श्री दसम् ग्रन्थः

पुटः - 1103


ਨ੍ਰਿਪ ਪ੍ਰਤਿ ਕਹਿਯੋ ਅਦੇਸੁ ਸੁ ਨਾਦ ਬਜਾਇ ਕੈ ॥
न्रिप प्रति कहियो अदेसु सु नाद बजाइ कै ॥

(सः) शृङ्गं ध्वनयन् राज्ञा 'आदेशं' दत्तवान्।

ਰਾਨੀ ਦਈ ਜਿਵਾਇ ਸਰੂਪ ਅਨੇਕ ਧਰਿ ॥
रानी दई जिवाइ सरूप अनेक धरि ॥

(गोरखनाथ) अनेकरूपधारि राज्ञी जीवंत किया।

ਹੋ ਸੁਨਹੋ ਭਰਥਰਿ ਰਾਵ ਲੇਹੁ ਗਹਿ ਏਕ ਕਰੁ ॥੧੫॥
हो सुनहो भरथरि राव लेहु गहि एक करु ॥१५॥

हे भर्तृराज ! शृणु, (एतेषां) हस्तेन धारयतु। १५.

ਭਰਥਰਿ ਬਾਚ ॥
भरथरि बाच ॥

भर्थरी उवाच।

ਦੋਹਰਾ ॥
दोहरा ॥

द्वयम् : १.

ਕਾਹ ਗਹੌ ਕੌਨੇ ਤਜੌ ਚਿਤ ਮੈ ਕਰੈ ਬਿਬੇਕ ॥
काह गहौ कौने तजौ चित मै करै बिबेक ॥

कम् धारयितव्यं कम् विमोचयेत् इति (अहं) मनसि चिन्तयामि।

ਸਭੈ ਪਿੰਗੁਲਾ ਕੀ ਪ੍ਰਭਾ ਰਾਨੀ ਭਈ ਅਨੇਕ ॥੧੬॥
सभै पिंगुला की प्रभा रानी भई अनेक ॥१६॥

सर्वे पिङ्गुलस्य सौन्दर्यवत् बहूनां राज्ञीः अभवन् । 16.

ਅੜਿਲ ॥
अड़िल ॥

अडिगः : १.

ਯੌ ਕਹਿ ਗੋਰਖ ਨਾਥ ਤਹਾ ਤੇ ਜਾਤ ਭਯੋ ॥
यौ कहि गोरख नाथ तहा ते जात भयो ॥

इत्युक्त्वा गोरखनाथः ततः प्रस्थितवान्।

ਭਾਨ ਮਤੀ ਕੋ ਚਿਤ ਚੰਡਾਰ ਇਕ ਹਰ ਲਿਯੋ ॥
भान मती को चित चंडार इक हर लियो ॥

(अत्र) भान मतिस्य चितं चण्डलेन गृहीतम्।

ਤਾ ਦਿਨ ਤੇ ਰਾਜਾ ਕੌ ਦਿਯੋ ਭੁਲਾਇ ਕੈ ॥
ता दिन ते राजा कौ दियो भुलाइ कै ॥

ततः दिवसात् (राज्ञी) राजानं विस्मृतवती।

ਹੋ ਰਾਨੀ ਨੀਚ ਕੇ ਰੂਪ ਰਹੀ ਉਰਝਾਇ ਕੈ ॥੧੭॥
हो रानी नीच के रूप रही उरझाइ कै ॥१७॥

राज्ञी (सा) नीचपुरुषत्वेन भ्रान्ता आसीत्। १७.

ਦੋਹਰਾ ॥
दोहरा ॥

द्वयम् : १.

ਦੂਤਮਤੀ ਦਾਸੀ ਹੁਤੀ ਤਬ ਹੀ ਲਈ ਬੁਲਾਇ ॥
दूतमती दासी हुती तब ही लई बुलाइ ॥

(तस्य) धूतमती नाम दासी आसीत्। सद्यः (तम्) आहूतवान्।

ਪਠੈ ਦੇਤ ਭੀ ਨੀਚ ਸੌ ਪਰਮ ਪ੍ਰੀਤਿ ਉਪਜਾਇ ॥੧੮॥
पठै देत भी नीच सौ परम प्रीति उपजाइ ॥१८॥

तस्मिन् नीचपुरुषे बहु प्रेम्णः विकासं कृत्वा प्रेषितवान् (आह्वानं कर्तुं)। १८.

ਚੌਪਈ ॥
चौपई ॥

चतुर्विंशतिः : १.

ਜਬ ਦੂਤੀ ਤਹ ਤੇ ਫਿਰਿ ਆਈ ॥
जब दूती तह ते फिरि आई ॥

यदा दूतः ततः आगतः तदा ।

ਯੌ ਪੂਛੌ ਰਾਨੀ ਤਿਹ ਜਾਈ ॥
यौ पूछौ रानी तिह जाई ॥

अतः राज्ञी गत्वा तं पृष्टवती।

ਕਹੁ ਅਲਿ ਮੀਤ ਕਬੈ ਹ੍ਯਾਂ ਐ ਹੈ ॥
कहु अलि मीत कबै ह्यां ऐ है ॥

हे सखी ! दश, कदा (मम) मित्रम् अत्र आगमिष्यति

ਹਮਰੇ ਚਿਤ ਕੋ ਤਾਪ ਮਿਟੈ ਹੈ ॥੧੯॥
हमरे चित को ताप मिटै है ॥१९॥

मम मनसः तापः च अन्तर्धानं भविष्यति। १९.

ਅੜਿਲ ॥
अड़िल ॥

अडिगः : १.

ਕਹੁ ਨ ਸਹਚਰੀ ਸਾਚੁ ਸਜਨੁ ਕਬ ਆਇ ਹੈ ॥
कहु न सहचरी साचु सजनु कब आइ है ॥

हे सखी ! सत्यं ब्रूहि कदा सज्जनः आगमिष्यति ?

ਜੋਰ ਨੈਨ ਸੌ ਨੈਨ ਕਬੈ ਮੁਸਕਾਇ ਹੈ ॥
जोर नैन सौ नैन कबै मुसकाइ है ॥

(मम) नैनः नैनः मिश्रितः सन् स्मितं करिष्यति।

ਲਪਟਿ ਲਪਟਿ ਕਰਿ ਜਾਉ ਲਲਾ ਸੌ ਤੌਨ ਛਿਨ ॥
लपटि लपटि करि जाउ लला सौ तौन छिन ॥

तस्मिन् समये अहं प्रीतमेन सह लिप्तलिप्ट् (के आनन्दित हो) गमिष्यामि।

ਹੋ ਕਹੋ ਸਖੀ ਮੁਹਿ ਮੀਤ ਕਬੈਹੈ ਕਵਨ ਦਿਨ ॥੨੦॥
हो कहो सखी मुहि मीत कबैहै कवन दिन ॥२०॥

हे सखी ! दश, कदा मम मित्रम् आगमिष्यति कस्मिन् दिने। २०.

ਬਾਰ ਬਾਰ ਗਜ ਮੁਤਿਯਨ ਗੁਹੌ ਬਨਾਇ ਕੈ ॥
बार बार गज मुतियन गुहौ बनाइ कै ॥

(अहं) मम केशेषु मौक्तिकानि (गजस्य शिरसा कल्पितानि मौक्तिकानि) सावधानीपूर्वकं बुनयिष्यामि।

ਅਪਨੇ ਲਲਾ ਕੋ ਛਿਨ ਮੈ ਲੇਉ ਰਿਝਾਇ ਕੈ ॥
अपने लला को छिन मै लेउ रिझाइ कै ॥

(अहं) मम प्रियं चिमटेन गृह्णामि।

ਟੂਕ ਟੂਕ ਤਨ ਹੋਇ ਨ ਮੇਰੋ ਨੈਕ ਮਨ ॥
टूक टूक तन होइ न मेरो नैक मन ॥

भग्नशरीरमपि मम मनः परिवर्तनं न करिष्यामि ।

ਹੋ ਕਾਸੀ ਕਰਵਤ ਲਿਯੋ ਪ੍ਰਿਯਾ ਕੀ ਪ੍ਰੀਤ ਤਨ ॥੨੧॥
हो कासी करवत लियो प्रिया की प्रीत तन ॥२१॥

काशिकल्वत्रं वहिष्यामि कान्तस्य प्रेम्णः शरीरे | २१.

ਬਿਹਸਿ ਬਿਹਸਿ ਕਬ ਗਰੇ ਹਮਾਰੇ ਲਾਗਿ ਹੈ ॥
बिहसि बिहसि कब गरे हमारे लागि है ॥

सखी ! कदा मम कण्ठं हसन् आलिंगयिष्यति ?

ਤਬ ਹੀ ਸਭ ਹੀ ਸੋਕ ਹਮਾਰੇ ਭਾਗਿ ਹੈ ॥
तब ही सभ ही सोक हमारे भागि है ॥

तदा एव मम सर्वे दुःखानि निवृत्तानि भविष्यन्ति।

ਚਟਕ ਚਟਕ ਦੈ ਬਾਤੈ ਮਟਕਿ ਬਤਾਇ ਹੈ ॥
चटक चटक दै बातै मटकि बताइ है ॥

(मया सह यदा सः) गपशपं च जल्पति च जल्पति च।

ਹੋ ਤਾ ਦਿਨ ਸਖੀ ਸਹਿਤ ਹਮ ਬਲਿ ਬਲਿ ਜਾਇ ਹੈ ॥੨੨॥
हो ता दिन सखी सहित हम बलि बलि जाइ है ॥२२॥

तस्मिन् दिने अहं तस्मात् बलिहारं बलिहारं गमिष्यामि। २२.

ਜੌ ਐਸੇ ਝਰਿ ਮਿਲੈ ਸਜਨ ਸਖਿ ਆਇ ਕੈ ॥
जौ ऐसे झरि मिलै सजन सखि आइ कै ॥

हे सखी ! (यदा मया) सजनेन एवं मिलितुं टैपं कर्तव्यं भविष्यति

ਮੋ ਮਨ ਕੌ ਲੈ ਤਬ ਹੀ ਜਾਇ ਚੁਰਾਇ ਕੈ ॥
मो मन कौ लै तब ही जाइ चुराइ कै ॥

सः मम हृदयं हरति।

ਭਾਤਿ ਭਾਤਿ ਰਤਿ ਕਰੌ ਨ ਛੋਰੋ ਏਕ ਛਿਨ ॥
भाति भाति रति करौ न छोरो एक छिन ॥

(अहं) तेन सह सर्वथा क्रीडिष्यामि, एकमपि लेहं न मुञ्चामि।

ਹੋ ਬੀਤੈ ਮਾਸ ਪਚਾਸਨ ਜਾਨੌ ਏਕ ਦਿਨ ॥੨੩॥
हो बीतै मास पचासन जानौ एक दिन ॥२३॥

पञ्चाशत् मासाभ्यन्तरे एकं दिवसं व्यतीतं विचारयिष्यामि । 23.

ਮਚਕਿ ਮਚਕਿ ਕਬ ਕਹਿ ਹੈ ਬਚਨ ਬਨਾਇ ਕੈ ॥
मचकि मचकि कब कहि है बचन बनाइ कै ॥

(सः मां वक्ष्यति) यदा सः वचनं पठिष्यति

ਲਚਕਿ ਲਚਕਿ ਉਰ ਸਾਥ ਚਿਮਟਿ ਹੈ ਆਇ ਕੈ ॥
लचकि लचकि उर साथ चिमटि है आइ कै ॥

लचीलः च आगत्य मम हृदयं चिमटयिष्यति।

ਲਪਟਿ ਲਪਟਿ ਮੈ ਜਾਉ ਪ੍ਰਿਯ ਕੈ ਅੰਗ ਤਨ ॥
लपटि लपटि मै जाउ प्रिय कै अंग तन ॥

अहं च प्रियस्य शरीरे लसिष्यामि।

ਹੋ ਮੇਲ ਮੇਲ ਕਰਿ ਰਾਖੋ ਭੀਤਰ ਤਾਹਿ ਮਨ ॥੨੪॥
हो मेल मेल करि राखो भीतर ताहि मन ॥२४॥

(अहं मम) मनः तस्मिन् एकीकृतं स्थापयिष्यामि। २४.

ਸਵੈਯਾ ॥
सवैया ॥

स्वयं:

ਖੰਜਨ ਹੂੰ ਨ ਬਦ੍ਯੋ ਕਛੁ ਕੈ ਕਰਿ ਕੰਜੁ ਕੁਰੰਗ ਕਹਾ ਕਰਿ ਡਾਰੇ ॥
खंजन हूं न बद्यो कछु कै करि कंजु कुरंग कहा करि डारे ॥

(अहम् अधुना) कोमलपक्षिपद्ममृगमपि न कुत्रापि न मन्ये।

ਚਾਰੁ ਚਕੋਰ ਨ ਆਨੇ ਹ੍ਰਿਦੈ ਪਰ ਝੁੰਡ ਝਖੀਨਹੁ ਕੋ ਝਝਕਾਰੇ ॥
चारु चकोर न आने ह्रिदै पर झुंड झखीनहु को झझकारे ॥

(अधुना) अहं सुन्दरं चकोरं हृदये न आनयामि तथा च मत्स्यसमूहाः अपि भर्त्सितवन्तः (अर्थात् मालं न स्वीकृतवन्तः)।

ਮੈਨ ਰਹਿਯੋ ਮੁਰਛਾਇ ਪ੍ਰਭਾ ਲਖਿ ਸਾਰਸ ਭੇ ਸਭ ਦਾਸ ਬਿਚਾਰੇ ॥
मैन रहियो मुरछाइ प्रभा लखि सारस भे सभ दास बिचारे ॥

(तस्य) प्रकाशं दृष्ट्वा कामदेवः अचेतनः अभवत् सर्वे सराः दासाः अभवन्।

ਅੰਤਕ ਸੋਚਨ ਧੀਰਜ ਮੋਚਨ ਲਾਲਚੀ ਲੋਚਨ ਲਾਲ ਤਿਹਾਰੇ ॥੨੫॥
अंतक सोचन धीरज मोचन लालची लोचन लाल तिहारे ॥२५॥

हे लाल ! तव लोभी चक्षुषः चिन्तानाशनं धैर्यनाशनम् | 25.

ਅੜਿਲ ॥
अड़िल ॥

अडिगः : १.

ਸੁਨਤ ਸਹਚਰੀ ਬਚਨ ਤਹਾ ਤੇ ਤਹ ਗਈ ॥
सुनत सहचरी बचन तहा ते तह गई ॥

सखी तद्वचनं श्रुत्वा ततस्तद्देशं जगाम |