श्री दसम् ग्रन्थः

पुटः - 334


ਪ੍ਰਾਤਿ ਭਏ ਜਗ ਕੇ ਦਿਖਬੇ ਕਹੁ ਕੀਨ ਸੁ ਸੁੰਦਰ ਖੇਲ ਨਏ ਹੈ ॥੪੦੮॥
प्राति भए जग के दिखबे कहु कीन सु सुंदर खेल नए है ॥४०८॥

परेण दिने प्रातःकाले सः विश्वस्य कृते स्वस्य प्रेम्णः क्रीडायाः कृते नूतनस्य भव्यस्य च क्रीडायाः सज्जतां कृतवान् ।४०८।

ਇਤਿ ਸ੍ਰੀ ਬਚਿਤ੍ਰ ਨਾਟਕ ਗ੍ਰੰਥੇ ਕ੍ਰਿਸਨਾਵਤਾਰੇ ਇੰਦ੍ਰ ਭੂਲ ਬਖਸਾਵਨ ਨਾਮ ਬਰਨਨੰ ਧਿਆਇ ਸਮਾਪਤਮ ॥
इति स्री बचित्र नाटक ग्रंथे क्रिसनावतारे इंद्र भूल बखसावन नाम बरननं धिआइ समापतम ॥

बचित्तर नाटके कृष्णावतारे इन्द्रस्य क्षमायाचना इति वर्णनस्य समाप्तिः।

ਅਥ ਨੰਦ ਕੋ ਬਰੁਨ ਬਾਧ ਕਰਿ ਲੈ ਗਏ ॥
अथ नंद को बरुन बाध करि लै गए ॥

अधुना वरुणेन नन्दस्य ग्रहणस्य वर्णनं आरभ्यते

ਸਵੈਯਾ ॥
सवैया ॥

स्वय्या

ਨਿਸਿ ਏਕ ਦ੍ਵਾਦਸਿ ਕੇ ਹਰਿ ਤਾਤ ਚਲਿਯੋ ਜਮੁਨਾ ਮਹਿ ਨ੍ਰਹਾਵਨ ਕਾਜੈ ॥
निसि एक द्वादसि के हरि तात चलियो जमुना महि न्रहावन काजै ॥

द्वादश्यां चन्द्ररात्रौ कृष्णस्य पिता यमुने स्नानार्थम् अगच्छत्

ਆਹਿ ਪਰਿਓ ਜਲ ਮੈ ਬਰੁਨੰ ਗਜ ਕੋਪਿ ਗਹਿਯੋ ਸਭ ਜੋਰਿ ਸਮਾਜੈ ॥
आहि परिओ जल मै बरुनं गज कोपि गहियो सभ जोरि समाजै ॥

उद्धृत्य वस्त्रं प्रविश्य वरुणस्य परिचारकाः क्रुद्धाः अभवन्

ਬਾਧ ਚਲੇ ਸੰਗਿ ਲੈ ਬਰੁਨੰ ਪਹਿ ਕਾਨਰ ਕੇ ਬਿਨੁ ਹੀ ਕੁਪਿ ਗਾਜੈ ॥
बाध चले संगि लै बरुनं पहि कानर के बिनु ही कुपि गाजै ॥

बद्ध्वा (नन्दं) वरुणं नीतवान् कृष्णं विना बलं वेत्ति।

ਜਾਇ ਕੈ ਠਾਢਿ ਕਰਿਓ ਜਬ ਹੀ ਪਹਿਚਾਨ ਲਯੋ ਦਰੀਆਵਨ ਰਾਜੈ ॥੪੦੯॥
जाइ कै ठाढि करिओ जब ही पहिचान लयो दरीआवन राजै ॥४०९॥

ते नन्दं गृहीत्वा वरुणं नीत्वा क्रोधेन गर्जन् वरुणस्य समक्षं प्रस्तुते सति वरुणेन नदीराजेन ज्ञातः।४०९।

ਨੰਦ ਬਿਨਾ ਪੁਰਿ ਸੁੰਨ ਭਯੋ ਸਭ ਹੀ ਮਿਲ ਕੈ ਹਰਿ ਜੀ ਪਹਿ ਆਏ ॥
नंद बिना पुरि सुंन भयो सभ ही मिल कै हरि जी पहि आए ॥

नन्दस्याभावे सर्वं नगरं निर्जनम् आसीत्

ਆਇ ਪ੍ਰਨਾਮ ਕਰੇ ਪਰ ਪਾਇਨ ਨੰਦ ਤ੍ਰਿਯਾਦਿਕ ਤੇ ਘਿਘਿਆਏ ॥
आइ प्रनाम करे पर पाइन नंद त्रियादिक ते घिघिआए ॥

सर्वे निवासिनः कृष्णं मिलितुं मिलित्वा सर्वे तस्य पुरतः प्रणम्य तस्य पादौ स्पृशन्तः सर्वाः स्त्रियः अन्ये च तं प्रयत्नपूर्वकं याचन्ते स्म

ਕੈ ਬਹੁ ਭਾਤਨ ਸੋ ਬਿਨਤੀ ਕਰਿ ਕੈ ਭਗਵਾਨ ਕੋ ਆਇ ਰਿਝਾਏ ॥
कै बहु भातन सो बिनती करि कै भगवान को आइ रिझाए ॥

ते तस्य पुरतः बहुधा प्रार्थयन्तः प्रीणयन्तः च

ਮੋ ਪਤਿ ਆਜ ਗਏ ਉਠ ਕੈ ਹਮ ਢੂੰਢਿ ਰਹੇ ਕਹੂੰਐ ਨਹੀ ਪਾਏ ॥੪੧੦॥
मो पति आज गए उठ कै हम ढूंढि रहे कहूंऐ नही पाए ॥४१०॥

ते अवदन्, वयं नन्दं (बहुस्थानेषु) ज्ञातुं प्रयत्नम् अकरोम, परन्तु तस्य स्थानं ज्ञातुं न शक्तवन्तः।४१०।

ਕਾਨ੍ਰਹ ਬਾਚ ॥
कान्रह बाच ॥

कृष्णस्य भाषणम् : १.

ਸ੍ਵੈਯਾ ॥
स्वैया ॥

स्वय्या

ਤਾਤ ਕਹਿਓ ਹਸਿ ਕੈ ਜਸੁਧਾ ਪਹਿ ਤਾਤ ਲਿਆਵਨ ਕੌ ਹਮ ਜੈ ਹੈ ॥
तात कहिओ हसि कै जसुधा पहि तात लिआवन कौ हम जै है ॥

पुत्रः (श्रीकृष्णः) हसन् जसोधाम् अवदत् यत् अहं पितरम् आनेतुं गमिष्यामि इति।

ਸਾਤ ਅਕਾਸ ਪਤਾਲ ਸੁ ਸਾਤਹਿ ਜਾਇ ਜਹੀ ਤਹ ਜਾਹੀ ਤੇ ਲਿਯੈ ਹੈ ॥
सात अकास पताल सु सातहि जाइ जही तह जाही ते लियै है ॥

कृष्णः स्मितं यशोदम् अवदत्, अहं पितरम् आनयितुं गमिष्यामि, तं पुनः आनयिष्यामि, सप्त आकाशं सप्त पातालं च सर्वत्र अन्वेष्य, यत्र सः अस्ति

ਜੌ ਮਰ ਗਿਓ ਤਉ ਜਾ ਜਮ ਕੇ ਪੁਰਿ ਅਯੁਧ ਲੈ ਕੁਪਿ ਭਾਰਥ ਕੈ ਹੈ ॥
जौ मर गिओ तउ जा जम के पुरि अयुध लै कुपि भारथ कै है ॥

यदि सः गतः, तदा अहं यमस्य मृत्युदेवेन सह युद्धं करिष्यामि, तं पुनः आनयिष्यामि

ਨੰਦ ਕੋ ਆਨਿ ਮਿਲਾਇ ਹਉ ਹਉ ਕਿਹ ਜਾਇ ਰਮੇ ਤਊ ਜਾਨ ਨ ਦੈ ਹੈ ॥੪੧੧॥
नंद को आनि मिलाइ हउ हउ किह जाइ रमे तऊ जान न दै है ॥४११॥

स एवं न गमिष्यति ।४११ ।

ਗੋਪ ਪ੍ਰਨਾਮ ਗਏ ਕਰ ਕੈ ਗ੍ਰਿਹਿ ਤੋ ਹਸਿ ਕੈ ਇਮ ਕਾਨ੍ਰਹ ਕਹਿਯੋ ਹੈ ॥
गोप प्रनाम गए कर कै ग्रिहि तो हसि कै इम कान्रह कहियो है ॥

सर्वे गोपाः तस्य पुरतः प्रणम्य गृहं गतवन्तः कृष्णः च स्मितं कृत्वा अवदत् अहं सत्यं वदामि इति

ਗੋਪਨ ਕੇ ਪਤਿ ਕੋ ਮਿਲ ਹੋਂ ਇਹ ਝੂਠ ਨਹੀ ਫੁਨ ਸਤਿ ਲਹਿਯੋ ਹੈ ॥
गोपन के पति को मिल हों इह झूठ नही फुन सति लहियो है ॥

नन्दं गोपेश्वरं सर्वान् समागमं करिष्यामि तत्र न किञ्चिदपि मिथ्या तत्, सत्यं वदामि

ਗੋਪਨ ਕੇ ਮਨ ਕੋ ਅਤਿ ਹੀ ਦੁਖ ਬਾਤ ਸੁਨੇ ਹਰਿ ਦੂਰਿ ਬਹਿਓ ਹੈ ॥
गोपन के मन को अति ही दुख बात सुने हरि दूरि बहिओ है ॥

बहिष्कृतानां हृदये (यस्य) महादुःखं, (सः) कृष्णस्य वचः श्रुत्वा गतः।

ਛਾਡਿ ਅਧੀਰਜ ਦੀਨ ਸਭੋ ਫੁਨਿ ਧੀਰਜ ਕੋ ਮਨ ਗਾਢ ਗਹਿਓ ਹੈ ॥੪੧੨॥
छाडि अधीरज दीन सभो फुनि धीरज को मन गाढ गहिओ है ॥४१२॥

कृष्णवचनं श्रुत्वा गपोपानां मनसः पीडा निवृत्ता धैर्यं न त्यक्त्वा जग्मुः ॥४१२॥

ਪ੍ਰਾਤ ਭਏ ਹਰਿ ਜੀ ਉਠ ਕੈ ਜਲ ਬੀਚ ਧਸਿਓ ਬਰਨੰ ਪਹਿ ਆਯੋ ॥
प्रात भए हरि जी उठ कै जल बीच धसिओ बरनं पहि आयो ॥

प्रदोषे कृष्णोत्थाय जलं प्रविश्य वरुणं (देवम्) आगतः।

ਆਇ ਕੈ ਠਾਢਿ ਭਯੋ ਜਬ ਹੀ ਨਦੀਆ ਪਤਿ ਪਾਇਨ ਸੋ ਲਪਟਾਯੋ ॥
आइ कै ठाढि भयो जब ही नदीआ पति पाइन सो लपटायो ॥

प्रातःकाले हरिः (कृष्णः) जलं प्रविश्य वरुणस्य पुरतः आगतः, यः तस्मिन् एव काले कृष्णस्य पादयोः आलम्ब्य गलितकण्ठेन अवदत्।

ਭ੍ਰਿਤਨ ਮੋ ਅਜਨੇ ਤੁਮ ਤਾਤ ਅਨਿਓ ਬੰਧ ਕੇ ਕਹਿ ਕੈ ਘਿਘਿਆਯੋ ॥
भ्रितन मो अजने तुम तात अनिओ बंध के कहि कै घिघिआयो ॥

मम परिचारकाः त्वां पितरं गृहीत्वा आनीतवन्तः

ਕਾਨ੍ਰਹ ਛਿਮਾਪਨ ਦੋਖ ਕਰੋ ਇਹ ਭੇਦ ਹਮੈ ਲਖ ਕੈ ਨਹੀ ਪਾਯੋ ॥੪੧੩॥
कान्रह छिमापन दोख करो इह भेद हमै लख कै नही पायो ॥४१३॥

हे कृष्ण ! मम दोषं क्षमस्व, अहं तस्य विषये न जानामि स्म।413.

ਜਿਨਿ ਰਾਜ ਭਭੀਛਨ ਰੀਝਿ ਦਯੋ ਰਿਸ ਕੈ ਜਿਨਿ ਰਾਵਨ ਖੇਤ ਮਰਿਓ ਹੈ ॥
जिनि राज भभीछन रीझि दयो रिस कै जिनि रावन खेत मरिओ है ॥

विभीषणाय राज्यं दत्त्वा महाक्रोधः स युद्धे रावणं जघान |

ਜਾਹਿ ਮਰਿਓ ਮੁਰ ਨਾਮ ਅਘਾਸੁਰ ਪੈ ਬਲਿ ਕੋ ਛਲ ਸੋ ਜੁ ਛਲਿਓ ਹੈ ॥
जाहि मरिओ मुर नाम अघासुर पै बलि को छल सो जु छलिओ है ॥

यो मउर् अघसुरं च हत्वा बलिं नृपं वञ्चयति स्म

ਜਾਹਿ ਜਲੰਧਰ ਕੀ ਤ੍ਰਿਯ ਕੋ ਤਿਹ ਮੂਰਤਿ ਕੈ ਸਤ ਜਾਹਿ ਟਰਿਯੋ ਹੈ ॥
जाहि जलंधर की त्रिय को तिह मूरति कै सत जाहि टरियो है ॥

जालन्धरस्य स्त्रियाः विवाहं केन विसर्जितं, तस्याः (पतिस्य) रूपं (धारणेन);

ਧੰਨ ਹੈ ਭਾਗ ਕਿਧੋ ਹਮਰੇ ਤਿਹ ਕੋ ਹਮ ਪੇਖਬਿ ਆਜੁ ਕਰਿਓ ਹੈ ॥੪੧੪॥
धंन है भाग किधो हमरे तिह को हम पेखबि आजु करिओ है ॥४१४॥

जालन्धरपत्न्याः गौरवं कलङ्कयन्, अद्य पश्यामि कृष्णं (विष्णुवतारं) अहम् अतीव भाग्यशाली अस्मि।414।

ਦੋਹਰਾ ॥
दोहरा ॥

दोहरा

ਪਾਇਨ ਪਰ ਕੈ ਬਰਨਿ ਜੂ ਦਯੋ ਨੰਦ ਕਉ ਸਾਥਿ ॥
पाइन पर कै बरनि जू दयो नंद कउ साथि ॥

कृष्णचरणे पतित्वा वरुणः नन्दं प्रेषितवान् |

ਕਹਿਯੋ ਭਾਗ ਮੁਹਿ ਧੰਨਿ ਹੈ ਚਲੈ ਪੁਸਤਕਨ ਗਾਥ ॥੪੧੫॥
कहियो भाग मुहि धंनि है चलै पुसतकन गाथ ॥४१५॥

स उवाच हे कृष्ण ! अहं सौभाग्यशाली अस्मि, एषा कथा पुस्तकेषु कथिता भविष्यति।415.

ਸਵੈਯਾ ॥
सवैया ॥

स्वय्या

ਤਾਤ ਕੋ ਸਾਥ ਲਯੋ ਭਗਵਾਨ ਚਲਿਯੋ ਪੁਰ ਕੋ ਮਨਿ ਆਨੰਦ ਭੀਨੋ ॥
तात को साथ लयो भगवान चलियो पुर को मनि आनंद भीनो ॥

पितरं स्वेन सह गृहीत्वा अतीव प्रसन्नः कृष्णः स्वपुरीं प्रति जगाम |

ਬਾਹਰਿ ਲੋਕ ਮਿਲੇ ਬ੍ਰਿਜ ਕੇ ਕਰਿ ਕਾਨ੍ਰਹ ਪ੍ਰਣਾਮ ਪ੍ਰਾਕ੍ਰਮ ਕੀਨੋ ॥
बाहरि लोक मिले ब्रिज के करि कान्रह प्रणाम प्राक्रम कीनो ॥

कृष्णस्य पराक्रमस्य च पुरतः प्रणम्य तं बहिः ब्रजजनाः

ਪਾਇ ਪਰੇ ਹਰਿ ਕੇ ਬਹੁ ਬਾਰਨ ਦਾਨ ਘਨੋ ਦਿਜ ਲੋਕਨ ਦੀਨੋ ॥
पाइ परे हरि के बहु बारन दान घनो दिज लोकन दीनो ॥

सर्वे तस्य पादयोः पतिताः सर्वे ब्राह्मणानां दाने बहूनां ददौ |

ਆਇ ਮਿਲਾਇ ਦਯੋ ਬ੍ਰਿਜ ਕੋ ਪਤਿ ਸਤਿ ਹਮੈ ਕਰਤਾ ਕਰ ਦੀਨੋ ॥੪੧੬॥
आइ मिलाइ दयो ब्रिज को पति सति हमै करता कर दीनो ॥४१६॥

ते कृतज्ञतापूर्वकं अवदन् यत् कृष्णेन वस्तुतः स्ववचनं न्याय्यं कृत्वा अस्मान् ब्रजेश्वरस्य नन्देन सह मिलितुं प्रेरितवान्।४१६।

ਨੰਦ ਬਾਚ ॥
नंद बाच ॥

नन्दस्य भाषणम्

ਸਵੈਯਾ ॥
सवैया ॥

स्वय्या

ਬਾਹਰਿ ਆਨਿ ਕਹਿਯੋ ਬ੍ਰਿਜ ਕੇ ਪਤਿ ਕਾਨਰ ਹੀ ਜਗ ਕੋ ਕਰਤਾ ਰੇ ॥
बाहरि आनि कहियो ब्रिज के पति कानर ही जग को करता रे ॥

यदा नन्दः बहिः आगतः तदा सः अवदत् यत् सः न केवलं कृष्णः, अपितु सर्वस्य जगतः निर्माता अस्ति

ਰਾਜ ਦਯੋ ਇਨ ਰੀਝਿ ਬਿਭੀਛਨਿ ਰਾਵਨ ਸੇ ਰਿਪੁ ਕੋਟਿਕ ਮਾਰੇ ॥
राज दयो इन रीझि बिभीछनि रावन से रिपु कोटिक मारे ॥

स एव प्रसन्नः सन् विभीषणाय राज्यं दत्त्वा रावणसदृशान् कोटिशत्रून् मारितवान्

ਭ੍ਰਿਤਨ ਲੈ ਬਰੁਣੈ ਬੰਧਿਓ ਤਿਹ ਤੇ ਮੁਹਿ ਆਨਿਓ ਹੈ ਯਾਹੀ ਛਡਾ ਰੇ ॥
भ्रितन लै बरुणै बंधिओ तिह ते मुहि आनिओ है याही छडा रे ॥

वरुणस्य परिचारकाः मां गृहीतवन्तः स एव सर्वेभ्यः मुक्तः

ਕੈ ਜਗ ਕੋ ਕਰਤਾ ਸਮਝੋ ਇਹ ਕੋ ਕਰਿ ਕੈ ਸਮਝੋ ਨਹੀ ਬਾਰੇ ॥੪੧੭॥
कै जग को करता समझो इह को करि कै समझो नही बारे ॥४१७॥

बालकमात्रं मा मन्यस्व, सः सर्वस्य जगतः प्रजापतिः अस्ति।417.

ਗੋਪ ਸਭੋ ਅਪੁਨੇ ਮਨ ਭੀਤਰ ਜਾਨਿ ਹਰੀ ਇਹ ਭੇਦ ਬਿਚਾਰਿਓ ॥
गोप सभो अपुने मन भीतर जानि हरी इह भेद बिचारिओ ॥

सर्वे गोपाः मनसि एतत् रहस्यं ज्ञातवन्तः

ਦੇਖਹਿ ਜਾਇ ਬੈਕੁੰਠ ਸਭੈ ਹਮ ਪੈ ਇਹ ਕੈ ਇਹ ਭਾਤਿ ਉਚਾਰਿਓ ॥
देखहि जाइ बैकुंठ सभै हम पै इह कै इह भाति उचारिओ ॥

इति ज्ञात्वा कृष्णः स्वर्गं गन्तुं प्रार्थितवान् अपि च तेषां दर्शनं कृतवान्

ਤਾ ਛਬਿ ਕੋ ਜਸੁ ਉਚ ਮਹਾ ਕਬਿ ਨੇ ਅਪੁਨੈ ਮੁਖ ਤੇ ਇਮ ਸਾਰਿਓ ॥
ता छबि को जसु उच महा कबि ने अपुनै मुख ते इम सारिओ ॥

तस्याः प्रतिबिम्बस्य उच्चा महती सफलता कविना एवं वर्णिता

ਗਿਆਨ ਹ੍ਵੈ ਪਾਰਸੁ ਗੋਪਨ ਲੋਹ ਕੌ ਕਾਨ੍ਰਹ ਸਭੈ ਕਰਿ ਕੰਚਨ ਡਾਰਿਓ ॥੪੧੮॥
गिआन ह्वै पारसु गोपन लोह कौ कान्रह सभै करि कंचन डारिओ ॥४१८॥

एतत् दृश्यं विचार्य कविना उक्तं यत् कृष्णेन दत्तं ज्ञानं दार्शनिकशिला इव आसीत् इति एषः दृश्यः एवं प्रादुर्भूतः, तस्मात् कारणात् लोहरूपाः गोपाः सुवर्णरूपेण परिणताः आसन्।४१८।