श्री दसम् ग्रन्थः

पुटः - 424


ਜਰਾਸੰਧਿ ਇਹ ਮੰਤ੍ਰ ਕਰਿ ਦਈ ਜੁ ਸਭਾ ਉਠਾਇ ॥
जरासंधि इह मंत्र करि दई जु सभा उठाइ ॥

एतद्विमर्श्य जरासन्धः सभां उत्थापितवान् ।

ਅਪੁਨੇ ਅਪੁਨੇ ਗ੍ਰਿਹ ਗਏ ਰਾਜਾ ਅਤਿ ਸੁਖੁ ਪਾਇ ॥੧੨੬੫॥
अपुने अपुने ग्रिह गए राजा अति सुखु पाइ ॥१२६५॥

एतान् परामर्शान् कृत्वा जरासन्धः दरबारं बाडे एडिउ टी कृत्वा राजानः प्रसन्नाः भूत्वा स्वगृहं गतवन्तः।१२६५।

ਗ੍ਰਿਹ ਆਏ ਉਠਿ ਪਾਚ ਨ੍ਰਿਪ ਜਾਮ ਏਕ ਗਈ ਰਾਤਿ ॥
ग्रिह आए उठि पाच न्रिप जाम एक गई राति ॥

पञ्च राजानः सर्वे स्वस्थानमागताः, अस्मिन् पार्श्वे एकः पहारः रात्रौ गतः आसीत्

ਤੀਨ ਪਹਰ ਸੋਏ ਨਹੀ ਝਾਕਤ ਹ੍ਵੈ ਗਯੋ ਪ੍ਰਾਤਿ ॥੧੨੬੬॥
तीन पहर सोए नही झाकत ह्वै गयो प्राति ॥१२६६॥

शेषं त्रिपहरं निद्रां न शक्नुवन् एवं प्रभातम् ॥१२६६॥

ਕਬਿਤੁ ॥
कबितु ॥

कबिट्

ਪ੍ਰਾਤ ਕਾਲ ਭਯੋ ਅੰਧਕਾਰ ਮਿਟਿ ਗਯੋ ਕ੍ਰੋਧ ਸੂਰਨ ਕੋ ਭਯੋ ਰਥ ਸਾਜ ਕੈ ਸਬੈ ਚਲੇ ॥
प्रात काल भयो अंधकार मिटि गयो क्रोध सूरन को भयो रथ साज कै सबै चले ॥

दिवा प्रभातेन अन्धकारः (रात्रेः) समाप्तः, योधाः क्रुद्धाः, रथं अलङ्कृत्य च (युद्धाय) आरब्धवन्तः।

ਇਤੈ ਬ੍ਰਿਜਰਾਇ ਬਲਿਦੇਵ ਜੂ ਬੁਲਾਇ ਮਨਿ ਮਹਾ ਸੁਖੁ ਪਾਇ ਜਦੁਬੀਰ ਸੰਗਿ ਲੈ ਭਲੇ ॥
इतै ब्रिजराइ बलिदेव जू बुलाइ मनि महा सुखु पाइ जदुबीर संगि लै भले ॥

अस्मिन् पार्श्वे ब्रजेश्वरः मनसि परमानन्दावस्थायां बलरामं आहूय जगाम (युद्धाय)।

ਉਤੈ ਡਰੁ ਡਾਰ ਕੈ ਹਥਿਆਰਨ ਸੰਭਾਰ ਕੈ ਸੁ ਆਏ ਹੈ ਹਕਾਰ ਕੈ ਅਟਲ ਭਟ ਨ ਟਲੇ ॥
उतै डरु डार कै हथिआरन संभार कै सु आए है हकार कै अटल भट न टले ॥

तस्मिन् पार्श्वे अपि भयं त्यक्त्वा शस्त्राणि धारयन्तः योद्धाः उच्चैः उद्घोषयन्तः अग्रे गतवन्तः

ਸ੍ਯੰਦਨ ਧਵਾਇ ਸੰਖ ਦੁੰਦਭਿ ਬਜਾਇ ਦ੍ਵੈ ਤਰੰਗਨੀ ਕੇ ਭਾਇ ਦਲ ਆਪਸ ਬਿਖੈ ਰਲੇ ॥੧੨੬੭॥
स्यंदन धवाइ संख दुंदभि बजाइ द्वै तरंगनी के भाइ दल आपस बिखै रले ॥१२६७॥

रथं चालयन् शङ्खं फूत्कयन् लघु ढोल ताडयन् int heir अश्वं आरुह्य उभौ सैन्यौ परस्परं पतितवन्तौ।१२६७।

ਦੋਹਰਾ ॥
दोहरा ॥

दोहरा

ਸ੍ਯੰਦਨ ਪੈ ਹਰਿ ਸੋਭਿਯੈ ਅਮਿਤ ਤੇਜ ਕੀ ਖਾਨ ॥
स्यंदन पै हरि सोभियै अमित तेज की खान ॥

कृष्णः रथेषु उपविष्टः असीमितप्रकाशखानम् इव तेजस्वी आसीत्

ਕੁਮਦਿਨ ਜਾਨਿਓ ਚੰਦ੍ਰਮਾ ਕੰਜਨ ਮਾਨਿਓ ਭਾਨ ॥੧੨੬੮॥
कुमदिन जानिओ चंद्रमा कंजन मानिओ भान ॥१२६८॥

अस्फोडेल् चन्द्रं मत्वा पद्मपुष्पाश्च सूर्यं मन्यन्ते स्म ॥१२६८॥

ਸਵੈਯਾ ॥
सवैया ॥

स्वय्या

ਘਨ ਜਾਨ ਕੈ ਮੋਰ ਨਚਿਓ ਬਨ ਮਾਝ ਚਕੋਰ ਲਖਿਯੋ ਸਸਿ ਕੇ ਸਮ ਹੈ ॥
घन जान कै मोर नचिओ बन माझ चकोर लखियो ससि के सम है ॥

मयूराः तं मेघं मत्वा नृत्यं कर्तुं प्रवृत्ताः, तीतराः तं चन्द्रं मत्वा वने नृत्यन्ति स्म

ਮਨਿ ਕਾਮਿਨ ਕਾਮ ਸਰੂਪ ਭਯੋ ਪ੍ਰਭ ਦਾਸਨ ਜਾਨਿਯੋ ਨਰੋਤਮ ਹੈ ॥
मनि कामिन काम सरूप भयो प्रभ दासन जानियो नरोतम है ॥

स्त्रियः तं प्रेमदेवं मन्यन्ते स्म, भृत्यदासीः च तं उत्तमं मानवं मन्यन्ते स्म

ਬਰ ਜੋਗਨ ਜਾਨਿ ਜੁਗੀਸੁਰ ਈਸੁਰ ਰੋਗਨ ਮਾਨਿਯੋ ਸਦਾ ਛਮ ਹੈ ॥
बर जोगन जानि जुगीसुर ईसुर रोगन मानियो सदा छम है ॥

योगिनः परं योगी इति चिन्तयन्ति स्म, रोगाः तस्य उपायं मन्यन्ते स्म

ਹਰਿ ਬਾਲਨ ਬਾਲਕ ਰੂਪ ਲਖਿਯੋ ਜੀਯ ਦੁਜਨ ਜਾਨਿਯੋ ਮਹਾ ਜਮ ਹੈ ॥੧੨੬੯॥
हरि बालन बालक रूप लखियो जीय दुजन जानियो महा जम है ॥१२६९॥

बालाः तं बालं मत्वा मृत्युं दृष्टवन्तः दुष्टाः ॥१२६९॥

ਚਕਵਾਨ ਦਿਨੇਸ ਗਜਾਨ ਗਨੇਸ ਗਨਾਨ ਮਹੇਸ ਮਹਾਤਮ ਹੈ ॥
चकवान दिनेस गजान गनेस गनान महेस महातम है ॥

बकाः तं सूर्यं, गजाः गणेशं, गणाः शिवं च मन्यन्ते स्म

ਮਘਵਾ ਧਰਨੀ ਹਰਿ ਜਿਉ ਹਰਿਨੀ ਉਪਮਾ ਬਰਨੀ ਨ ਕਛੂ ਸ੍ਰਮ ਹੈ ॥
मघवा धरनी हरि जिउ हरिनी उपमा बरनी न कछू स्रम है ॥

स इन्द्रपृथिवीविष्णुसदृशो निर्दोषहृग इव अपि

ਮ੍ਰਿਗ ਜੂਥਨ ਨਾਦ ਸਰੂਪ ਭਯੋ ਜਿਨ ਕੇ ਨ ਬਿਬਾਦ ਤਿਨੈ ਦਮ ਹੈ ॥
म्रिग जूथन नाद सरूप भयो जिन के न बिबाद तिनै दम है ॥

मृगाणां कृते सः शृङ्गवत् आसीत्, पुरुषाणां कृते sans strifes, सः प्राणः इव आसीत्

ਨਿਜ ਮੀਤਨ ਮੀਤ ਹ੍ਵੈ ਚੀਤਿ ਬਸਿਓ ਹਰਿ ਸਤ੍ਰਨਿ ਜਾਨਿਯੋ ਮਹਾ ਜਮ ਹੈ ॥੧੨੭੦॥
निज मीतन मीत ह्वै चीति बसिओ हरि सत्रनि जानियो महा जम है ॥१२७०॥

मित्राणां मनसि स्थितः मित्रमिव शत्रुणां च यमसदृशः।1270।

ਦੋਹਰਾ ॥
दोहरा ॥

दोहरा

ਦ੍ਵੈ ਸੈਨਾ ਇਕਠੀ ਭਈ ਅਤਿ ਮਨਿ ਕੋਪ ਬਢਾਇ ॥
द्वै सैना इकठी भई अति मनि कोप बढाइ ॥

उभौ सैन्यौ बहुकोपं मनसि कृत्वा समागतौ।

ਜੁਧੁ ਕਰਤ ਹੈ ਬੀਰ ਬਰ ਰਨ ਦੁੰਦਭੀ ਬਜਾਇ ॥੧੨੭੧॥
जुधु करत है बीर बर रन दुंदभी बजाइ ॥१२७१॥

उभयपक्षस्य सेनाः महाक्रोधाः समागत्य तुरङ्गादिवादकाः योद्धाः युद्धं कर्तुं प्रवृत्ताः।१२७१।

ਸਵੈਯਾ ॥
सवैया ॥

स्वय्या

ਧੂਮ ਧੁਜ ਮਨ ਧਉਰ ਧਰਾ ਧਰ ਸਿੰਘ ਸਬੈ ਰਨਿ ਕੋਪ ਕੈ ਆਏ ॥
धूम धुज मन धउर धरा धर सिंघ सबै रनि कोप कै आए ॥

धूमः, ध्वजः, मनः, धवलः, धराधरसिंहः इत्यादयः राजानः महता क्रोधेन युद्धक्षेत्रं प्राप्तवन्तः

ਲੈ ਕਰਵਾਰਨ ਢਾਲ ਕਰਾਲ ਹ੍ਵੈ ਸੰਕ ਤਜੀ ਹਰਿ ਸਾਮੁਹੇ ਧਾਏ ॥
लै करवारन ढाल कराल ह्वै संक तजी हरि सामुहे धाए ॥

कवचं खड्गं च हस्ते गृहीत्वा सर्वमायां त्यक्त्वा कृष्णस्य पुरतः धावितवन्तः

ਦੇਖਿ ਤਿਨੈ ਤਬ ਹੀ ਬ੍ਰਿਜ ਰਾਜ ਹਲੀ ਸੋ ਕਹਿਯੋ ਸੁ ਕਰੋ ਮਨਿ ਭਾਏ ॥
देखि तिनै तब ही ब्रिज राज हली सो कहियो सु करो मनि भाए ॥

तान् दृष्ट्वा कृष्णः बलरामं प्राह-अधुना कुरु यद् इच्छसि |

ਧਾਇ ਬਲੀ ਬਲਿ ਲੈ ਕਰ ਮੈ ਹਲਿ ਪਾਚਨ ਕੇ ਸਿਰ ਕਾਟਿ ਗਿਰਾਏ ॥੧੨੭੨॥
धाइ बली बलि लै कर मै हलि पाचन के सिर काटि गिराए ॥१२७२॥

बलरामः हलं हस्ते गृहीत्वा पञ्चानां सर्वेषां शिराः छित्त्वा भूमौ क्षिपत्।1272।

ਦੋਹਰਾ ॥
दोहरा ॥

दोहरा

ਦ੍ਵੈ ਅਛੂਹਨੀ ਦਲ ਨ੍ਰਿਪਤਿ ਪਾਚੋ ਹਨੇ ਰਿਸਾਇ ॥
द्वै अछूहनी दल न्रिपति पाचो हने रिसाइ ॥

क्रुद्धः सः सेना सह द्वौ अस्पृश्यौ जघान ।

ਏਕ ਦੋਇ ਜੀਵਤ ਬਚੇ ਰਨ ਤਜਿ ਗਏ ਪਰਾਇ ॥੧੨੭੩॥
एक दोइ जीवत बचे रन तजि गए पराइ ॥१२७३॥

द्वे परमसेनाविभागे सर्वे च पञ्च राजानः हताः ये एकः वा द्वौ वा जीवितौ युद्धक्षेत्रं त्यक्त्वा पलायितौ।1273।

ਇਤਿ ਸ੍ਰੀ ਬਚਿਤ੍ਰ ਨਾਟਕ ਗ੍ਰੰਥੇ ਕ੍ਰਿਸਨਾਵਤਾਰੇ ਜੁਧ ਪ੍ਰਬੰਧੇ ਪਾਚ ਭੂਪ ਦੋ ਅਛੂਹਨੀ ਦਲ ਸਹਿਤ ਬਧਹ ਧਯਾਹਿ ਸਮਾਪਤੰ ॥
इति स्री बचित्र नाटक ग्रंथे क्रिसनावतारे जुध प्रबंधे पाच भूप दो अछूहनी दल सहित बधह धयाहि समापतं ॥

बचित्तरनाटकस्य कृष्णावतारे सेनायाः पञ्चपरमविभागैः सह पञ्चराजानां वधः इति अध्यायस्य समाप्तिः।

ਅਥ ਦ੍ਵਾਦਸ ਭੂਪ ਜੁਧ ਕਥਨ ॥
अथ द्वादस भूप जुध कथन ॥

अधुना द्वादशराजैः सह युद्धविषये वर्णनम् आरभ्यते

ਸਵੈਯਾ ॥
सवैया ॥

स्वय्या

ਦ੍ਵਾਦਸ ਭੂਪ ਨਿਹਾਰਿ ਦਸਾ ਤਿਹ ਦਾਤਨ ਪੀਸ ਕੈ ਕੋਪ ਕੀਯੋ ॥
द्वादस भूप निहारि दसा तिह दातन पीस कै कोप कीयो ॥

द्वादश नृपाः एतां स्थितिं दृष्ट्वा महाक्रोधाः दन्तं पिष्टुं प्रवृत्ताः

ਧਰੀਆ ਸਬ ਹੀ ਬਰ ਅਤ੍ਰਨ ਕੇ ਬਹੁ ਸਸਤ੍ਰਨ ਕੈ ਦਲ ਬਾਟਿ ਦੀਯੋ ॥
धरीआ सब ही बर अत्रन के बहु ससत्रन कै दल बाटि दीयो ॥

ते स्वबाहुशस्त्राणि विश्वसित्वा स्वसैनिकेषु वितरन्ति स्म

ਮਿਲਿ ਆਪ ਬਿਖੈ ਤਿਨ ਮੰਤ੍ਰ ਕੀਯੋ ਕਰਿ ਕੈ ਅਤਿ ਛੋਭ ਸੋ ਤਾਤੋ ਹੀਯੋ ॥
मिलि आप बिखै तिन मंत्र कीयो करि कै अति छोभ सो तातो हीयो ॥

ततः सर्वेषां परामर्शः कृतः

ਲਰਿ ਹੈ ਮਰਿ ਹੈ ਭਵ ਕੋ ਤਰਿ ਹੈ ਜਸ ਸਾਥ ਭਲੋ ਪਲ ਏਕ ਜੀਯੋ ॥੧੨੭੪॥
लरि है मरि है भव को तरि है जस साथ भलो पल एक जीयो ॥१२७४॥

तेषां हृदयं महतीं पीडितं आसीत्, ते अवदन्, वयं युद्धं करिष्यामः, म्रियिष्यामः, संसारसागरं पारं करिष्यामः, यतः अस्माकं जीवनस्य एकः प्रशंसनीयः क्षणः अपि उत्तमः अस्ति।1274।

ਯੌ ਮਨ ਮੈ ਧਰਿ ਆਇ ਅਰੇ ਸੁ ਘਨੋ ਦਲੁ ਲੈ ਹਰਿ ਪੇਖਿ ਹਕਾਰੋ ॥
यौ मन मै धरि आइ अरे सु घनो दलु लै हरि पेखि हकारो ॥

मनसि एतादृशं अवधारणां निर्माय ते स्थिराः भूत्वा महता सेनायाः सह श्रीकृष्णस्य अवज्ञां कृतवन्तः।

ਯਾਹੀ ਹਨੇ ਨ੍ਰਿਪ ਪਾਚ ਅਬੈ ਹਮ ਸੰਗ ਲਰੋ ਹਰਿ ਭ੍ਰਾਤਿ ਤੁਮਾਰੋ ॥
याही हने न्रिप पाच अबै हम संग लरो हरि भ्राति तुमारो ॥

एतत् मनसि चिन्तयित्वा पर्याप्तं सेनाम् आनयन् ते आगत्य कृष्णं आव्हानं कर्तुं प्रवृत्ताः, अयं बलरामः पूर्वमेव पञ्चराजान् मारितवान् अधुना हे कृष्ण! भ्रातरं ब्रूहि अस्माभिः सह युद्धं कर्तुं,

ਨਾਤਰ ਆਇ ਭਿਰੋ ਤੁਮ ਹੂੰ ਨਹਿ ਆਯੁਧ ਛਾਡ ਕੈ ਧਾਮਿ ਸਿਧਾਰੋ ॥
नातर आइ भिरो तुम हूं नहि आयुध छाड कै धामि सिधारो ॥

अन्यथा त्वं अस्माभिः सह युद्धाय आगच्छसि युद्धक्षेत्रं त्यक्त्वा गृहं गच्छसि

ਜੋ ਤੁਮ ਮੈ ਬਲੁ ਹੈ ਘਟਿਕਾ ਲਰਿ ਕੈ ਲਖਿ ਲੈ ਪੁਰਖਤ ਹਮਾਰੋ ॥੧੨੭੫॥
जो तुम मै बलु है घटिका लरि कै लखि लै पुरखत हमारो ॥१२७५॥

यदि भवतः जनाः दुर्बलाः सन्ति तर्हि अस्माकं किं जीवनशक्तिः भवन्तः द्रष्टुं शक्नुवन्ति ?1275.

ਯੌ ਸੁਨਿ ਕੈ ਬਤੀਯਾ ਤਿਨ ਕੀ ਸਬ ਆਯੁਧ ਲੈ ਹਰਿ ਸਾਮੁਹੇ ਆਯੋ ॥
यौ सुनि कै बतीया तिन की सब आयुध लै हरि सामुहे आयो ॥

इति वचनं श्रुत्वा सर्वे शस्त्राणि गृहीत्वा कृष्णस्य पुरतः आगताः |

ਸਾਹਿਬ ਸਿੰਘ ਕੋ ਸੀਸ ਕਟਿਯੋ ਸੁ ਸਦਾ ਸਿੰਘ ਮਾਰ ਕੈ ਭੂਮਿ ਗਿਰਾਯੋ ॥
साहिब सिंघ को सीस कटियो सु सदा सिंघ मार कै भूमि गिरायो ॥

तेषां आगमनसमये साहिबसिंहस्य शिरः कटितम्, सदासिंहस्य वधं कृत्वा पातितम्

ਸੁੰਦਰ ਸਿੰਘ ਅਧੰਧਰ ਕੈ ਪੁਨਿ ਸਾਜਨ ਸਿੰਘ ਹਨ੍ਯੋ ਰਨ ਪਾਯੋ ॥
सुंदर सिंघ अधंधर कै पुनि साजन सिंघ हन्यो रन पायो ॥

सुन्दरसिंहः द्वौ अर्धौ कृत्वा ततः सजनसिंहस्य नाशं कृतवान्

ਕੇਸਨ ਤੇ ਗਹਿ ਕੈ ਸਬਲੇਸ ਧਰਾ ਪਟਕਿਯੋ ਇਮ ਜੁਧ ਮਚਾਯੋ ॥੧੨੭੬॥
केसन ते गहि कै सबलेस धरा पटकियो इम जुध मचायो ॥१२७६॥

समलेशसिंहः केशात् गृहीत्वा पातितः अभवत् तथा च घोरं युद्धं उत्तेजितम्।१२७६।

ਦੋਹਰਾ ॥
दोहरा ॥

दोहरा