श्री दसम् ग्रन्थः

पुटः - 1377


ਅਸੁਰ ਸੈਨ ਕੂਟਾ ਦਰਹਾਲਾ ॥੨੫੬॥
असुर सैन कूटा दरहाला ॥२५६॥

(येन सम्पूर्णा) विशालसेना भृशं ताडितवती। २५६.

ਜਛ ਅਤਸ੍ਰ ਤਬ ਅਸੁਰ ਚਲਾਯੋ ॥
जछ अतस्र तब असुर चलायो ॥

अथ जच (यक्ष) अस्त्रं दानवाः प्रज्वलितवन्तः,

ਗੰਧ੍ਰਬਾਸਤ੍ਰ ਲੈ ਕਾਲ ਬਗਾਯੋ ॥
गंध्रबासत्र लै काल बगायो ॥

अथ कालः गन्धर्ब् अस्त्रं प्रहृतवान्।

ਤੇ ਦੋਊ ਆਪੁ ਬੀਰ ਲਰਿ ਮਰੇ ॥
ते दोऊ आपु बीर लरि मरे ॥

तौ वीरौ (अस्त्र) परस्परं युद्धं कृत्वा मृतौ

ਟੁਕ ਟੁਕ ਹ੍ਵੈ ਭੂ ਪਰ ਪੁਨਿ ਝਰੇ ॥੨੫੭॥
टुक टुक ह्वै भू पर पुनि झरे ॥२५७॥

भूमौ च पुनः खण्डखण्डं पतितः। २५७.

ਚਾਰਣਾਸਤ੍ਰ ਜਬ ਅਸੁਰ ਸੰਧਾਨਾ ॥
चारणासत्र जब असुर संधाना ॥

यदा दैत्याः स्वशस्त्राणि प्रज्वलितवन्तः ।

ਚਾਰਣ ਉਪਜ ਠਾਢ ਭੈ ਨਾਨਾ ॥
चारण उपज ठाढ भै नाना ॥

(ततः) बहवः पशवः जायन्ते मृताः च।

ਸਿਧ ਅਸਤ੍ਰ ਅਸਿਧੁਜ ਤਬ ਛੋਰਾ ॥
सिध असत्र असिधुज तब छोरा ॥

अथ असिधुजः (महा काल) 'सिद्ध' अस्त्रं मुक्तवान्,

ਤਾ ਤੇ ਮੁਖ ਸਤ੍ਰਨ ਕੋ ਤੋਰਾ ॥੨੫੮॥
ता ते मुख सत्रन को तोरा ॥२५८॥

येन सः शत्रुणां मुखं भग्नवान्। २५८.

ਉਰਗ ਅਸਤ੍ਰ ਲੈ ਅਸੁਰ ਪ੍ਰਹਾਰਾ ॥
उरग असत्र लै असुर प्रहारा ॥

दिग्गजाः उर्गास्त्राणि वहन्ति स्म, २.

ਤਾ ਤੇ ਉਪਜੇ ਸਰਪ ਅਪਾਰਾ ॥
ता ते उपजे सरप अपारा ॥

यस्मात् असंख्याताः सर्पाः जाताः।

ਖਗਪਤਿ ਅਸਤ੍ਰ ਤਜਾ ਤਬ ਕਾਲਾ ॥
खगपति असत्र तजा तब काला ॥

अथ कालः खगपतिं (गरुडं) अस्त्रं विमोचयति स्म,

ਭਛਿ ਗਏ ਨਾਗਨ ਦਰਹਾਲਾ ॥੨੫੯॥
भछि गए नागन दरहाला ॥२५९॥

(सः) सद्यः सर्पान् खादितवान्। २५९.

ਬਿਛੂ ਅਸਤ੍ਰ ਦਾਨਵਹਿ ਚਲਾਯੋ ॥
बिछू असत्र दानवहि चलायो ॥

(ततः) दैत्याः वृश्चिकं अस्त्रं धारयन्ति स्म,

ਬਹੁ ਬਿਛੂਯਨ ਤਾ ਤੇ ਉਪਜਾਯੋ ॥
बहु बिछूयन ता ते उपजायो ॥

यस्मात् अनेके वृश्चिकाः जाताः।

ਲਸਿਟਕਾ ਸਤ੍ਰ ਅਸਿਧੁਜ ਤਬ ਛੋਰਾ ॥
लसिटका सत्र असिधुज तब छोरा ॥

अथ असिधुजः (महा काल) लष्टिक अस्त्रं विमोचयत्,

ਸਭ ਹੀ ਡਾਕ ਅਠੂਹਨ ਤੋਰਾ ॥੨੬੦॥
सभ ही डाक अठूहन तोरा ॥२६०॥

(येन) सर्वेषां वृश्चिकानां (अष्टानां) दंशाः भग्नाः। २६० ।

ਸਸਤ੍ਰ ਅਸਤ੍ਰ ਅਸ ਅਸੁਰ ਚਲਾਏ ॥
ससत्र असत्र अस असुर चलाए ॥

एतादृशानि शस्त्राणि दानवः ।

ਖੜਗ ਕੇਤੁ ਪਰ ਕਛੁ ਨ ਬਸਾਏ ॥
खड़ग केतु पर कछु न बसाए ॥

परन्तु खड़ग केतु (महायुगे) किमपि (तेषां) न निवसति स्म।

ਅਸਤ੍ਰਨ ਸਾਥ ਅਸਤ੍ਰੁ ਬਹੁ ਛਏ ॥
असत्रन साथ असत्रु बहु छए ॥

बहु शस्त्राणि शस्त्रैः सह आगच्छन्ति, .

ਜਾ ਕੌ ਲਗੇ ਲੀਨ ਤੇ ਭਏ ॥੨੬੧॥
जा कौ लगे लीन ते भए ॥२६१॥

यः तान् स्पृशति स्म तस्मिन् लीनः अभवन् । २६१.

ਲੀਨ ਹ੍ਵੈ ਗਏ ਅਸਤ੍ਰ ਨਿਹਾਰੇ ॥
लीन ह्वै गए असत्र निहारे ॥

(यदा दानवाः) दृष्ट्वा अस्त्रान् लीनान् ।

ਹਾਇ ਹਾਇ ਕਰਿ ਅਸੁਰ ਪੁਕਾਰੇ ॥
हाइ हाइ करि असुर पुकारे ॥

(ततः) दिग्गजाः 'है हि' इति आह्वयितुं आरब्धवन्तः।

ਮਹਾ ਮੂਢ ਫਿਰਿ ਕੋਪ ਬਢਾਈ ॥
महा मूढ फिरि कोप बढाई ॥

महामूर्खाः क्रुद्धाः अभवन्

ਪੁਨਿ ਅਸਿਧੁਜ ਤਨ ਕਰੀ ਲਰਾਈ ॥੨੬੨॥
पुनि असिधुज तन करी लराई ॥२६२॥

असिधूजेन सह पुनः युद्धं प्रारभत | २६२

ਇਹ ਬਿਧਿ ਭਯੋ ਘੋਰ ਸੰਗ੍ਰਾਮਾ ॥
इह बिधि भयो घोर संग्रामा ॥

एवं घोरं युद्धम् अभवत् ।

ਨਿਰਖਤ ਦੇਵ ਦਾਨਵੀ ਬਾਮਾ ॥
निरखत देव दानवी बामा ॥

या दृष्टा देवानां दैत्यानां भार्याभिः |

ਧੰਨ੍ਯ ਧੰਨ੍ਯ ਅਸਿਧੁਜ ਕੌ ਕਹੈ ॥
धंन्य धंन्य असिधुज कौ कहै ॥

असिधुजं 'धन धन' इति वक्तुं आरब्धवन्तः।

ਦਾਨਵ ਹੇਰਿ ਮੋਨ ਹ੍ਵੈ ਰਹੈ ॥੨੬੩॥
दानव हेरि मोन ह्वै रहै ॥२६३॥

दैत्यान् च दृष्ट्वा तूष्णीं बभूव | २६३ इति ।

ਭੁਜੰਗ ਛੰਦ ॥
भुजंग छंद ॥

भुजङ्ग श्लोकः १.

ਮਹਾ ਰੋਸ ਕੈ ਕੈ ਹਠੀ ਫੇਰਿ ਗਾਜੇ ॥
महा रोस कै कै हठी फेरि गाजे ॥

क्रोधेन हठिनः योद्धाः पुनः गर्जितुं आरब्धवन्तः

ਚਹੂੰ ਓਰ ਤੇ ਘੋਰ ਬਾਦਿਤ੍ਰ ਬਾਜੇ ॥
चहूं ओर ते घोर बादित्र बाजे ॥

चतुर्णां पार्श्वाद् च घोरघण्टाः ध्वनितुं आरब्धाः।

ਪ੍ਰਣੋ ਸੰਖ ਭੇਰੀ ਬਜੇ ਢੋਲ ਐਸੇ ॥
प्रणो संख भेरी बजे ढोल ऐसे ॥

प्राणो (लघु ढोल) सांख, भेरियां तथा ढोल आदि

ਪ੍ਰਲੈ ਕਾਲ ਕੇ ਕਾਲ ਕੀ ਰਾਤ੍ਰਿ ਜੈਸੇ ॥੨੬੪॥
प्रलै काल के काल की रात्रि जैसे ॥२६४॥

तथैव (ध्वनयिष्यन्ति) जलप्रलयस्य रात्रौ अपि। २६४ इति ।

ਬਜੇ ਸੰਖ ਔ ਦਾਨਵੀ ਭੇਰ ਐਸੀ ॥
बजे संख औ दानवी भेर ऐसी ॥

दिग्गजानां संख्याः, संख्याः च एवं ध्वनिं कुर्वन्ति स्म

ਕਹੈ ਆਸੁਰੀ ਬ੍ਰਿਤ ਕੀ ਕ੍ਰਿਤ ਜੈਸੀ ॥
कहै आसुरी ब्रित की क्रित जैसी ॥

दैत्यानां कर्माणि कथयन्ति इव।

ਕਹੂੰ ਬੀਰ ਬਾਜੰਤ ਬਾਕੇ ਬਜਾਵੈ ॥
कहूं बीर बाजंत बाके बजावै ॥

तटस्य घण्टावादनेन क्वचित्

ਮਨੋ ਚਿਤ ਕੋ ਕੋਪ ਭਾਖੇ ਸੁਨਾਵੈ ॥੨੬੫॥
मनो चित को कोप भाखे सुनावै ॥२६५॥

मनसः कोपं वदन्ति इव। २६५.

ਕਿਤੇ ਬੀਰ ਬਜ੍ਰਾਨ ਕੇ ਸਾਥ ਪੇਲੇ ॥
किते बीर बज्रान के साथ पेले ॥

कति योद्धा वज्रैः (बाणैः) परं धृताः आसन्।

ਭਰੇ ਬਸਤ੍ਰ ਲੋਹੂ ਮਨੋ ਫਾਗ ਖੇਲੇ ॥
भरे बसत्र लोहू मनो फाग खेले ॥

(तेषां) शोणितकवचं होली क्रीडितमिव दृश्यते स्म।

ਮੂਏ ਖਾਇ ਕੈ ਦੁਸਟ ਕੇਤੇ ਮਰੂਰੇ ॥
मूए खाइ कै दुसट केते मरूरे ॥

कति रजः खादित्वा मृताः आसन्।

ਸੋਏ ਜਾਨ ਮਾਲੰਗ ਖਾਏ ਧਤੂਰੇ ॥੨੬੬॥
सोए जान मालंग खाए धतूरे ॥२६६॥

(इव प्रतीयते स्म) मलङ्गः धतूरभक्षणं कृत्वा निद्रां गतः। २६६.

ਕਿਤੇ ਟੂਕ ਟੂਕੇ ਬਲੀ ਖੇਤ ਹੋਏ ॥
किते टूक टूके बली खेत होए ॥

कुत्रचित् भग्नाः योद्धाः शयितवन्तः रणक्षेत्रे ।

ਮਨੋ ਖਾਇ ਕੈ ਭੰਗ ਮਾਲੰਗ ਸੋਏ ॥
मनो खाइ कै भंग मालंग सोए ॥

भङ्गं खादित्वा मलङ्गः इव सुप्तः अस्ति।

ਬਿਰਾਜੈ ਕਟੇ ਅੰਗ ਬਸਤ੍ਰੋ ਲਪੇਟੇ ॥
बिराजै कटे अंग बसत्रो लपेटे ॥

कवचधारिणः (एवं) विच्छिन्नाङ्गैः ।

ਜੁਮੇ ਕੇ ਮਨੋ ਰੋਜ ਮੈ ਗੌਂਸ ਲੇਟੇ ॥੨੬੭॥
जुमे के मनो रोज मै गौंस लेटे ॥२६७॥

इदं यथा जुम्मा (शुक्रवासरस्य) प्रार्थनायाः समये गौणाः (फकीरविशेषाः) अङ्गं प्रसारयित्वा शयनं कुर्वन्ति। २६७.

ਕਹੂੰ ਡਾਕਨੀ ਝਾਕਨੀ ਹਾਕ ਮਾਰੈ ॥
कहूं डाकनी झाकनी हाक मारै ॥

कुत्रचित् डाकपालाः गृध्राः च ('झाकनी') प्रतिक्रियां ददति स्म ।

ਉਠੈ ਨਾਦ ਭਾਰੇ ਛੁਟੈ ਚੀਤਕਾਰੈ ॥
उठै नाद भारे छुटै चीतकारै ॥

क्वचित् प्रचण्डः कोलाहलः क्वचित् क्रन्दनशब्दः ।