यत् विधायकः अपि विचारयितुं न शक्तवान्। २६.
अत्र श्रीचरितोपख्यानस्य त्रिचरित्रस्य मन्त्री भूप साम्बदस्य ३३२तमस्य चरितस्य समापनम्, सर्वं शुभम्।३३२।६२२८। गच्छति
चतुर्विंशतिः : १.
राजन ! (कथयामि) कुमार्याः कथा
येन अतीव लोकप्रियं पात्रं कृतम् आसीत्।
पश्चिमदिशि नगरम् आसीत् ।
सः हंस मालिनी इति नाम्ना प्रसिद्धः आसीत् । १.
तत्र हंससान् नाम राजा शासनं करोति स्म ।
तस्य भार्यायाः नाम हंसप्रभा आसीत् ।
सः ललितः, सद्गुणी, सुन्दरः च आसीत् ।
(सः) प्रियेषु चतुर्दशजनेषु प्रसिद्धः आसीत्। २.
तत्र एकस्य शाहस्य सुन्दरी कन्या आसीत्
यस्य दर्शनेन सः (पुरुषः) पुनः जीविष्यति स्म।
यदा सा यौवनपूर्णा अभवत्
ततः सा बहुभिः जनाभिः सह वार्तालापं कर्तुं आरब्धा । ३.
(सः) एकस्मिन् दिने पुरुषवेषं कृतवान्
भर्त्रा सह महत् युद्धं कृतवान्।
सा पादप्रहारं, मुष्टिप्रहारं च कुर्वती आसीत्
सः च तां स्वपत्नीत्वेन न परिचिनोति स्म। ४.
सा तस्य विरुद्धं युद्धं कृत्वा काजीनगरं गता
अनुज्ञां च प्यादाभिः सह आगतः।
सा पतिं तत्र कर्षति स्म
यत्र कोतवालः काजी च आसन्।5.
द्वारे पतिं प्यादाभिः स्थित्वा
दिवस एव मित्रं गतः।
कदलीविषये तेन सह वार्तालापेन
(सः) साक्षीरूपेण सह आनीतः। ६.
अडिगः : १.
द्वारे पुरुषं प्यादाभिः सह पतिं च स्थापयित्वा
सा दिवसाय अन्यस्य मित्रस्य गृहं गता।
तस्य सह रुचिपूर्वकं कार्यं कृतवान्।
सा तं साक्षीरूपेण अपि सह आनयत् । ७.
चतुर्विंशतिः : १.
कियत् दूरं अहं अभिनयं कर्तुं शक्नोमि ?
एवं सा बहूनां मित्राणां गृहं गतवती।
सर्वान् साक्षिणः कृतवान्
सर्वेषां च काजीनां समीपं आनीतः।8.
सर्वे तं स्वकीयं मन्यन्ते स्म
परस्परं च रहस्यं न जानन्ति स्म।
यत् स्त्री उक्तवती, तत् पुरुषः अवदत्
ते च परस्परं न अवगच्छन्ति स्म। ९.
यदा सर्वे साक्षिणः गच्छन्ति स्म
अतः सा महिला एकं वचनं अवदत्।
तदा काजी तत् सत्यं स्वीकृतवान्
अर्धं च धनं विभज्य तस्मै दत्तवान्। १०.
तस्य रहस्यं कोऽपि न अवगच्छति स्म
अस्याः स्त्रियाः किं चरित्रं दर्शितम् ?
अन्येषां विषये केनापि किं कर्तव्यम् ?