एवं तस्याः सतीत्वं विध्वंस्य ततः जालन्धरं हतः |
ततः स्वराज्यं लब्धवान्।
ततः सार्वभौमत्वं पुनः प्राप्य स्वर्गे गौरवं अर्जितवान् ।(२९)
दोहिरा
एतादृशं वञ्चनं क्रीडन् विष्णुः बृन्दस्य सतीत्वस्य उल्लङ्घनं कृतवान् ।
ततः च जालन्धरस्य संहारेन स्वराज्यं धारितवान्।(30)(1)
120तमः दृष्टान्तः शुभच्रितराणां राजमन्त्रीसंवादः, आशीर्वादेन सम्पन्नः। (१२०)(२३६०) २.
चौपाई
यदा जहांगीरः सिंहासने उपविष्टः आसीत्
यदा (सम्राट्) जहांगीरः स्वस्य दरबारं धारयति स्म तदा एकः महिला आवरणं धारयन्ती अन्तः आगता ।
(सा) बहूनां जेबं छिनत्ति स्म,
सा बहूनां जेबं उद्धृत्य कदापि मुखं न दर्शितवती।(1)
एकः पुरुषः स्वस्य रहस्यं ज्ञातवान् ।
एकः पुरुषः रहस्यं ज्ञातवान् किन्तु अन्यस्मै न प्रकटितवान् ।
प्रात: (तत्) स्त्रियं आगच्छन्तं दृष्टवान्
परेण प्रातःकाले तां प्रविशन्तीं दृष्ट्वा सः मार्गं योजनां कृतवान् ।(२)
(सः) जूतां हस्ते धारयति स्म
सः जूतां गृहीत्वा तां ताडयितुं प्रवृत्तः,
(सः किमर्थमिति वदति स्म) तारं (पर्दनं) त्यक्त्वा अत्र आगतवान्
किमर्थं गृहात् बहिः आगता इति वदन् तां प्रायः मूर्च्छितं कृतवान् ।(३)
दोहिरा
ताडयन्तीव तां भूषणानि च, ।
आक्रोशितवान् किमर्थम् अत्र आगतः?’(4)
चौपाई ।
एतत् सर्वे मनसि अवगच्छन्
स्वपत्नी इति जनाः मन्यन्ते स्म,
भर्तारं न पृष्ट्वा सा किमर्थम् आगता ?
अननुज्ञातो गृहात् बहिः आगत्य ताडनं प्राप्तवान्।(5)
यावद्स्त्री चैतन्यं प्राप्तवती तावत् ।
यावत् सा चैतन्यं प्राप्तवती तावत् सः दूरं गतः आसीत् ।
तस्य भयात् सा पुनः (तत्र) न गता।
तेन भयभीता सा पुनः तत्र आगत्य चोर्यं त्यक्तवती।(6)(1)
121तमः शुभच्रितराणां दृष्टान्तः राजमन्त्रीसंवादः, आशीर्वादेन सम्पन्नः। (१२१)(२३६६) २.
चौपाई
अभय सान्दः नाम महान् राजा आसीत् ।
अभाई सान्धः काहलूरदेशस्य शुभराजः आसीत् ।
सः युद्धे तातारखानस्य वधं कृतवान्
तेन युद्धे तातारखानं हत्वा तस्य नासिका छिन्नम् आसीत् ।(१)
खानः तस्य उपरि क्रुद्धाः अभवन्
क्रुद्धाः बहवः खानः तस्य उपरि आक्रमणं कृत्वा अनेकेषां राजानां नरसंहारं कृतवन्तः ।
यदा सर्वे पराजिताः अभवन् तदा उपायः कृतः ।
युद्धेषु हानिः अभवत् अपि ते छजुगाजुखानौ आहूतवन्तः।(२)
सः कपोतं गुल्फे स्थापयति स्म
सः (खानः) बाहुस्य अधः कपोतं धारयति स्म, सः घोषितवान् यत्,
कः अस्य नृपस्य हानिं करिष्यति, .
'रजस्य प्रतिकूलं यः शरीरं कृतवान्, सः शापितः भविष्यति।'(3)
एतत् श्रुत्वा सर्वे तदनुमोदितवन्तः
एतत् स्वीकृत्य ते अनुमोदितवन्तः किन्तु रहस्यं न विवेचितवन्तः।