सः नाना प्रकारेण शासनं कृतवान्
सः दूरसमीपं च विविधान् देशान् जित्वा नाना प्रकारेण शासनं कृतवान्
(सः) भन्तभान्तदेशान् अपहृतवान्
नानादेशान् गृहीत्वा अल्पान्तरेण यज्ञं चकार सः।१५७।
पदे पदे याज्ञस्तम्भाः चालिताः
अल्पदूरे यज्ञस्तम्भरोपितः भूत्वा मन्त्रपाठेन नानास्थानेषु स्वर्गं कृतवान्
न तादृशी भूमिः दृश्यते
न पृथिव्याः भागः दृश्यते यत्र यज्ञस्तम्भाः न दृष्टाः।158।
अनेकाः उत्तमाः गोमेध ('ग्वालम्भ') यज्ञाः कृताः
उत्तम ब्राह्मणान् आमन्त्रयन् अनेके गोमेधयज्ञं कृतवान्
अश्वमेधयज्ञं बहुवारं कृतवान्
पृथिव्याः विलासानां विविधान् भुक्त्वा अश्वमेधयज्ञान् च बहुवारं कृतवान्।159।
सः बहुवारं गजमेधयज्ञं कृतवान्
सः गजमेधयज्ञमपि कृतवान् अजामेधयज्ञं च एतावत्वारं कृतवान् यत् तेषां गणना न भवति
(ते) संख्यां कर्तुं न शक्यन्ते।
विविधप्रकारेण गोमेधयज्ञं कृत्वा बहुपशून् यजेत् ॥१६०॥
अनेकप्रकाराः राजसुयज्ञाः कृताः
अनेकराजसूयज्ञं कृत्वा राजा रघुः द्वितीयः इन्द्रः इव आसीत्
व्यवस्थितरूपेण दानं दत्तम् आसीत्
विभिन्नेषु तीर्थस्थानेषु स्नानं कृत्वा वैदिकनिषेधानानुसारं विविधानि दानं दत्तवान् ।१६१ ।
सर्वेषु तीर्थेषु नियतपदानि ('शक्तिः') कृताः
सः प्रत्येकस्मिन् गृहे सर्वेषु तीर्थस्थानेषु, कुक्कुटभण्डारेषु च जलपानस्थानानि निर्मितवान्,
यदि कुत्रापि असवन्तः आगच्छति
यथा यदि कश्चित् कामेन आगच्छति तर्हि सः इष्टं प्राप्तुं शक्नुयात्।162।
न कश्चित् क्षुधार्तः नग्नः च आसीत्
न कश्चित् बुभुक्षितः नग्नः वा तिष्ठेत्, यः कोऽपि याचकः आगतः, सः राजा इव प्रत्यागन्तुं शक्नोति
ततः (सः) दक्षिणां याचयितुम् हस्तं न प्रसारितवान्
राज्ञः रघुस्य तादृशं प्रशासनम् आसीत् यत् यः कश्चित् तं एकवारं पश्यति सः स्वयमेव परेषां दानं दातुं शक्नोति स्म।१६३।
बहुधा सुवर्णदानं कृतवान्
सुवर्णरजतदानानि विविधानि च दत्तवान्
अनेकाः अश्वाः (दानं कृतवन्तः) उपहाररूपेण।
सर्वेभ्यः एतावत् दत्तवान् यत् ग्राहकः दरिद्रत्वरूपं राजा इव अभवत्।164।
गजदानं, उष्ट्रदानं, २.
सः शास्त्राज्ञानुसारं स्नानं कृत्वा गज-उष्ट्र-गो-दानं ददाति स्म
हीरकस्य कवचस्य च अपारं दानं कृतवान्।
नानावस्त्रदानप्रदानेन सर्वां पृथिवीं मुग्धं कृतवान् ॥१६५॥
अश्वाः गजाः च दानं कृतवन्तः
नीचानां विविधानां सत्कारेण दानेन अश्वान् गजान् च दत्तवान्
कश्चित् क्षुधायाः पीडितः नासीत् ।
न कश्चित् दुःखेन क्षुधाना पीडितः यः कश्चित् दुःखेन क्षुधां च याचते यः कश्चित् याचितः स एवमेव लभते स्म।166।
राजा रघुराजः दानसद्भावस्य पर्वतः इति प्रसिद्धः आसीत्
राजा रघुः दानसौम्यनिवासः अस्मिन् पृथिव्यां दयार्णवः आसीत्
(सः) अतीव सुन्दरः, उत्तमः धनुर्धरः च आसीत् ।
सदा विरक्तः सदा महो निपुणः धनुर्धरः महीपतिः ॥१६७॥
गुलाबं पुष्पाणि च प्रतिदिनं उदयन्ति स्म
गुलाबपाण्डुनशर्करा-मिष्टान्ये देवीं सदा पूजयति स्म
(देवी) पादाः कमलेषु मोमं प्रयोजयन्ति स्म
पूजयन्तो च तस्याः पादपद्मं शिरसा स्पृष्टवान्।168।
सर्वत्र (सः) धर्मम् आचरति स्म।
सः सर्वत्र धर्मपरम्पराः प्रवर्तयति स्म, सर्वे जनाः सर्वत्र शान्तिपूर्वकं वसन्ति स्म
कुत्रापि क्षुधार्तो व्यक्तिः नासीत् ।
न क्षुधार्त्ता नग्नः उच्चनीचः सर्वः स्वावलम्बी इव आसीत्।१६९।
यत्र धार्मिकध्वजाः उड्डीयन्ते स्म।
धर्मध्वजाः सर्वत्र विस्फुरन्ति स्म, कुत्रापि चोरः ठगः वा नासीत् इव
यत्र चोराः मित्राणि च विकल्पेन हताः
सः सर्वान् चोरान् गुण्डान् च उद्धृत्य हत्वा एकवितानराज्यं स्थापितवान् आसीत्।१७०।
न कश्चित् साधं (जनाः) मुक्तनेत्रेण अवलोकयति स्म।
राघवस्य राज्ञः राज्यं तादृशम् आसीत् यत् साधुचोरस्य च भेदः तत्र नासीत् सर्वे च सैताः आसन्
मण्डलं (तस्य शासनस्य) चतुर्पक्षेषु परिभ्रमति स्म
तस्य चक्रं चतुर्दिक्षु विस्फुरति स्म, या पापिनां शिरः छिन्नमात्रेण प्रत्यागच्छत्।१७१।
गोः सिंहस्य (शावकस्य) स्तनपानं करोति स्म ।
गोः सिंहं क्षीरं पिबति स्म, सिंहः च चरन् गां निरीक्षते स्म
चोरः धनस्य रक्षणं करोति स्म
चोरगणाः इदानीं धनं रक्षन्ति स्म, दण्डभयात् कश्चन अपि दुष्कृतं न करोति स्म ।१७२ ।
स्त्रीपुरुषाः एकस्मिन् शयने एव निद्रां कुर्वन्ति स्म ।
स्त्रीपुरुषाः शयने शान्तिपूर्वकं सुप्तवन्तः, न कश्चित् अन्येभ्यः किमपि याचते स्म
अग्निं घृतं च एकस्मिन् स्थाने स्थापितं, .
घृताग्निः समानस्थानेषु निवसन्ति स्म, राज्ञः भयात् परस्परं न क्षतिं कुर्वन्ति स्म।173।
चोराः साधवः च एकस्मिन् एव मार्गे गच्छन्ति स्म
चोरः साधवः च मिलित्वा गच्छन्ति स्म, प्रशासनभयात् कश्चन अपि भयं न भयभीतः अभवत्
गोसिंहश्च क्षेत्रे परिभ्रमति स्म,
गोसिंहौ स्वतन्त्रतया क्षेत्रे गतवन्तौ, न च शक्तिः तेषां हानिं कर्तुं शक्नोति स्म।१७४।