परेण दिने प्रातःकाले सः विश्वस्य कृते स्वस्य प्रेम्णः क्रीडायाः कृते नूतनस्य भव्यस्य च क्रीडायाः सज्जतां कृतवान् ।४०८।
बचित्तर नाटके कृष्णावतारे इन्द्रस्य क्षमायाचना इति वर्णनस्य समाप्तिः।
अधुना वरुणेन नन्दस्य ग्रहणस्य वर्णनं आरभ्यते
स्वय्या
द्वादश्यां चन्द्ररात्रौ कृष्णस्य पिता यमुने स्नानार्थम् अगच्छत्
उद्धृत्य वस्त्रं प्रविश्य वरुणस्य परिचारकाः क्रुद्धाः अभवन्
बद्ध्वा (नन्दं) वरुणं नीतवान् कृष्णं विना बलं वेत्ति।
ते नन्दं गृहीत्वा वरुणं नीत्वा क्रोधेन गर्जन् वरुणस्य समक्षं प्रस्तुते सति वरुणेन नदीराजेन ज्ञातः।४०९।
नन्दस्याभावे सर्वं नगरं निर्जनम् आसीत्
सर्वे निवासिनः कृष्णं मिलितुं मिलित्वा सर्वे तस्य पुरतः प्रणम्य तस्य पादौ स्पृशन्तः सर्वाः स्त्रियः अन्ये च तं प्रयत्नपूर्वकं याचन्ते स्म
ते तस्य पुरतः बहुधा प्रार्थयन्तः प्रीणयन्तः च
ते अवदन्, वयं नन्दं (बहुस्थानेषु) ज्ञातुं प्रयत्नम् अकरोम, परन्तु तस्य स्थानं ज्ञातुं न शक्तवन्तः।४१०।
कृष्णस्य भाषणम् : १.
स्वय्या
पुत्रः (श्रीकृष्णः) हसन् जसोधाम् अवदत् यत् अहं पितरम् आनेतुं गमिष्यामि इति।
कृष्णः स्मितं यशोदम् अवदत्, अहं पितरम् आनयितुं गमिष्यामि, तं पुनः आनयिष्यामि, सप्त आकाशं सप्त पातालं च सर्वत्र अन्वेष्य, यत्र सः अस्ति
यदि सः गतः, तदा अहं यमस्य मृत्युदेवेन सह युद्धं करिष्यामि, तं पुनः आनयिष्यामि
स एवं न गमिष्यति ।४११ ।
सर्वे गोपाः तस्य पुरतः प्रणम्य गृहं गतवन्तः कृष्णः च स्मितं कृत्वा अवदत् अहं सत्यं वदामि इति
नन्दं गोपेश्वरं सर्वान् समागमं करिष्यामि तत्र न किञ्चिदपि मिथ्या तत्, सत्यं वदामि
बहिष्कृतानां हृदये (यस्य) महादुःखं, (सः) कृष्णस्य वचः श्रुत्वा गतः।
कृष्णवचनं श्रुत्वा गपोपानां मनसः पीडा निवृत्ता धैर्यं न त्यक्त्वा जग्मुः ॥४१२॥
प्रदोषे कृष्णोत्थाय जलं प्रविश्य वरुणं (देवम्) आगतः।
प्रातःकाले हरिः (कृष्णः) जलं प्रविश्य वरुणस्य पुरतः आगतः, यः तस्मिन् एव काले कृष्णस्य पादयोः आलम्ब्य गलितकण्ठेन अवदत्।
मम परिचारकाः त्वां पितरं गृहीत्वा आनीतवन्तः
हे कृष्ण ! मम दोषं क्षमस्व, अहं तस्य विषये न जानामि स्म।413.
विभीषणाय राज्यं दत्त्वा महाक्रोधः स युद्धे रावणं जघान |
यो मउर् अघसुरं च हत्वा बलिं नृपं वञ्चयति स्म
जालन्धरस्य स्त्रियाः विवाहं केन विसर्जितं, तस्याः (पतिस्य) रूपं (धारणेन);
जालन्धरपत्न्याः गौरवं कलङ्कयन्, अद्य पश्यामि कृष्णं (विष्णुवतारं) अहम् अतीव भाग्यशाली अस्मि।414।
दोहरा
कृष्णचरणे पतित्वा वरुणः नन्दं प्रेषितवान् |
स उवाच हे कृष्ण ! अहं सौभाग्यशाली अस्मि, एषा कथा पुस्तकेषु कथिता भविष्यति।415.
स्वय्या
पितरं स्वेन सह गृहीत्वा अतीव प्रसन्नः कृष्णः स्वपुरीं प्रति जगाम |
कृष्णस्य पराक्रमस्य च पुरतः प्रणम्य तं बहिः ब्रजजनाः
सर्वे तस्य पादयोः पतिताः सर्वे ब्राह्मणानां दाने बहूनां ददौ |
ते कृतज्ञतापूर्वकं अवदन् यत् कृष्णेन वस्तुतः स्ववचनं न्याय्यं कृत्वा अस्मान् ब्रजेश्वरस्य नन्देन सह मिलितुं प्रेरितवान्।४१६।
नन्दस्य भाषणम्
स्वय्या
यदा नन्दः बहिः आगतः तदा सः अवदत् यत् सः न केवलं कृष्णः, अपितु सर्वस्य जगतः निर्माता अस्ति
स एव प्रसन्नः सन् विभीषणाय राज्यं दत्त्वा रावणसदृशान् कोटिशत्रून् मारितवान्
वरुणस्य परिचारकाः मां गृहीतवन्तः स एव सर्वेभ्यः मुक्तः
बालकमात्रं मा मन्यस्व, सः सर्वस्य जगतः प्रजापतिः अस्ति।417.
सर्वे गोपाः मनसि एतत् रहस्यं ज्ञातवन्तः
इति ज्ञात्वा कृष्णः स्वर्गं गन्तुं प्रार्थितवान् अपि च तेषां दर्शनं कृतवान्
तस्याः प्रतिबिम्बस्य उच्चा महती सफलता कविना एवं वर्णिता
एतत् दृश्यं विचार्य कविना उक्तं यत् कृष्णेन दत्तं ज्ञानं दार्शनिकशिला इव आसीत् इति एषः दृश्यः एवं प्रादुर्भूतः, तस्मात् कारणात् लोहरूपाः गोपाः सुवर्णरूपेण परिणताः आसन्।४१८।