नृपराजः (कल्कि) क्रुद्धः भवति
राजवताधारिणः कल्की अवतारस्य क्रुद्धः क्रुद्धः च स्वरः अतीव विचित्रः अस्ति
कामरूपस्य वा केशच्छेदाः सुन्दराः, २.
तस्य पुरतः कामरूपस्य स्त्रियाः मोहिनीचक्षुषः कम्बोजदेशस्य आकर्षणं च कान्तिरहितम्।५२६।
कवचानां दुन्दुभिभ्यः आगच्छन्ति दुम दुमस्य शब्दः, .
तस्य दुन्दुभिः, तस्य कवचाः, तस्य प्रहाराः तीव्राः,
अथवा नेजेबाजस्य परिभ्रमणं पतति।
तस्य वाद्ययन्त्राणि उच्चैः शब्दान् जनयन्ति, बाणाः च क्रोधं क्रोधं च उत्थापयन्ति।५२७।
पाधारि स्तन्जा
अविजेताः विजयाः गृहीताः, अमुक्ताः उपहाराः दत्ताः।
अजेयान् जित्वा अप्रतिष्ठितान् स्थापितवान्
अविनाशिनं भग्नवान्, अनिर्वाहयितुं न शक्नुवन्तः तान् न निष्कासितवान्।
अखण्डं विभज्य अविभागं विभज्य अखण्डं प्रतिरोधिनां च नाशयति स्म।५२८।
शूराः भीताः ('संकीर्णाः'), कायराः भयपूर्णाः।
स्वर्गकन्याः शूरां कायरं च योद्धां दृष्ट्वा प्रसन्नाः भवन्ति स्म
केसर, कस्तूरी, शिरसि (योद्धानां)।
कल्किावतारशिरसि गुलाबानि कर्पूर नद कुङ्कुमं सिञ्चन्ति स्म सर्वे।५२९।
एवं त्रिदिशं जित्वा ।
एवं त्रिदिशं जित्वा उत्तरे तुरहीनादः
चीनदेशाः अन्ये च देशाः आरोहणं कृतवन्तः
सः चीनदेशं मञ्चूरियां च प्रति अगच्छत्, यत्र रावलपन्थीवेषधारिणः जनाः आसन्।५३०।
घण्टाः ध्वनिन्ते, वीराः योद्धाः गर्जन्ति।
युद्धवाद्यं वाद्यमानं योद्धाश्च गर्जन्ति स्म |
सर्वे देवा दानवः रमन्ते |
भगवन्तं दृष्ट्वा स्वर्गकन्याः उत्साहपूर्णाः देवादयः सर्वे प्रसन्नाः सर्वे च अभिमानं त्यक्त्वा गीतं गातुं प्रवृत्ताः।५३१।
चीनराजः श्रुत्वा (कल्किस्य आगमनस्य) सेना सज्जीकृतवान्।
सेनायाः आगमनस्य वार्ताम् श्रुत्वा चीनराजः स्वस्य सर्वेषु प्रदेशेषु युद्धशृङ्गं वादयितुं कृतवान्
स्थिराः ('अचल') योद्धाः युद्धं गतवन्तः।
सर्वे योद्धवः युद्धाय प्रस्थिताः क्रोधेन बाणान् विसर्जयितुं प्रवृत्ताः।५३२।
छत्रीनां नाशार्थं रक्ता शराः मुक्ताः भवन्ति।
रक्ता खड्गाः निर्गताः, युद्धे मृताः च महायोद्धाः |
तत्र गाम्भीर्यः ढोलस्य शब्दः भवति। घैलाः भ्रमन्ति।
व्रणाः कृताः, योद्धानां पादरजसाभिः वातावरणं नीहारं जातम्, गृध्राणां नादः चतुर्दिशः श्रूयते स्म।५३३।
भयंकरः कृष्णहासः हसति।
घोरा काली हसन् विशालाः भैरवा भूताः क्रन्दन्ति स्म, बाणाः प्रयुक्ताः
शरान् पातयन्ति मांसं च खादन्ति (योद्धानां) |
भूतपिशाचाः मांसं खादितवन्तः कायराः चिन्तायां पलायितुं प्रवृत्ताः।५३४।
रसावल स्तन्जा
चीनदेशस्य राजा आरोहितः अस्ति।
चीनदेशस्य राजा आक्रमणं कृतवान्, सः सर्वथा सज्जः आसीत्
रक्तपिपासुाः योद्धाः युद्धक्षेत्रे भ्रमन्ति।
रक्ता खड्गाः द्विगुण उत्साहेन स्कैबर्डात् बहिः आगताः।५३५।
योद्धा युद्धे प्रवृत्ताः भवन्ति।
योधाः क्रुद्धाः शरान् विसृजन् च
अङ्गानि विघ्नन्ति।
परिभ्रमन् युद्धक्षेत्रे पराङ्गनाशनम् ॥५३६॥
शिवः घोरं नृत्यं कुर्वन् अस्ति।
शिवः अपि सेनाभिः सह नृत्यं कृत्वा विचित्ररूपेण बाणान् विसृजति स्म।५३७।