श्री दसम् ग्रन्थः

पुटः - 980


ਤਾ ਪਾਛੈ ਜਾਲੰਧਰ ਮਾਰਿਯੋ ॥
ता पाछै जालंधर मारियो ॥

एवं तस्याः सतीत्वं विध्वंस्य ततः जालन्धरं हतः |

ਬਹੁਰੋ ਰਾਜ ਆਪਨੋ ਲਿਯੋ ॥
बहुरो राज आपनो लियो ॥

ततः स्वराज्यं लब्धवान्।

ਸੁਰ ਪੁਰ ਮਾਝ ਬਧਾਵੋ ਕਿਯੋ ॥੨੯॥
सुर पुर माझ बधावो कियो ॥२९॥

ततः सार्वभौमत्वं पुनः प्राप्य स्वर्गे गौरवं अर्जितवान् ।(२९)

ਦੋਹਰਾ ॥
दोहरा ॥

दोहिरा

ਇਹ ਚਰਿਤ੍ਰ ਸੌ ਬਿਸਨ ਜੂ ਬ੍ਰਿੰਦਾ ਕੋ ਸਤ ਟਾਰਿ ॥
इह चरित्र सौ बिसन जू ब्रिंदा को सत टारि ॥

एतादृशं वञ्चनं क्रीडन् विष्णुः बृन्दस्य सतीत्वस्य उल्लङ्घनं कृतवान् ।

ਆਨਿ ਰਾਜ ਅਪਨੋ ਲਯੋ ਜਾਲੰਧਰ ਕਹ ਮਾਰਿ ॥੩੦॥੧॥
आनि राज अपनो लयो जालंधर कह मारि ॥३०॥१॥

ततः च जालन्धरस्य संहारेन स्वराज्यं धारितवान्।(30)(1)

ਇਤਿ ਸ੍ਰੀ ਚਰਿਤ੍ਰ ਪਖ੍ਯਾਨੇ ਪੁਰਖ ਚਰਿਤ੍ਰੇ ਮੰਤ੍ਰੀ ਭੂਪ ਸੰਬਾਦੇ ਇਕ ਸੌ ਬੀਸਵੋ ਚਰਿਤ੍ਰ ਸਮਾਪਤਮ ਸਤੁ ਸੁਭਮ ਸਤੁ ॥੧੨੦॥੨੩੬੨॥ਅਫਜੂੰ॥
इति स्री चरित्र पख्याने पुरख चरित्रे मंत्री भूप संबादे इक सौ बीसवो चरित्र समापतम सतु सुभम सतु ॥१२०॥२३६२॥अफजूं॥

120तमः दृष्टान्तः शुभच्रितराणां राजमन्त्रीसंवादः, आशीर्वादेन सम्पन्नः। (१२०)(२३६०) २.

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਜਹਾਗੀਰ ਜਬ ਤਖਤ ਸੁਹਾਵੈ ॥
जहागीर जब तखत सुहावै ॥

यदा जहांगीरः सिंहासने उपविष्टः आसीत्

ਬੁਰਕਾ ਪਹਿਰਿ ਨਾਰਿ ਇਕ ਆਵੈ ॥
बुरका पहिरि नारि इक आवै ॥

यदा (सम्राट्) जहांगीरः स्वस्य दरबारं धारयति स्म तदा एकः महिला आवरणं धारयन्ती अन्तः आगता ।

ਖੀਸੇ ਕਾਟਿ ਬਹੁਨ ਕੇ ਲੇਈ ॥
खीसे काटि बहुन के लेई ॥

(सा) बहूनां जेबं छिनत्ति स्म,

ਨਿਜ ਮੁਖ ਕਿਸੂ ਨ ਦੇਖਨ ਦੇਈ ॥੧॥
निज मुख किसू न देखन देई ॥१॥

सा बहूनां जेबं उद्धृत्य कदापि मुखं न दर्शितवती।(1)

ਤਾ ਕੋ ਭੇਦ ਏਕ ਨਰ ਪਾਯੋ ॥
ता को भेद एक नर पायो ॥

एकः पुरुषः स्वस्य रहस्यं ज्ञातवान् ।

ਔਰ ਨ ਕਾਹੂੰ ਤੀਰ ਜਤਾਯੋ ॥
और न काहूं तीर जतायो ॥

एकः पुरुषः रहस्यं ज्ञातवान् किन्तु अन्यस्मै न प्रकटितवान् ।

ਪ੍ਰਾਤ ਭਏ ਆਈ ਤ੍ਰਿਯ ਜਾਨੀ ॥
प्रात भए आई त्रिय जानी ॥

प्रात: (तत्) स्त्रियं आगच्छन्तं दृष्टवान्

ਚਿਤ ਕੇ ਬਿਖੈ ਇਹੈ ਮਤਿ ਠਾਨੀ ॥੨॥
चित के बिखै इहै मति ठानी ॥२॥

परेण प्रातःकाले तां प्रविशन्तीं दृष्ट्वा सः मार्गं योजनां कृतवान् ।(२)

ਪਨਹੀ ਹਾਥ ਆਪਨੇ ਲਈ ॥
पनही हाथ आपने लई ॥

(सः) जूतां हस्ते धारयति स्म

ਅਧਿਕ ਮਾਰਿ ਤਾ ਤ੍ਰਿਯ ਕੌ ਦਈ ॥
अधिक मारि ता त्रिय कौ दई ॥

सः जूतां गृहीत्वा तां ताडयितुं प्रवृत्तः,

ਸਤਰ ਛੋਰਿ ਆਈ ਕ੍ਯੋਨ ਚਾਰੀ ॥
सतर छोरि आई क्योन चारी ॥

(सः किमर्थमिति वदति स्म) तारं (पर्दनं) त्यक्त्वा अत्र आगतवान्

ਜੂਤਿਨ ਸੌ ਕਮਰੀ ਕਰਿ ਡਾਰੀ ॥੩॥
जूतिन सौ कमरी करि डारी ॥३॥

किमर्थं गृहात् बहिः आगता इति वदन् तां प्रायः मूर्च्छितं कृतवान् ।(३)

ਦੋਹਰਾ ॥
दोहरा ॥

दोहिरा

ਕਮਰੀ ਕੈ ਜੂਤਿਨ ਦਈ ਭੂਖਨ ਲਏ ਉਤਾਰਿ ॥
कमरी कै जूतिन दई भूखन लए उतारि ॥

ताडयन्तीव तां भूषणानि च, ।

ਕਿਹ ਨਿਮਿਤ ਆਈ ਇਹਾ ਐਸੇ ਬਚਨ ਉਚਾਰਿ ॥੪॥
किह निमित आई इहा ऐसे बचन उचारि ॥४॥

आक्रोशितवान् किमर्थम् अत्र आगतः?’(4)

ਚੌਪਈ ॥
चौपई ॥

चौपाई ।

ਸਭਹੂੰ ਇਹੈ ਚਿਤ ਮੈ ਜਾਨੀ ॥
सभहूं इहै चित मै जानी ॥

एतत् सर्वे मनसि अवगच्छन्

ਤਾ ਕੀ ਨਾਰਿ ਤ੍ਰਿਯਾ ਪਹਿਚਾਨੀ ॥
ता की नारि त्रिया पहिचानी ॥

स्वपत्नी इति जनाः मन्यन्ते स्म,

ਬਿਨੁ ਪੂਛੇ ਪਤਿ ਕੇ ਕ੍ਯੋਨ ਆਈ ॥
बिनु पूछे पति के क्योन आई ॥

भर्तारं न पृष्ट्वा सा किमर्थम् आगता ?

ਜਾ ਤੇ ਆਜੁ ਮਾਰਿ ਤੈਂ ਖਾਈ ॥੫॥
जा ते आजु मारि तैं खाई ॥५॥

अननुज्ञातो गृहात् बहिः आगत्य ताडनं प्राप्तवान्।(5)

ਜਬ ਲੌ ਤਾਹਿ ਤ੍ਰਿਯਹਿ ਸੁਧਿ ਆਈ ॥
जब लौ ताहि त्रियहि सुधि आई ॥

यावद्स्त्री चैतन्यं प्राप्तवती तावत् ।

ਤਬ ਲੌ ਗਯੋ ਵਹ ਪੁਰਖ ਲੁਕਾਈ ॥
तब लौ गयो वह पुरख लुकाई ॥

यावत् सा चैतन्यं प्राप्तवती तावत् सः दूरं गतः आसीत् ।

ਤਾ ਤੇ ਤ੍ਰਸਤ ਨ ਤਹ ਪੁਨਿ ਗਈ ॥
ता ते त्रसत न तह पुनि गई ॥

तस्य भयात् सा पुनः (तत्र) न गता।

ਚੋਰੀ ਕਰਤ ਹੁਤੀ ਤਜਿ ਦਈ ॥੬॥
चोरी करत हुती तजि दई ॥६॥

तेन भयभीता सा पुनः तत्र आगत्य चोर्यं त्यक्तवती।(6)(1)

ਇਤਿ ਸ੍ਰੀ ਚਰਿਤ੍ਰ ਪਖ੍ਯਾਨੇ ਪੁਰਖ ਚਰਿਤ੍ਰੇ ਮੰਤ੍ਰੀ ਭੂਪ ਸੰਬਾਦੇ ਇਕ ਸੌ ਇਕੀਸਵੋ ਚਰਿਤ੍ਰ ਸਮਾਪਤਮ ਸਤੁ ਸੁਭਮ ਸਤੁ ॥੧੨੧॥੨੩੬੮॥ਅਫਜੂੰ॥
इति स्री चरित्र पख्याने पुरख चरित्रे मंत्री भूप संबादे इक सौ इकीसवो चरित्र समापतम सतु सुभम सतु ॥१२१॥२३६८॥अफजूं॥

121तमः शुभच्रितराणां दृष्टान्तः राजमन्त्रीसंवादः, आशीर्वादेन सम्पन्नः। (१२१)(२३६६) २.

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਅਭੈ ਸਾਡ ਰਾਜਾ ਇਕ ਭਾਰੋ ॥
अभै साड राजा इक भारो ॥

अभय सान्दः नाम महान् राजा आसीत् ।

ਕਹਲੂਰ ਕੇ ਦੇਸ ਉਜਿਯਾਰੋ ॥
कहलूर के देस उजियारो ॥

अभाई सान्धः काहलूरदेशस्य शुभराजः आसीत् ।

ਖਾਨ ਤਤਾਰ ਖੇਤ ਤਿਨ ਮਾਰਿਯੋ ॥
खान ततार खेत तिन मारियो ॥

सः युद्धे तातारखानस्य वधं कृतवान्

ਨਾਕਨ ਕੋ ਕੂਆ ਭਰ ਡਾਰਿਯੋ ॥੧॥
नाकन को कूआ भर डारियो ॥१॥

तेन युद्धे तातारखानं हत्वा तस्य नासिका छिन्नम् आसीत् ।(१)

ਤਾ ਪੈ ਚੜੇ ਖਾਨ ਰਿਸਿ ਭਾਰੇ ॥
ता पै चड़े खान रिसि भारे ॥

खानः तस्य उपरि क्रुद्धाः अभवन्

ਭਾਤਿ ਭਾਤਿ ਤਿਨ ਨ੍ਰਿਪਤਿ ਸੰਘਾਰੇ ॥
भाति भाति तिन न्रिपति संघारे ॥

क्रुद्धाः बहवः खानः तस्य उपरि आक्रमणं कृत्वा अनेकेषां राजानां नरसंहारं कृतवन्तः ।

ਹਾਰੇ ਸਭੈ ਉਪਾਇ ਬਨਾਯੋ ॥
हारे सभै उपाइ बनायो ॥

यदा सर्वे पराजिताः अभवन् तदा उपायः कृतः ।

ਛਜੂਅਹਿ ਗਜੂਅਹਿ ਖਾਨ ਬੁਲਾਯੋ ॥੨॥
छजूअहि गजूअहि खान बुलायो ॥२॥

युद्धेषु हानिः अभवत् अपि ते छजुगाजुखानौ आहूतवन्तः।(२)

ਕਾਖ ਬਿਖੈ ਕਬੂਤਰ ਇਕ ਰਾਖਿਯੋ ॥
काख बिखै कबूतर इक राखियो ॥

सः कपोतं गुल्फे स्थापयति स्म

ਤਿਨ ਸੌ ਬਚਨ ਬਕਤ੍ਰ ਤੇ ਭਾਖਿਯੋ ॥
तिन सौ बचन बकत्र ते भाखियो ॥

सः (खानः) बाहुस्य अधः कपोतं धारयति स्म, सः घोषितवान् यत्,

ਯਾ ਨ੍ਰਿਪ ਕੋ ਜੁ ਬੁਰਾ ਕੋਊ ਕਰਿ ਹੈ ॥
या न्रिप को जु बुरा कोऊ करि है ॥

कः अस्य नृपस्य हानिं करिष्यति, .

ਤਾ ਕੋ ਪਾਪ ਮੂਡ ਇਹ ਪਰਿ ਹੈ ॥੩॥
ता को पाप मूड इह परि है ॥३॥

'रजस्य प्रतिकूलं यः शरीरं कृतवान्, सः शापितः भविष्यति।'(3)

ਯਹ ਸੁਨਿ ਬਚਨ ਮਾਨਿ ਤੇ ਗਏ ॥
यह सुनि बचन मानि ते गए ॥

एतत् श्रुत्वा सर्वे तदनुमोदितवन्तः

ਭੇਦ ਅਭੇਦ ਨ ਚੀਨਤ ਭਏ ॥
भेद अभेद न चीनत भए ॥

एतत् स्वीकृत्य ते अनुमोदितवन्तः किन्तु रहस्यं न विवेचितवन्तः।