श्री दसम् ग्रन्थः

पुटः - 626


ਭਾਤਿ ਭਾਤਿ ਤਿਨਿ ਕੀਨੋ ਰਾਜਾ ॥
भाति भाति तिनि कीनो राजा ॥

सः नाना प्रकारेण शासनं कृतवान्

ਦੇਸ ਦੇਸ ਕੇ ਜੀਤਿ ਸਮਾਜਾ ॥
देस देस के जीति समाजा ॥

सः दूरसमीपं च विविधान् देशान् जित्वा नाना प्रकारेण शासनं कृतवान्

ਭਾਤਿ ਭਾਤਿ ਕੇ ਦੇਸ ਛਿਨਾਏ ॥
भाति भाति के देस छिनाए ॥

(सः) भन्तभान्तदेशान् अपहृतवान्

ਪੈਗ ਪੈਗ ਪਰ ਜਗਿ ਕਰਾਏ ॥੧੫੭॥
पैग पैग पर जगि कराए ॥१५७॥

नानादेशान् गृहीत्वा अल्पान्तरेण यज्ञं चकार सः।१५७।

ਪਗ ਪਗ ਜਗਿ ਖੰਭ ਕਹੁ ਗਾਡਾ ॥
पग पग जगि खंभ कहु गाडा ॥

पदे पदे याज्ञस्तम्भाः चालिताः

ਡਗ ਡਗ ਹੋਮ ਮੰਤ੍ਰ ਕਰਿ ਛਾਡਾ ॥
डग डग होम मंत्र करि छाडा ॥

अल्पदूरे यज्ञस्तम्भरोपितः भूत्वा मन्त्रपाठेन नानास्थानेषु स्वर्गं कृतवान्

ਐਸੀ ਧਰਾ ਨ ਦਿਖੀਅਤ ਕੋਈ ॥
ऐसी धरा न दिखीअत कोई ॥

न तादृशी भूमिः दृश्यते

ਜਗਿ ਖੰਭ ਜਿਹ ਠਉਰ ਨ ਹੋਈ ॥੧੫੮॥
जगि खंभ जिह ठउर न होई ॥१५८॥

न पृथिव्याः भागः दृश्यते यत्र यज्ञस्तम्भाः न दृष्टाः।158।

ਗਵਾਲੰਭ ਬਹੁ ਜਗ ਕਰੇ ਬਰ ॥
गवालंभ बहु जग करे बर ॥

अनेकाः उत्तमाः गोमेध ('ग्वालम्भ') यज्ञाः कृताः

ਬ੍ਰਹਮਣ ਬੋਲਿ ਬਿਸੇਖ ਧਰਮਧਰ ॥
ब्रहमण बोलि बिसेख धरमधर ॥

उत्तम ब्राह्मणान् आमन्त्रयन् अनेके गोमेधयज्ञं कृतवान्

ਬਾਜਮੇਧ ਬਹੁ ਬਾਰਨ ਕੀਨੇ ॥
बाजमेध बहु बारन कीने ॥

अश्वमेधयज्ञं बहुवारं कृतवान्

ਭਾਤਿ ਭਾਤਿ ਭੂਯ ਕੇ ਰਸ ਲੀਨੇ ॥੧੫੯॥
भाति भाति भूय के रस लीने ॥१५९॥

पृथिव्याः विलासानां विविधान् भुक्त्वा अश्वमेधयज्ञान् च बहुवारं कृतवान्।159।

ਗਜਾ ਮੇਧ ਬਹੁ ਕਰੇ ਜਗਿ ਤਿਹ ॥
गजा मेध बहु करे जगि तिह ॥

सः बहुवारं गजमेधयज्ञं कृतवान्

ਅਜਾ ਮੇਧ ਤੇ ਸਕੈ ਨ ਗਨ ਕਿਹ ॥
अजा मेध ते सकै न गन किह ॥

सः गजमेधयज्ञमपि कृतवान् अजामेधयज्ञं च एतावत्वारं कृतवान् यत् तेषां गणना न भवति

ਗਵਾਲੰਭ ਕਰਿ ਬਿਧਿ ਪ੍ਰਕਾਰੰ ॥
गवालंभ करि बिधि प्रकारं ॥

(ते) संख्यां कर्तुं न शक्यन्ते।

ਪਸੁ ਅਨੇਕ ਮਾਰੇ ਤਿਹ ਬਾਰੰ ॥੧੬੦॥
पसु अनेक मारे तिह बारं ॥१६०॥

विविधप्रकारेण गोमेधयज्ञं कृत्वा बहुपशून् यजेत् ॥१६०॥

ਰਾਜਸੂਅ ਕਰਿ ਬਿਬਿਧ ਪ੍ਰਕਾਰੰ ॥
राजसूअ करि बिबिध प्रकारं ॥

अनेकप्रकाराः राजसुयज्ञाः कृताः

ਦੁਤੀਆ ਇੰਦ੍ਰ ਰਘੁ ਰਾਜ ਅਪਾਰੰ ॥
दुतीआ इंद्र रघु राज अपारं ॥

अनेकराजसूयज्ञं कृत्वा राजा रघुः द्वितीयः इन्द्रः इव आसीत्

ਭਾਤਿ ਭਾਤਿ ਕੇ ਬਿਧਵਤ ਦਾਨਾ ॥
भाति भाति के बिधवत दाना ॥

व्यवस्थितरूपेण दानं दत्तम् आसीत्

ਭਾਤਿ ਭਾਤਿ ਕਰ ਤੀਰਥ ਨਾਨਾ ॥੧੬੧॥
भाति भाति कर तीरथ नाना ॥१६१॥

विभिन्नेषु तीर्थस्थानेषु स्नानं कृत्वा वैदिकनिषेधानानुसारं विविधानि दानं दत्तवान् ।१६१ ।

ਸਰਬ ਤੀਰਥ ਪਰਿ ਪਾਵਰ ਬਾਧਾ ॥
सरब तीरथ परि पावर बाधा ॥

सर्वेषु तीर्थेषु नियतपदानि ('शक्तिः') कृताः

ਅੰਨ ਛੇਤ੍ਰ ਘਰਿ ਘਰਿ ਮੈ ਸਾਧਾ ॥
अंन छेत्र घरि घरि मै साधा ॥

सः प्रत्येकस्मिन् गृहे सर्वेषु तीर्थस्थानेषु, कुक्कुटभण्डारेषु च जलपानस्थानानि निर्मितवान्,

ਆਸਾਵੰਤ ਕਹੂੰ ਕੋਈ ਆਵੈ ॥
आसावंत कहूं कोई आवै ॥

यदि कुत्रापि असवन्तः आगच्छति

ਤਤਛਿਨ ਮੁਖ ਮੰਗੈ ਸੋ ਪਾਵੈ ॥੧੬੨॥
ततछिन मुख मंगै सो पावै ॥१६२॥

यथा यदि कश्चित् कामेन आगच्छति तर्हि सः इष्टं प्राप्तुं शक्नुयात्।162।

ਭੂਖ ਨਾਗ ਕੋਈ ਰਹਨ ਨ ਪਾਵੈ ॥
भूख नाग कोई रहन न पावै ॥

न कश्चित् क्षुधार्तः नग्नः च आसीत्

ਭੂਪਤਿ ਹੁਐ ਕਰਿ ਰੰਕ ਸਿਧਾਵੈ ॥
भूपति हुऐ करि रंक सिधावै ॥

न कश्चित् बुभुक्षितः नग्नः वा तिष्ठेत्, यः कोऽपि याचकः आगतः, सः राजा इव प्रत्यागन्तुं शक्नोति

ਬਹੁਰ ਦਾਨ ਕਹ ਕਰ ਨ ਪਸਾਰਾ ॥
बहुर दान कह कर न पसारा ॥

ततः (सः) दक्षिणां याचयितुम् हस्तं न प्रसारितवान्

ਏਕ ਬਾਰਿ ਰਘੁ ਰਾਜ ਨਿਹਾਰਾ ॥੧੬੩॥
एक बारि रघु राज निहारा ॥१६३॥

राज्ञः रघुस्य तादृशं प्रशासनम् आसीत् यत् यः कश्चित् तं एकवारं पश्यति सः स्वयमेव परेषां दानं दातुं शक्नोति स्म।१६३।

ਸ੍ਵਰਣ ਦਾਨ ਦੇ ਬਿਬਿਧ ਪ੍ਰਕਾਰਾ ॥
स्वरण दान दे बिबिध प्रकारा ॥

बहुधा सुवर्णदानं कृतवान्

ਰੁਕਮ ਦਾਨ ਨਹੀ ਪਾਯਤ ਪਾਰਾ ॥
रुकम दान नही पायत पारा ॥

सुवर्णरजतदानानि विविधानि च दत्तवान्

ਸਾਜਿ ਸਾਜਿ ਬਹੁ ਦੀਨੇ ਬਾਜਾ ॥
साजि साजि बहु दीने बाजा ॥

अनेकाः अश्वाः (दानं कृतवन्तः) उपहाररूपेण।

ਜਨ ਸਭ ਕਰੇ ਰੰਕ ਰਘੁ ਰਾਜਾ ॥੧੬੪॥
जन सभ करे रंक रघु राजा ॥१६४॥

सर्वेभ्यः एतावत् दत्तवान् यत् ग्राहकः दरिद्रत्वरूपं राजा इव अभवत्।164।

ਹਸਤ ਦਾਨ ਅਰ ਉਸਟਨ ਦਾਨਾ ॥
हसत दान अर उसटन दाना ॥

गजदानं, उष्ट्रदानं, २.

ਗਊ ਦਾਨ ਬਿਧਿਵਤ ਇਸਨਾਨਾ ॥
गऊ दान बिधिवत इसनाना ॥

सः शास्त्राज्ञानुसारं स्नानं कृत्वा गज-उष्ट्र-गो-दानं ददाति स्म

ਹੀਰ ਚੀਰ ਦੇ ਦਾਨ ਅਪਾਰਾ ॥
हीर चीर दे दान अपारा ॥

हीरकस्य कवचस्य च अपारं दानं कृतवान्।

ਮੋਹ ਸਬੈ ਮਹਿ ਮੰਡਲ ਡਾਰਾ ॥੧੬੫॥
मोह सबै महि मंडल डारा ॥१६५॥

नानावस्त्रदानप्रदानेन सर्वां पृथिवीं मुग्धं कृतवान् ॥१६५॥

ਬਾਜੀ ਦੇਤ ਗਜਨ ਕੇ ਦਾਨਾ ॥
बाजी देत गजन के दाना ॥

अश्वाः गजाः च दानं कृतवन्तः

ਭਾਤਿ ਭਾਤਿ ਦੀਨਨ ਸਨਮਾਨਾ ॥
भाति भाति दीनन सनमाना ॥

नीचानां विविधानां सत्कारेण दानेन अश्वान् गजान् च दत्तवान्

ਦੂਖ ਭੂਖ ਕਾਹੂੰ ਨ ਸੰਤਾਵੈ ॥
दूख भूख काहूं न संतावै ॥

कश्चित् क्षुधायाः पीडितः नासीत् ।

ਜੋ ਮੁਖ ਮਾਗੈ ਵਹ ਬਰੁ ਪਾਵੈ ॥੧੬੬॥
जो मुख मागै वह बरु पावै ॥१६६॥

न कश्चित् दुःखेन क्षुधाना पीडितः यः कश्चित् दुःखेन क्षुधां च याचते यः कश्चित् याचितः स एवमेव लभते स्म।166।

ਦਾਨ ਸੀਲ ਕੋ ਜਾਨ ਪਹਾਰਾ ॥
दान सील को जान पहारा ॥

राजा रघुराजः दानसद्भावस्य पर्वतः इति प्रसिद्धः आसीत्

ਦਇਆ ਸਿੰਧ ਰਘੁ ਰਾਜ ਭੁਆਰਾ ॥
दइआ सिंध रघु राज भुआरा ॥

राजा रघुः दानसौम्यनिवासः अस्मिन् पृथिव्यां दयार्णवः आसीत्

ਸੁੰਦਰ ਮਹਾ ਧਨੁਖ ਧਰ ਆਛਾ ॥
सुंदर महा धनुख धर आछा ॥

(सः) अतीव सुन्दरः, उत्तमः धनुर्धरः च आसीत् ।

ਜਨੁ ਅਲਿਪਨਚ ਕਾਛ ਤਨ ਕਾਛਾ ॥੧੬੭॥
जनु अलिपनच काछ तन काछा ॥१६७॥

सदा विरक्तः सदा महो निपुणः धनुर्धरः महीपतिः ॥१६७॥

ਨਿਤਿ ਉਠਿ ਕਰਤ ਦੇਵ ਕੀ ਪੂਜਾ ॥
निति उठि करत देव की पूजा ॥

गुलाबं पुष्पाणि च प्रतिदिनं उदयन्ति स्म

ਫੂਲ ਗੁਲਾਬ ਕੇਵੜਾ ਕੂਜਾ ॥
फूल गुलाब केवड़ा कूजा ॥

गुलाबपाण्डुनशर्करा-मिष्टान्ये देवीं सदा पूजयति स्म

ਚਰਨ ਕਮਲ ਨਿਤਿ ਸੀਸ ਲਗਾਵੈ ॥
चरन कमल निति सीस लगावै ॥

(देवी) पादाः कमलेषु मोमं प्रयोजयन्ति स्म

ਪੂਜਨ ਨਿਤ ਚੰਡਿਕਾ ਆਵੈ ॥੧੬੮॥
पूजन नित चंडिका आवै ॥१६८॥

पूजयन्तो च तस्याः पादपद्मं शिरसा स्पृष्टवान्।168।

ਧਰਮ ਰੀਤਿ ਸਬ ਠੌਰ ਚਲਾਈ ॥
धरम रीति सब ठौर चलाई ॥

सर्वत्र (सः) धर्मम् आचरति स्म।

ਜਤ੍ਰ ਤਤ੍ਰ ਸੁਖ ਬਸੀ ਲੁਗਾਈ ॥
जत्र तत्र सुख बसी लुगाई ॥

सः सर्वत्र धर्मपरम्पराः प्रवर्तयति स्म, सर्वे जनाः सर्वत्र शान्तिपूर्वकं वसन्ति स्म

ਭੂਖ ਨਾਗ ਕੋਈ ਕਹੂੰ ਨ ਦੇਖਾ ॥
भूख नाग कोई कहूं न देखा ॥

कुत्रापि क्षुधार्तो व्यक्तिः नासीत् ।

ਊਚ ਨੀਚ ਸਬ ਧਨੀ ਬਿਸੇਖਾ ॥੧੬੯॥
ऊच नीच सब धनी बिसेखा ॥१६९॥

न क्षुधार्त्ता नग्नः उच्चनीचः सर्वः स्वावलम्बी इव आसीत्।१६९।

ਜਹ ਤਹ ਧਰਮ ਧੁਜਾ ਫਹਰਾਈ ॥
जह तह धरम धुजा फहराई ॥

यत्र धार्मिकध्वजाः उड्डीयन्ते स्म।

ਚੋਰ ਜਾਰ ਨਹ ਦੇਤ ਦਿਖਾਈ ॥
चोर जार नह देत दिखाई ॥

धर्मध्वजाः सर्वत्र विस्फुरन्ति स्म, कुत्रापि चोरः ठगः वा नासीत् इव

ਜਹ ਤਹ ਯਾਰ ਚੋਰ ਚੁਨਿ ਮਾਰਾ ॥
जह तह यार चोर चुनि मारा ॥

यत्र चोराः मित्राणि च विकल्पेन हताः

ਏਕ ਦੇਸਿ ਕਹੂੰ ਰਹੈ ਨ ਪਾਰਾ ॥੧੭੦॥
एक देसि कहूं रहै न पारा ॥१७०॥

सः सर्वान् चोरान् गुण्डान् च उद्धृत्य हत्वा एकवितानराज्यं स्थापितवान् आसीत्।१७०।

ਸਾਧ ਓਰਿ ਕੋਈ ਦਿਸਟਿ ਨ ਪੇਖਾ ॥
साध ओरि कोई दिसटि न पेखा ॥

न कश्चित् साधं (जनाः) मुक्तनेत्रेण अवलोकयति स्म।

ਐਸ ਰਾਜ ਰਘੁ ਰਾਜ ਬਿਸੇਖਵਾ ॥
ऐस राज रघु राज बिसेखवा ॥

राघवस्य राज्ञः राज्यं तादृशम् आसीत् यत् साधुचोरस्य च भेदः तत्र नासीत् सर्वे च सैताः आसन्

ਚਾਰੋ ਦਿਸਾ ਚਕ੍ਰ ਫਹਰਾਵੈ ॥
चारो दिसा चक्र फहरावै ॥

मण्डलं (तस्य शासनस्य) चतुर्पक्षेषु परिभ्रमति स्म

ਪਾਪਿਨ ਕਾਟਿ ਮੂੰਡ ਫਿਰਿ ਆਵੈ ॥੧੭੧॥
पापिन काटि मूंड फिरि आवै ॥१७१॥

तस्य चक्रं चतुर्दिक्षु विस्फुरति स्म, या पापिनां शिरः छिन्नमात्रेण प्रत्यागच्छत्।१७१।

ਗਾਇ ਸਿੰਘ ਕਹੁ ਦੂਧ ਪਿਲਾਵੈ ॥
गाइ सिंघ कहु दूध पिलावै ॥

गोः सिंहस्य (शावकस्य) स्तनपानं करोति स्म ।

ਸਿੰਘ ਗਊ ਕਹ ਘਾਸੁ ਚੁਗਾਵੈ ॥
सिंघ गऊ कह घासु चुगावै ॥

गोः सिंहं क्षीरं पिबति स्म, सिंहः च चरन् गां निरीक्षते स्म

ਚੋਰ ਕਰਤ ਧਨ ਕੀ ਰਖਵਾਰਾ ॥
चोर करत धन की रखवारा ॥

चोरः धनस्य रक्षणं करोति स्म

ਤ੍ਰਾਸ ਮਾਰਿ ਕੋਈ ਹਾਥੁ ਨ ਡਾਰਾ ॥੧੭੨॥
त्रास मारि कोई हाथु न डारा ॥१७२॥

चोरगणाः इदानीं धनं रक्षन्ति स्म, दण्डभयात् कश्चन अपि दुष्कृतं न करोति स्म ।१७२ ।

ਨਾਰਿ ਪੁਰਖ ਸੋਵਤ ਇਕ ਸੇਜਾ ॥
नारि पुरख सोवत इक सेजा ॥

स्त्रीपुरुषाः एकस्मिन् शयने एव निद्रां कुर्वन्ति स्म ।

ਹਾਥ ਪਸਾਰ ਨ ਸਾਕਤ ਰੇਜਾ ॥
हाथ पसार न साकत रेजा ॥

स्त्रीपुरुषाः शयने शान्तिपूर्वकं सुप्तवन्तः, न कश्चित् अन्येभ्यः किमपि याचते स्म

ਪਾਵਕ ਘ੍ਰਿਤ ਇਕ ਠਉਰ ਰਖਾਏ ॥
पावक घ्रित इक ठउर रखाए ॥

अग्निं घृतं च एकस्मिन् स्थाने स्थापितं, .

ਰਾਜ ਤ੍ਰਾਸ ਤੇ ਢਰੈ ਨ ਪਾਏ ॥੧੭੩॥
राज त्रास ते ढरै न पाए ॥१७३॥

घृताग्निः समानस्थानेषु निवसन्ति स्म, राज्ञः भयात् परस्परं न क्षतिं कुर्वन्ति स्म।173।

ਚੋਰ ਸਾਧ ਮਗ ਏਕ ਸਿਧਾਰੈ ॥
चोर साध मग एक सिधारै ॥

चोराः साधवः च एकस्मिन् एव मार्गे गच्छन्ति स्म

ਤ੍ਰਾਸ ਤ੍ਰਸਤ ਕਰੁ ਕੋਈ ਨ ਡਾਰੈ ॥
त्रास त्रसत करु कोई न डारै ॥

चोरः साधवः च मिलित्वा गच्छन्ति स्म, प्रशासनभयात् कश्चन अपि भयं न भयभीतः अभवत्

ਗਾਇ ਸਿੰਘ ਇਕ ਖੇਤ ਫਿਰਾਹੀ ॥
गाइ सिंघ इक खेत फिराही ॥

गोसिंहश्च क्षेत्रे परिभ्रमति स्म,

ਹਾਥ ਚਲਾਇ ਸਕਤ ਕੋਈ ਨਾਹੀ ॥੧੭੪॥
हाथ चलाइ सकत कोई नाही ॥१७४॥

गोसिंहौ स्वतन्त्रतया क्षेत्रे गतवन्तौ, न च शक्तिः तेषां हानिं कर्तुं शक्नोति स्म।१७४।