अधुना मधुकैताभवधवर्णनं आरभ्यते :
श्री भगौती जी (प्रथम भगवान्) सहायक हों।
दोहरा
अन्तर्निहितेश्वरस्य शरीरे विष्णुशिवकोटिः वसन्ति।
कोटिः इन्द्रब्रह्मसूर्यचन्द्रवरुणाः तस्य दिव्यशरीरे त्रिषु वर्तन्ते।1.
चौपाई
(अवतारं गृहीत्वा) श्रान्तः विष्णुः तत्र लीनः तिष्ठति
कार्येण श्रान्तः विष्णुः तस्मिन् विलीनः तिष्ठति तस्य च अन्तर्निहितेश्वरस्य अन्तः अगणितसागराः लोकाः च सन्ति।
शेषनाग इत्यादयः कोटयः सन्ति
महासर्पस्य शय्या यस्मिन् सः अन्तर्निहितः प्रभुः स्वपिति, तस्य समीपे कोटिशो शेषनागाः ललिताः दृश्यन्ते।2.
यस्य शरीरे सहस्राणि शिराणि पादसहस्राणि च ।
सहस्राणि शिरः कूर्चानि पादानि च सहस्राणि हस्तपादाः सः अजेयः प्रभुः
तस्य (शरीरे) सहस्राणि नेत्राणि अलङ्कृतानि सन्ति।
सहस्राणि नेत्राणि तस्य पादयोः चुम्बनं कुर्वन्ति सर्वविधोत्कर्षाः।।3.
दोहरा
यस्मिन् दिने विष्णुः मधुकैतभवधार्थं प्रकटितः ।
कविः श्यामः तं जानाति चतुर्दशावतारम् ॥४॥
चौपाई
(सेखसै) कर्णमोमात् दिग्गजाः (मधुः कैटभश्च) प्रादुर्भूताः,
कर्णस्य कण्ठात् दानवाश्चन्द्रसूर्यवत् महिमाः स्मृताः ।
तदा एव माया विष्णुं त्यजति
अप्रमत्तेश्वरस्य आदेशेन विष्णुः मायाम् परित्यज्य तस्मिन् काले प्रकटितः यदा एते राक्षसाः दङ्गान् कुर्वन्ति स्म।5.
विष्णुः तैः सह युध्यति (उभौ दिग्गजौ)।
विष्णुः तेषां सह पञ्चवर्षसहस्राणि यावत् उग्रं युद्धं कृतवान् |
अथ 'कल-पुरुष' इति सहायकः
अप्रमत्तः तदा विष्णुः साहाय्यं कृत्वा महाक्रोधेन उभौ राक्षसौ नाशयत्।६।
दोहरा
सर्वेषां साधूनां सुखं करणाय च दैत्यद्वयस्य शोभनाय च
एवं विष्णुः चतुर्दशावतारत्वेन प्रकटितः सन्तः सान्त्वनाय च एतयोः राक्षसयोः नाशं कृतवान्।7.
चतुर्दशावतारवर्णनान्तः ॥१४॥
अधुना अर्हन्तदेवनामावतारस्य वर्णनं आरभ्यते :
श्री भगवती जी (प्रथम भगवान्) सहायक हों।
चौपाई
यदा दिग्गजाः भ्रमन्ति, २.
यदा यदा दानवः शासनं विस्तारयन्ति तदा तदा विष्णुः तेषां नाशार्थम् आगच्छति।
एकदा सर्वे दिग्गजाः (कस्मिंश्चित्) स्थाने समागताः
एकदा सर्वे राक्षसाः समागताः ( तान् दृष्ट्वा ) देवाः गुरुजनाः च स्वालयं गतवन्तः।।1.
सर्वे मिलित्वा एवम् चिन्तयन्ति स्म
सर्वे राक्षसाः समागत्य चिन्तितवन्तः (अस्मिन् विषये), यत् विष्णुः सर्वदा राक्षसान् नाशयति
अतः एतादृशं युक्तिं गच्छतु
अधुना च ते काचित् योजनां कल्पनीयाः, मुद्देः निराकरणार्थम्।2.
एवमुवाच राक्षसानां स्वामी ।
राक्षसगुरुः प्राह हे राक्षसाः, एतावता रहस्यमिदं न अवगताः
ते (देवाः) मिलित्वा बहुविधं यज्ञं कुर्वन्ति,
देवाः समागत्य यज्ञं कुर्वन्ति, अतः थाय सर्वदा सुखिनः तिष्ठन्ति।3.
त्वमपि यज्ञं आरभते, २.
यज्ञं च कुर्युः ततः युद्धे विजयी भविष्यसि ।
(एतत् स्वीकृत्य) राक्षसाः यज्ञं प्रारब्धवन्तः।