श्री दसम् ग्रन्थः

पुटः - 604


ਤਮੰਕੇ ਰਾਜਧਾਰੀ ਕੈ ॥
तमंके राजधारी कै ॥

नृपराजः (कल्कि) क्रुद्धः भवति

ਰਜੀਲੇ ਰੋਹਵਾਰੀ ਕੈ ॥
रजीले रोहवारी कै ॥

राजवताधारिणः कल्की अवतारस्य क्रुद्धः क्रुद्धः च स्वरः अतीव विचित्रः अस्ति

ਕਾਟੀਲੇ ਕਾਮ ਰੂਪਾ ਕੈ ॥
काटीले काम रूपा कै ॥

कामरूपस्य वा केशच्छेदाः सुन्दराः, २.

ਕੰਬੋਜੇ ਕਾਸਕਾਰੀ ਕੈ ॥੫੨੬॥
कंबोजे कासकारी कै ॥५२६॥

तस्य पुरतः कामरूपस्य स्त्रियाः मोहिनीचक्षुषः कम्बोजदेशस्य आकर्षणं च कान्तिरहितम्।५२६।

ਢਮੰਕੇ ਢੋਲ ਢਾਲੋ ਕੈ ॥
ढमंके ढोल ढालो कै ॥

कवचानां दुन्दुभिभ्यः आगच्छन्ति दुम दुमस्य शब्दः, .

ਡਮੰਕੇ ਡੰਕ ਵਾਰੋ ਕੈ ॥
डमंके डंक वारो कै ॥

तस्य दुन्दुभिः, तस्य कवचाः, तस्य प्रहाराः तीव्राः,

ਘਮੰਕੇ ਨੇਜ ਬਾਜਾ ਦੇ ॥
घमंके नेज बाजा दे ॥

अथवा नेजेबाजस्य परिभ्रमणं पतति।

ਤਮੰਕੇ ਤੀਰ ਤਾਜਾ ਦੇ ॥੫੨੭॥
तमंके तीर ताजा दे ॥५२७॥

तस्य वाद्ययन्त्राणि उच्चैः शब्दान् जनयन्ति, बाणाः च क्रोधं क्रोधं च उत्थापयन्ति।५२७।

ਪਾਧਰੀ ਛੰਦ ॥
पाधरी छंद ॥

पाधारि स्तन्जा

ਜੀਤੇ ਅਜੀਤ ਮੰਡੇ ਅਮੰਡ ॥
जीते अजीत मंडे अमंड ॥

अविजेताः विजयाः गृहीताः, अमुक्ताः उपहाराः दत्ताः।

ਤੋਰੇ ਅਤੋਰ ਖੰਡੇ ਅਖੰਡ ॥
तोरे अतोर खंडे अखंड ॥

अजेयान् जित्वा अप्रतिष्ठितान् स्थापितवान्

ਭੰਨੇ ਅਭੰਨ ਭਜੇ ਅਭਜਿ ॥
भंने अभंन भजे अभजि ॥

अविनाशिनं भग्नवान्, अनिर्वाहयितुं न शक्नुवन्तः तान् न निष्कासितवान्।

ਖਾਨੇ ਖਵਾਸ ਮਾਵਾਸ ਤਜਿ ॥੫੨੮॥
खाने खवास मावास तजि ॥५२८॥

अखण्डं विभज्य अविभागं विभज्य अखण्डं प्रतिरोधिनां च नाशयति स्म।५२८।

ਸੰਕੜੇ ਸੂਰ ਭੰਭਰੇ ਭੀਰ ॥
संकड़े सूर भंभरे भीर ॥

शूराः भीताः ('संकीर्णाः'), कायराः भयपूर्णाः।

ਨਿਰਖੰਤ ਜੋਧ ਰੀਝੰਤ ਹੂਰ ॥
निरखंत जोध रीझंत हूर ॥

स्वर्गकन्याः शूरां कायरं च योद्धां दृष्ट्वा प्रसन्नाः भवन्ति स्म

ਡਾਰੰਤ ਸੀਸ ਕੇਸਰ ਕਟੋਰਿ ॥
डारंत सीस केसर कटोरि ॥

केसर, कस्तूरी, शिरसि (योद्धानां)।

ਮ੍ਰਿਗ ਮਦ ਗੁਲਾਬ ਕਰਪੂਰ ਘੋਰਿ ॥੫੨੯॥
म्रिग मद गुलाब करपूर घोरि ॥५२९॥

कल्किावतारशिरसि गुलाबानि कर्पूर नद कुङ्कुमं सिञ्चन्ति स्म सर्वे।५२९।

ਇਹ ਭਾਤਿ ਜੀਤ ਤੀਨੰ ਦਿਸਾਣ ॥
इह भाति जीत तीनं दिसाण ॥

एवं त्रिदिशं जित्वा ।

ਬਜਿਓ ਸੁਕੋਪ ਉਤਰ ਨਿਸਾਣ ॥
बजिओ सुकोप उतर निसाण ॥

एवं त्रिदिशं जित्वा उत्तरे तुरहीनादः

ਚਲੇ ਸੁ ਚੀਨ ਮਾਚੀਨ ਦੇਸਿ ॥
चले सु चीन माचीन देसि ॥

चीनदेशाः अन्ये च देशाः आरोहणं कृतवन्तः

ਸਾਮੰਤ ਸੁਧ ਰਾਵਲੀ ਭੇਖ ॥੫੩੦॥
सामंत सुध रावली भेख ॥५३०॥

सः चीनदेशं मञ्चूरियां च प्रति अगच्छत्, यत्र रावलपन्थीवेषधारिणः जनाः आसन्।५३०।

ਬਜੇ ਬਜੰਤ੍ਰ ਗਜੇ ਸੁਬਾਹ ॥
बजे बजंत्र गजे सुबाह ॥

घण्टाः ध्वनिन्ते, वीराः योद्धाः गर्जन्ति।

ਸਾਵੰਤ ਦੇਖਿ ਅਛ੍ਰੀ ਉਛਾਹ ॥
सावंत देखि अछ्री उछाह ॥

युद्धवाद्यं वाद्यमानं योद्धाश्च गर्जन्ति स्म |

ਰੀਝੰਤ ਦੇਵ ਅਦੇਵ ਸਰਬ ॥
रीझंत देव अदेव सरब ॥

सर्वे देवा दानवः रमन्ते |

ਗਾਵੰਤ ਗੀਤ ਤਜ ਦੀਨ ਗਰਬ ॥੫੩੧॥
गावंत गीत तज दीन गरब ॥५३१॥

भगवन्तं दृष्ट्वा स्वर्गकन्याः उत्साहपूर्णाः देवादयः सर्वे प्रसन्नाः सर्वे च अभिमानं त्यक्त्वा गीतं गातुं प्रवृत्ताः।५३१।

ਸਜਿਓ ਸੁ ਸੈਣ ਸੁਣਿ ਚੀਨ ਰਾਜ ॥
सजिओ सु सैण सुणि चीन राज ॥

चीनराजः श्रुत्वा (कल्किस्य आगमनस्य) सेना सज्जीकृतवान्।

ਬਜੇ ਬਜੰਤ੍ਰ ਸਰਬੰ ਸਮਾਜ ॥
बजे बजंत्र सरबं समाज ॥

सेनायाः आगमनस्य वार्ताम् श्रुत्वा चीनराजः स्वस्य सर्वेषु प्रदेशेषु युद्धशृङ्गं वादयितुं कृतवान्

ਚਲੇ ਅਚਲ ਸਾਵੰਤ ਜੁਧ ॥
चले अचल सावंत जुध ॥

स्थिराः ('अचल') योद्धाः युद्धं गतवन्तः।

ਬਰਖੰਤ ਬਾਣ ਭਰ ਲੋਹ ਕ੍ਰੁਧ ॥੫੩੨॥
बरखंत बाण भर लोह क्रुध ॥५३२॥

सर्वे योद्धवः युद्धाय प्रस्थिताः क्रोधेन बाणान् विसर्जयितुं प्रवृत्ताः।५३२।

ਖੁਲੇ ਖਤੰਗ ਖੂਨੀ ਖਤ੍ਰਿਹਾਣ ॥
खुले खतंग खूनी खत्रिहाण ॥

छत्रीनां नाशार्थं रक्ता शराः मुक्ताः भवन्ति।

ਉਝਰੇ ਜੁਧ ਜੋਧਾ ਮਹਾਣ ॥
उझरे जुध जोधा महाण ॥

रक्ता खड्गाः निर्गताः, युद्धे मृताः च महायोद्धाः |

ਧੁਕੰਤ ਢੋਲ ਘੁੰਮੰਤ ਘਾਇ ॥
धुकंत ढोल घुंमंत घाइ ॥

तत्र गाम्भीर्यः ढोलस्य शब्दः भवति। घैलाः भ्रमन्ति।

ਚਿਕੰਤ ਚਾਵਡੀ ਮਾਸੁ ਚਾਇ ॥੫੩੩॥
चिकंत चावडी मासु चाइ ॥५३३॥

व्रणाः कृताः, योद्धानां पादरजसाभिः वातावरणं नीहारं जातम्, गृध्राणां नादः चतुर्दिशः श्रूयते स्म।५३३।

ਹਸੰਤ ਹਾਸ ਕਾਲੀ ਕਰਾਲ ॥
हसंत हास काली कराल ॥

भयंकरः कृष्णहासः हसति।

ਭਭਕੰਤ ਭੂਤ ਭੈਰੋ ਬਿਸਾਲ ॥
भभकंत भूत भैरो बिसाल ॥

घोरा काली हसन् विशालाः भैरवा भूताः क्रन्दन्ति स्म, बाणाः प्रयुक्ताः

ਲਾਗੰਤ ਬਾਣ ਭਾਖੰਤ ਮਾਸ ॥
लागंत बाण भाखंत मास ॥

शरान् पातयन्ति मांसं च खादन्ति (योद्धानां) |

ਭਾਜੰਤ ਭੀਰ ਹੁਇ ਹੁਇ ਉਦਾਸ ॥੫੩੪॥
भाजंत भीर हुइ हुइ उदास ॥५३४॥

भूतपिशाचाः मांसं खादितवन्तः कायराः चिन्तायां पलायितुं प्रवृत्ताः।५३४।

ਰਸਾਵਲ ਛੰਦ ॥
रसावल छंद ॥

रसावल स्तन्जा

ਚੜਿਓ ਚੀਨ ਰਾਜੰ ॥
चड़िओ चीन राजं ॥

चीनदेशस्य राजा आरोहितः अस्ति।

ਸਜੇ ਸਰਬ ਸਾਜੰ ॥
सजे सरब साजं ॥

चीनदेशस्य राजा आक्रमणं कृतवान्, सः सर्वथा सज्जः आसीत्

ਖੁਲੇ ਖੇਤਿ ਖੂਨੀ ॥
खुले खेति खूनी ॥

रक्तपिपासुाः योद्धाः युद्धक्षेत्रे भ्रमन्ति।

ਚੜੇ ਚੌਪ ਦੂਨੀ ॥੫੩੫॥
चड़े चौप दूनी ॥५३५॥

रक्ता खड्गाः द्विगुण उत्साहेन स्कैबर्डात् बहिः आगताः।५३५।

ਜੁਟੇ ਜੋਧ ਜੋਧੰ ॥
जुटे जोध जोधं ॥

योद्धा युद्धे प्रवृत्ताः भवन्ति।

ਤਜੈ ਬਾਣ ਕ੍ਰੋਧੰ ॥
तजै बाण क्रोधं ॥

योधाः क्रुद्धाः शरान् विसृजन् च

ਤੁਟੈ ਅੰਗ ਭੰਗੰ ॥
तुटै अंग भंगं ॥

अङ्गानि विघ्नन्ति।

ਭ੍ਰਮੇ ਰੰਗ ਜੰਗੰ ॥੫੩੬॥
भ्रमे रंग जंगं ॥५३६॥

परिभ्रमन् युद्धक्षेत्रे पराङ्गनाशनम् ॥५३६॥

ਨਚੇ ਈਸ ਭੀਸੰ ॥
नचे ईस भीसं ॥

शिवः घोरं नृत्यं कुर्वन् अस्ति।

ਪੁਐ ਮਾਲ ਸੀਸੰ ॥
पुऐ माल सीसं ॥

शिवः अपि सेनाभिः सह नृत्यं कृत्वा विचित्ररूपेण बाणान् विसृजति स्म।५३७।