श्री दसम् ग्रन्थः

पुटः - 1284


ਜਿਨੈ ਨ ਬਿਧਨਾ ਸਕਤ ਬਿਚਾਰਾ ॥੨੬॥
जिनै न बिधना सकत बिचारा ॥२६॥

यत् विधायकः अपि विचारयितुं न शक्तवान्। २६.

ਇਤਿ ਸ੍ਰੀ ਚਰਿਤ੍ਰ ਪਖ੍ਯਾਨੇ ਤ੍ਰਿਯਾ ਚਰਿਤ੍ਰੇ ਮੰਤ੍ਰੀ ਭੂਪ ਸੰਬਾਦੇ ਤੀਨ ਸੌ ਬਤੀਸ ਚਰਿਤ੍ਰ ਸਮਾਪਤਮ ਸਤੁ ਸੁਭਮ ਸਤੁ ॥੩੩੨॥੬੨੨੮॥ਅਫਜੂੰ॥
इति स्री चरित्र पख्याने त्रिया चरित्रे मंत्री भूप संबादे तीन सौ बतीस चरित्र समापतम सतु सुभम सतु ॥३३२॥६२२८॥अफजूं॥

अत्र श्रीचरितोपख्यानस्य त्रिचरित्रस्य मन्त्री भूप साम्बदस्य ३३२तमस्य चरितस्य समापनम्, सर्वं शुभम्।३३२।६२२८। गच्छति

ਚੌਪਈ ॥
चौपई ॥

चतुर्विंशतिः : १.

ਸੁਨਹੋ ਰਾਜ ਕੁਅਰਿ ਇਕ ਬਾਤਾ ॥
सुनहो राज कुअरि इक बाता ॥

राजन ! (कथयामि) कुमार्याः कथा

ਤ੍ਰਿਯ ਚਰਿਤ੍ਰ ਜੋ ਕਿਯ ਬਿਖ੍ਯਾਤਾ ॥
त्रिय चरित्र जो किय बिख्याता ॥

येन अतीव लोकप्रियं पात्रं कृतम् आसीत्।

ਪਸਚਿਮ ਦਿਸਾ ਹੁਤੀ ਇਕ ਨਗਰੀ ॥
पसचिम दिसा हुती इक नगरी ॥

पश्चिमदिशि नगरम् आसीत् ।

ਹੰਸ ਮਾਲਨੀ ਨਾਮ ਉਜਗਰੀ ॥੧॥
हंस मालनी नाम उजगरी ॥१॥

सः हंस मालिनी इति नाम्ना प्रसिद्धः आसीत् । १.

ਹੰਸ ਸੈਨ ਜਿਹ ਰਾਜ ਬਿਰਾਜੈ ॥
हंस सैन जिह राज बिराजै ॥

तत्र हंससान् नाम राजा शासनं करोति स्म ।

ਹੰਸ ਪ੍ਰਭਾ ਜਾ ਕੀ ਤ੍ਰਿਯ ਰਾਜੈ ॥
हंस प्रभा जा की त्रिय राजै ॥

तस्य भार्यायाः नाम हंसप्रभा आसीत् ।

ਰੂਪਵਾਨ ਗੁਨਵਾਨੁਜਿਯਾਰੀ ॥
रूपवान गुनवानुजियारी ॥

सः ललितः, सद्गुणी, सुन्दरः च आसीत् ।

ਜਾਹਿਰ ਲੋਕ ਚੌਦਹੂੰ ਪ੍ਯਾਰੀ ॥੨॥
जाहिर लोक चौदहूं प्यारी ॥२॥

(सः) प्रियेषु चतुर्दशजनेषु प्रसिद्धः आसीत्। २.

ਤਹ ਇਕ ਸਾਹੁ ਸੁਤਾ ਦੁਤਿਮਾਨਾ ॥
तह इक साहु सुता दुतिमाना ॥

तत्र एकस्य शाहस्य सुन्दरी कन्या आसीत्

ਬਹੁਰਿ ਜਿਯਤ ਜਿਹ ਨਿਰਖਿ ਸਸਾਨਾ ॥
बहुरि जियत जिह निरखि ससाना ॥

यस्य दर्शनेन सः (पुरुषः) पुनः जीविष्यति स्म।

ਜੋਬਨ ਭਯੋ ਅਧਿਕ ਤਿਹ ਜਬ ਹੀ ॥
जोबन भयो अधिक तिह जब ही ॥

यदा सा यौवनपूर्णा अभवत्

ਬਹੁਤਨ ਸਾਥ ਬਿਹਾਰਤ ਤਬ ਹੀ ॥੩॥
बहुतन साथ बिहारत तब ही ॥३॥

ततः सा बहुभिः जनाभिः सह वार्तालापं कर्तुं आरब्धा । ३.

ਇਕ ਦਿਨ ਭੇਸ ਪੁਰਖ ਕੋ ਧਾਰਿ ॥
इक दिन भेस पुरख को धारि ॥

(सः) एकस्मिन् दिने पुरुषवेषं कृतवान्

ਨਿਜੁ ਪਤਿ ਸਾਥ ਕਰੀ ਬਹੁ ਰਾਰਿ ॥
निजु पति साथ करी बहु रारि ॥

भर्त्रा सह महत् युद्धं कृतवान्।

ਲਾਤ ਮੁਸਟ ਕੇ ਕਰਤ ਪ੍ਰਹਾਰ ॥
लात मुसट के करत प्रहार ॥

सा पादप्रहारं, मुष्टिप्रहारं च कुर्वती आसीत्

ਸੋ ਤਿਹ ਨਾਰਿ ਨ ਸਕੈ ਬਿਚਾਰਿ ॥੪॥
सो तिह नारि न सकै बिचारि ॥४॥

सः च तां स्वपत्नीत्वेन न परिचिनोति स्म। ४.

ਤਾ ਸੌ ਲਰਿ ਕਾਜੀ ਪਹਿ ਗਈ ॥
ता सौ लरि काजी पहि गई ॥

सा तस्य विरुद्धं युद्धं कृत्वा काजीनगरं गता

ਲੈ ਇਲਾਮ ਪ੍ਰਯਾਦਨ ਸੰਗ ਅਈ ॥
लै इलाम प्रयादन संग अई ॥

अनुज्ञां च प्यादाभिः सह आगतः।

ਐਚ ਪਤਿਹਿ ਲੈ ਤਹਾ ਸਿਧਾਈ ॥
ऐच पतिहि लै तहा सिधाई ॥

सा पतिं तत्र कर्षति स्म

ਕੋਤਵਾਰ ਕਾਜੀ ਜਿਹ ਠਾਈ ॥੫॥
कोतवार काजी जिह ठाई ॥५॥

यत्र कोतवालः काजी च आसन्।5.

ਪ੍ਰਯਾਦਨ ਸਾਥ ਦ੍ਵਾਰ ਪਤਿ ਥਿਰ ਕਰਿ ॥
प्रयादन साथ द्वार पति थिर करि ॥

द्वारे पतिं प्यादाभिः स्थित्वा

ਦਿਨ ਕਹ ਗਈ ਮਿਤ੍ਰ ਅਪਨੇ ਘਰ ॥
दिन कह गई मित्र अपने घर ॥

दिवस एव मित्रं गतः।

ਤਾ ਸੰਗ ਕਰਿ ਕ੍ਰੀੜਾ ਕੀ ਗਾਥਾ ॥
ता संग करि क्रीड़ा की गाथा ॥

कदलीविषये तेन सह वार्तालापेन

ਲੈ ਆਈ ਸਾਹਿਦ ਕਹਿ ਸਾਥਾ ॥੬॥
लै आई साहिद कहि साथा ॥६॥

(सः) साक्षीरूपेण सह आनीतः। ६.

ਅੜਿਲ ॥
अड़िल ॥

अडिगः : १.

ਜਾਰ ਪ੍ਰਯਾਦਨ ਪਤਿ ਜੁਤਿ ਦ੍ਵਾਰੇ ਠਾਢਿ ਕਰ ॥
जार प्रयादन पति जुति द्वारे ठाढि कर ॥

द्वारे पुरुषं प्यादाभिः सह पतिं च स्थापयित्वा

ਦੁਤਿਯ ਮਿਤ੍ਰ ਕੇ ਗਈ ਦਿਵਸ ਕਹ ਨਾਰਿ ਘਰ ॥
दुतिय मित्र के गई दिवस कह नारि घर ॥

सा दिवसाय अन्यस्य मित्रस्य गृहं गता।

ਕਾਮ ਭੋਗ ਤਿਹ ਸਾਥਿ ਕੀਯਾ ਰੁਚਿ ਮਾਨਿ ਕਰਿ ॥
काम भोग तिह साथि कीया रुचि मानि करि ॥

तस्य सह रुचिपूर्वकं कार्यं कृतवान्।

ਹੋ ਸਾਹਿਦ ਕੈ ਲ੍ਯਾਈ ਅਪਨੇ ਤਿਹ ਸਾਥ ਧਰਿ ॥੭॥
हो साहिद कै ल्याई अपने तिह साथ धरि ॥७॥

सा तं साक्षीरूपेण अपि सह आनयत् । ७.

ਚੌਪਈ ॥
चौपई ॥

चतुर्विंशतिः : १.

ਕਹਾ ਲਗੇ ਮੈ ਕਹੋ ਉਚਰਿ ਕਰਿ ॥
कहा लगे मै कहो उचरि करि ॥

कियत् दूरं अहं अभिनयं कर्तुं शक्नोमि ?

ਇਹ ਬਿਧਿ ਗਈ ਬਹੁਤਨ ਕੇ ਘਰ ॥
इह बिधि गई बहुतन के घर ॥

एवं सा बहूनां मित्राणां गृहं गतवती।

ਸੰਗ ਸਾਹਿਦ ਸਭ ਹੀ ਕਰਿ ਲੀਨੇ ॥
संग साहिद सभ ही करि लीने ॥

सर्वान् साक्षिणः कृतवान्

ਸਕਲ ਰੁਜੂ ਕਾਜੀ ਕੇ ਕੀਨੇ ॥੮॥
सकल रुजू काजी के कीने ॥८॥

सर्वेषां च काजीनां समीपं आनीतः।8.

ਤਿਹ ਅਪਨੀ ਅਪਨੀ ਤੇ ਮਾਨੈ ॥
तिह अपनी अपनी ते मानै ॥

सर्वे तं स्वकीयं मन्यन्ते स्म

ਏਕ ਏਕ ਕੋ ਭੇਦ ਨ ਜਾਨੈ ॥
एक एक को भेद न जानै ॥

परस्परं च रहस्यं न जानन्ति स्म।

ਜੁ ਤ੍ਰਿਯ ਕਹਤ ਸੋ ਪੁਰਖ ਬਖਾਨਤ ॥
जु त्रिय कहत सो पुरख बखानत ॥

यत् स्त्री उक्तवती, तत् पुरुषः अवदत्

ਆਪੁ ਆਪੁ ਕੀ ਬਾਤ ਨ ਜਾਨਤ ॥੯॥
आपु आपु की बात न जानत ॥९॥

ते च परस्परं न अवगच्छन्ति स्म। ९.

ਸਭ ਸਾਹਿਦ ਜਬ ਨਜਰਿ ਗੁਜਰੇ ॥
सभ साहिद जब नजरि गुजरे ॥

यदा सर्वे साक्षिणः गच्छन्ति स्म

ਏਕ ਬਚਨ ਵਹ ਤ੍ਰਿਯਾ ਉਚਰੇ ॥
एक बचन वह त्रिया उचरे ॥

अतः सा महिला एकं वचनं अवदत्।

ਤਬ ਕਾਜੀ ਸਾਚੀ ਇਹ ਕੀਨੋ ॥
तब काजी साची इह कीनो ॥

तदा काजी तत् सत्यं स्वीकृतवान्

ਦਰਬ ਬਟਾਇ ਅਰਧ ਤਿਹ ਦੀਨੋ ॥੧੦॥
दरब बटाइ अरध तिह दीनो ॥१०॥

अर्धं च धनं विभज्य तस्मै दत्तवान्। १०.

ਕਿਨੂੰ ਨ ਤਾ ਕੋ ਭੇਦ ਬਿਚਾਰਾ ॥
किनूं न ता को भेद बिचारा ॥

तस्य रहस्यं कोऽपि न अवगच्छति स्म

ਕਸ ਚਰਿਤ੍ਰ ਇਹ ਨਾਰਿ ਦਿਖਾਰਾ ॥
कस चरित्र इह नारि दिखारा ॥

अस्याः स्त्रियाः किं चरित्रं दर्शितम् ?

ਔਰਨ ਕੀ ਕੋਊ ਕਹਾ ਬਖਾਨੈ ॥
औरन की कोऊ कहा बखानै ॥

अन्येषां विषये केनापि किं कर्तव्यम् ?