(सः) शृङ्गं ध्वनयन् राज्ञा 'आदेशं' दत्तवान्।
(गोरखनाथ) अनेकरूपधारि राज्ञी जीवंत किया।
हे भर्तृराज ! शृणु, (एतेषां) हस्तेन धारयतु। १५.
भर्थरी उवाच।
द्वयम् : १.
कम् धारयितव्यं कम् विमोचयेत् इति (अहं) मनसि चिन्तयामि।
सर्वे पिङ्गुलस्य सौन्दर्यवत् बहूनां राज्ञीः अभवन् । 16.
अडिगः : १.
इत्युक्त्वा गोरखनाथः ततः प्रस्थितवान्।
(अत्र) भान मतिस्य चितं चण्डलेन गृहीतम्।
ततः दिवसात् (राज्ञी) राजानं विस्मृतवती।
राज्ञी (सा) नीचपुरुषत्वेन भ्रान्ता आसीत्। १७.
द्वयम् : १.
(तस्य) धूतमती नाम दासी आसीत्। सद्यः (तम्) आहूतवान्।
तस्मिन् नीचपुरुषे बहु प्रेम्णः विकासं कृत्वा प्रेषितवान् (आह्वानं कर्तुं)। १८.
चतुर्विंशतिः : १.
यदा दूतः ततः आगतः तदा ।
अतः राज्ञी गत्वा तं पृष्टवती।
हे सखी ! दश, कदा (मम) मित्रम् अत्र आगमिष्यति
मम मनसः तापः च अन्तर्धानं भविष्यति। १९.
अडिगः : १.
हे सखी ! सत्यं ब्रूहि कदा सज्जनः आगमिष्यति ?
(मम) नैनः नैनः मिश्रितः सन् स्मितं करिष्यति।
तस्मिन् समये अहं प्रीतमेन सह लिप्तलिप्ट् (के आनन्दित हो) गमिष्यामि।
हे सखी ! दश, कदा मम मित्रम् आगमिष्यति कस्मिन् दिने। २०.
(अहं) मम केशेषु मौक्तिकानि (गजस्य शिरसा कल्पितानि मौक्तिकानि) सावधानीपूर्वकं बुनयिष्यामि।
(अहं) मम प्रियं चिमटेन गृह्णामि।
भग्नशरीरमपि मम मनः परिवर्तनं न करिष्यामि ।
काशिकल्वत्रं वहिष्यामि कान्तस्य प्रेम्णः शरीरे | २१.
सखी ! कदा मम कण्ठं हसन् आलिंगयिष्यति ?
तदा एव मम सर्वे दुःखानि निवृत्तानि भविष्यन्ति।
(मया सह यदा सः) गपशपं च जल्पति च जल्पति च।
तस्मिन् दिने अहं तस्मात् बलिहारं बलिहारं गमिष्यामि। २२.
हे सखी ! (यदा मया) सजनेन एवं मिलितुं टैपं कर्तव्यं भविष्यति
सः मम हृदयं हरति।
(अहं) तेन सह सर्वथा क्रीडिष्यामि, एकमपि लेहं न मुञ्चामि।
पञ्चाशत् मासाभ्यन्तरे एकं दिवसं व्यतीतं विचारयिष्यामि । 23.
(सः मां वक्ष्यति) यदा सः वचनं पठिष्यति
लचीलः च आगत्य मम हृदयं चिमटयिष्यति।
अहं च प्रियस्य शरीरे लसिष्यामि।
(अहं मम) मनः तस्मिन् एकीकृतं स्थापयिष्यामि। २४.
स्वयं:
(अहम् अधुना) कोमलपक्षिपद्ममृगमपि न कुत्रापि न मन्ये।
(अधुना) अहं सुन्दरं चकोरं हृदये न आनयामि तथा च मत्स्यसमूहाः अपि भर्त्सितवन्तः (अर्थात् मालं न स्वीकृतवन्तः)।
(तस्य) प्रकाशं दृष्ट्वा कामदेवः अचेतनः अभवत् सर्वे सराः दासाः अभवन्।
हे लाल ! तव लोभी चक्षुषः चिन्तानाशनं धैर्यनाशनम् | 25.
अडिगः : १.
सखी तद्वचनं श्रुत्वा ततस्तद्देशं जगाम |