) सम्यक् मार्गे मार्गदर्शनं कृतवान्
सः सर्वान् भ्रष्टान् सम्यक् मार्गे आनयन् जनान् पापकर्मरहिताः भवेयुः इति निन्दितवान्।3.
स राजा अवतारोऽभवत् मनुः राजा,
विष्णुः राजा मनुः अवतारं कृत्वा द्गार्मस्य सर्वाणि कर्माणि स्थापितवान्।
(यः) पापं कृत्वा तं गृहीत्वा जघान।
यदि कश्चित् पापं कृतवान् तर्हि सः इदानीं हतः अभवत् तथा च राजा सर्वान् प्रजान् सम्यक् मार्गे पदातिं कृतवान्।।4.
यत्र कश्चित् पापं कृतवान् तत्र तत्र (सः) हतः।
पापं क्षणात् हतं सर्वेभ्यः प्रजेभ्यः धर्मनिर्देशः।
नामजपस्य, दानस्य च युक्तिः सर्वेभ्यः शिक्षिता आसीत्
इदानीं सर्वे भगवन्नामविषये दानादिगुणकर्मविषये च उपदेशं प्राप्तवन्तः एवं च राजा शरावकानाम् अनुशासनं त्यक्तवान्।5.
ये दूरदेशेषु पलायिताः, २.
ये जनाः मनुराज्ञः राज्यात् पलायिताः आसन्, ते केवलं शरवकधर्मस्य अनुयायिनः एव अवशिष्टाः आसन्।
अन्ये सर्वे जनाः धर्ममार्गे स्थापिताः
शेषाः प्रजाः सर्वे धर्ममार्गं अनुसृत्य अशुभमार्गं त्यक्त्वा धर्ममार्गं लब्धवन्तः।6।
(एवं) मनुः राजा बभूव (राजावतारत्वेन), २.
राजा मनुः विष्णोः अवतारः आसीत् सः धर्मकर्माणि यथावत् प्रचारयति स्म।
सर्वान् दुष्टान् सम्यक् मार्गे मार्गदर्शनं कृतवान्
सः सर्वान् गलतमूल्यानां अनुयायिनां सम्यक् मार्गे स्थापयित्वा जनान् धर्मं प्रति आनयत्, ये तदा पापकर्मणि लीनाः आसन्।7.
दोहरा
ये सर्वे गलतमार्गेषु पदाति स्म, ते सम्यक् मार्गं अनुसर्तुं आरब्धवन्तः तथा च एवं प्रकारेण शर्वकधर्मः दूरं निवृत्तः।
अस्य कार्यस्य कृते राजा मनुः समग्रे लोके अतीव पूजितः आसीत्।8।
अस्य कार्यस्य कृते राजा मनुः BACHITTAR BATAK.16 इत्यस्मिन् षोडशः अवतारः मनुः आसीत् ।
अधुना धनन्तरवैदनामावतारवर्णनं आरभ्यते-
श्री भगौती जी (प्रथम भगवान्) सहायक हों।
चौपाई
जगतः सर्वे जनाः धनिनः अभवन्
सर्वलोकजनाः सम्पन्नाः अभवन्, तेषां शरीरे मनसि च चिन्ता नासीत् ।
ते भिन्नानि व्यञ्जनानि खादन्ति स्म ।
ते विविधान् आहारान् खादितुम् आरब्धवन्तः फलतः विविधान् व्याधिरूपेण पीडिताः अभवन्।1.
सर्वे जनाः रोगेन पीडिताः आसन्
सर्वे जनाः स्वरोगाणां चिन्ताम् अनुभवन्ति स्म, प्रजाः च अत्यन्तं दुःखिताः अभवन् ।
(अथ सर्वे मिलित्वा) परमात्मानं स्तुवन्
सर्वे अन्तर्निहितेश्वरस्य स्तुतिं गृह्णन्ति सः च सर्वेषां प्रति अनुग्रही भवति।2.
सदके (काल पुरुख) विष्णु- .
विष्णुः भगवता आहूतः धनवन्तररूपेण प्रकटितुं आज्ञापितः।
'आयुर्वेद' प्रकाशयतु।
आयुर्वेदं प्रसारयितुं प्रजानां व्याधिनाशनं च अवदत्।3.
दोहरा
ततः सर्वे देवाः समागत्य समुद्रं मथयन्ति स्म।
प्रजानां च हिताय तेषां व्याधिनाशाय च धनन्तरं समुद्रात् प्राप्तवन्तः।।4.
चौपाई
सः धनन्तरिः 'आयुर्वेदम्' जगति प्रकाशितवान्
आयुर्वेदं प्रसारयन् सर्वलोकात् व्याधिनाशनम् |
वैदिकसाहित्यं प्रकाशितवान्।