(येन सम्पूर्णा) विशालसेना भृशं ताडितवती। २५६.
अथ जच (यक्ष) अस्त्रं दानवाः प्रज्वलितवन्तः,
अथ कालः गन्धर्ब् अस्त्रं प्रहृतवान्।
तौ वीरौ (अस्त्र) परस्परं युद्धं कृत्वा मृतौ
भूमौ च पुनः खण्डखण्डं पतितः। २५७.
यदा दैत्याः स्वशस्त्राणि प्रज्वलितवन्तः ।
(ततः) बहवः पशवः जायन्ते मृताः च।
अथ असिधुजः (महा काल) 'सिद्ध' अस्त्रं मुक्तवान्,
येन सः शत्रुणां मुखं भग्नवान्। २५८.
दिग्गजाः उर्गास्त्राणि वहन्ति स्म, २.
यस्मात् असंख्याताः सर्पाः जाताः।
अथ कालः खगपतिं (गरुडं) अस्त्रं विमोचयति स्म,
(सः) सद्यः सर्पान् खादितवान्। २५९.
(ततः) दैत्याः वृश्चिकं अस्त्रं धारयन्ति स्म,
यस्मात् अनेके वृश्चिकाः जाताः।
अथ असिधुजः (महा काल) लष्टिक अस्त्रं विमोचयत्,
(येन) सर्वेषां वृश्चिकानां (अष्टानां) दंशाः भग्नाः। २६० ।
एतादृशानि शस्त्राणि दानवः ।
परन्तु खड़ग केतु (महायुगे) किमपि (तेषां) न निवसति स्म।
बहु शस्त्राणि शस्त्रैः सह आगच्छन्ति, .
यः तान् स्पृशति स्म तस्मिन् लीनः अभवन् । २६१.
(यदा दानवाः) दृष्ट्वा अस्त्रान् लीनान् ।
(ततः) दिग्गजाः 'है हि' इति आह्वयितुं आरब्धवन्तः।
महामूर्खाः क्रुद्धाः अभवन्
असिधूजेन सह पुनः युद्धं प्रारभत | २६२
एवं घोरं युद्धम् अभवत् ।
या दृष्टा देवानां दैत्यानां भार्याभिः |
असिधुजं 'धन धन' इति वक्तुं आरब्धवन्तः।
दैत्यान् च दृष्ट्वा तूष्णीं बभूव | २६३ इति ।
भुजङ्ग श्लोकः १.
क्रोधेन हठिनः योद्धाः पुनः गर्जितुं आरब्धवन्तः
चतुर्णां पार्श्वाद् च घोरघण्टाः ध्वनितुं आरब्धाः।
प्राणो (लघु ढोल) सांख, भेरियां तथा ढोल आदि
तथैव (ध्वनयिष्यन्ति) जलप्रलयस्य रात्रौ अपि। २६४ इति ।
दिग्गजानां संख्याः, संख्याः च एवं ध्वनिं कुर्वन्ति स्म
दैत्यानां कर्माणि कथयन्ति इव।
तटस्य घण्टावादनेन क्वचित्
मनसः कोपं वदन्ति इव। २६५.
कति योद्धा वज्रैः (बाणैः) परं धृताः आसन्।
(तेषां) शोणितकवचं होली क्रीडितमिव दृश्यते स्म।
कति रजः खादित्वा मृताः आसन्।
(इव प्रतीयते स्म) मलङ्गः धतूरभक्षणं कृत्वा निद्रां गतः। २६६.
कुत्रचित् भग्नाः योद्धाः शयितवन्तः रणक्षेत्रे ।
भङ्गं खादित्वा मलङ्गः इव सुप्तः अस्ति।
कवचधारिणः (एवं) विच्छिन्नाङ्गैः ।
इदं यथा जुम्मा (शुक्रवासरस्य) प्रार्थनायाः समये गौणाः (फकीरविशेषाः) अङ्गं प्रसारयित्वा शयनं कुर्वन्ति। २६७.
कुत्रचित् डाकपालाः गृध्राः च ('झाकनी') प्रतिक्रियां ददति स्म ।
क्वचित् प्रचण्डः कोलाहलः क्वचित् क्रन्दनशब्दः ।