श्री दसम् ग्रन्थः

पुटः - 191


ਅਥ ਮਧੁ ਕੈਟਬ ਬਧਨ ਕਥਨੰ ॥
अथ मधु कैटब बधन कथनं ॥

अधुना मधुकैताभवधवर्णनं आरभ्यते :

ਸ੍ਰੀ ਭਗਉਤੀ ਜੀ ਸਹਾਇ ॥
स्री भगउती जी सहाइ ॥

श्री भगौती जी (प्रथम भगवान्) सहायक हों।

ਦੋਹਰਾ ॥
दोहरा ॥

दोहरा

ਕਾਲ ਪੁਰਖ ਕੀ ਦੇਹਿ ਮੋ ਕੋਟਿਕ ਬਿਸਨ ਮਹੇਸ ॥
काल पुरख की देहि मो कोटिक बिसन महेस ॥

अन्तर्निहितेश्वरस्य शरीरे विष्णुशिवकोटिः वसन्ति।

ਕੋਟਿ ਇੰਦ੍ਰ ਬ੍ਰਹਮਾ ਕਿਤੇ ਰਵਿ ਸਸਿ ਕ੍ਰੋਰਿ ਜਲੇਸ ॥੧॥
कोटि इंद्र ब्रहमा किते रवि ससि क्रोरि जलेस ॥१॥

कोटिः इन्द्रब्रह्मसूर्यचन्द्रवरुणाः तस्य दिव्यशरीरे त्रिषु वर्तन्ते।1.

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਸ੍ਰਮਿਤ ਬਿਸਨੁ ਤਹ ਰਹਤ ਸਮਾਈ ॥
स्रमित बिसनु तह रहत समाई ॥

(अवतारं गृहीत्वा) श्रान्तः विष्णुः तत्र लीनः तिष्ठति

ਸਿੰਧੁ ਬਿੰਧੁ ਜਹ ਗਨਿਯੋ ਨ ਜਾਈ ॥
सिंधु बिंधु जह गनियो न जाई ॥

कार्येण श्रान्तः विष्णुः तस्मिन् विलीनः तिष्ठति तस्य च अन्तर्निहितेश्वरस्य अन्तः अगणितसागराः लोकाः च सन्ति।

ਸੇਸਨਾਗਿ ਸੇ ਕੋਟਿਕ ਤਹਾ ॥
सेसनागि से कोटिक तहा ॥

शेषनाग इत्यादयः कोटयः सन्ति

ਸੋਵਤ ਸੈਨ ਸਰਪ ਕੀ ਜਹਾ ॥੨॥
सोवत सैन सरप की जहा ॥२॥

महासर्पस्य शय्या यस्मिन् सः अन्तर्निहितः प्रभुः स्वपिति, तस्य समीपे कोटिशो शेषनागाः ललिताः दृश्यन्ते।2.

ਸਹੰਸ੍ਰ ਸੀਸ ਤਬ ਧਰ ਤਨ ਜੰਗਾ ॥
सहंस्र सीस तब धर तन जंगा ॥

यस्य शरीरे सहस्राणि शिराणि पादसहस्राणि च ।

ਸਹੰਸ੍ਰ ਪਾਵ ਕਰ ਸਹੰਸ ਅਭੰਗਾ ॥
सहंस्र पाव कर सहंस अभंगा ॥

सहस्राणि शिरः कूर्चानि पादानि च सहस्राणि हस्तपादाः सः अजेयः प्रभुः

ਸਹੰਸਰਾਛ ਸੋਭਤ ਹੈ ਤਾ ਕੇ ॥
सहंसराछ सोभत है ता के ॥

तस्य (शरीरे) सहस्राणि नेत्राणि अलङ्कृतानि सन्ति।

ਲਛਮੀ ਪਾਵ ਪਲੋਸਤ ਵਾ ਕੇ ॥੩॥
लछमी पाव पलोसत वा के ॥३॥

सहस्राणि नेत्राणि तस्य पादयोः चुम्बनं कुर्वन्ति सर्वविधोत्कर्षाः।।3.

ਦੋਹਰਾ ॥
दोहरा ॥

दोहरा

ਮਧੁ ਕੀਟਭ ਕੇ ਬਧ ਨਮਿਤ ਜਾ ਦਿਨ ਜਗਤ ਮੁਰਾਰਿ ॥
मधु कीटभ के बध नमित जा दिन जगत मुरारि ॥

यस्मिन् दिने विष्णुः मधुकैतभवधार्थं प्रकटितः ।

ਸੁ ਕਬਿ ਸ੍ਯਾਮ ਤਾ ਕੋ ਕਹੈ ਚੌਦਸਵੋ ਅਵਤਾਰ ॥੪॥
सु कबि स्याम ता को कहै चौदसवो अवतार ॥४॥

कविः श्यामः तं जानाति चतुर्दशावतारम् ॥४॥

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਸ੍ਰਵਣ ਮੈਲ ਤੇ ਅਸੁਰ ਪ੍ਰਕਾਸਤ ॥
स्रवण मैल ते असुर प्रकासत ॥

(सेखसै) कर्णमोमात् दिग्गजाः (मधुः कैटभश्च) प्रादुर्भूताः,

ਚੰਦ ਸੂਰ ਜਨੁ ਦੁਤੀਯ ਪ੍ਰਭਾਸਤ ॥
चंद सूर जनु दुतीय प्रभासत ॥

कर्णस्य कण्ठात् दानवाश्चन्द्रसूर्यवत् महिमाः स्मृताः ।

ਮਾਯਾ ਤਜਤ ਬਿਸਨੁ ਕਹੁ ਤਬ ਹੀ ॥
माया तजत बिसनु कहु तब ही ॥

तदा एव माया विष्णुं त्यजति

ਕਰਤ ਉਪਾਧਿ ਅਸੁਰ ਮਿਲਿ ਜਬ ਹੀ ॥੫॥
करत उपाधि असुर मिलि जब ही ॥५॥

अप्रमत्तेश्वरस्य आदेशेन विष्णुः मायाम् परित्यज्य तस्मिन् काले प्रकटितः यदा एते राक्षसाः दङ्गान् कुर्वन्ति स्म।5.

ਤਿਨ ਸੋ ਕਰਤ ਬਿਸਨੁ ਘਮਸਾਨਾ ॥
तिन सो करत बिसनु घमसाना ॥

विष्णुः तैः सह युध्यति (उभौ दिग्गजौ)।

ਬਰਖ ਹਜਾਰ ਪੰਚ ਪਰਮਾਨਾ ॥
बरख हजार पंच परमाना ॥

विष्णुः तेषां सह पञ्चवर्षसहस्राणि यावत् उग्रं युद्धं कृतवान् |

ਕਾਲ ਪੁਰਖ ਤਬ ਹੋਤ ਸਹਾਈ ॥
काल पुरख तब होत सहाई ॥

अथ 'कल-पुरुष' इति सहायकः

ਦੁਹੂੰਅਨਿ ਹਨਤ ਕ੍ਰੋਧ ਉਪਜਾਈ ॥੬॥
दुहूंअनि हनत क्रोध उपजाई ॥६॥

अप्रमत्तः तदा विष्णुः साहाय्यं कृत्वा महाक्रोधेन उभौ राक्षसौ नाशयत्।६।

ਦੋਹਰਾ ॥
दोहरा ॥

दोहरा

ਧਾਰਤ ਹੈ ਐਸੋ ਬਿਸਨੁ ਚੌਦਸਵੋ ਅਵਤਾਰ ॥
धारत है ऐसो बिसनु चौदसवो अवतार ॥

सर्वेषां साधूनां सुखं करणाय च दैत्यद्वयस्य शोभनाय च

ਸੰਤ ਸੰਬੂਹਨਿ ਸੁਖ ਨਮਿਤ ਦਾਨਵ ਦੁਹੂੰ ਸੰਘਾਰ ॥੭॥
संत संबूहनि सुख नमित दानव दुहूं संघार ॥७॥

एवं विष्णुः चतुर्दशावतारत्वेन प्रकटितः सन्तः सान्त्वनाय च एतयोः राक्षसयोः नाशं कृतवान्।7.

ਇਤਿ ਸ੍ਰੀ ਬਚਿਤ੍ਰ ਨਾਟਕ ਗ੍ਰੰਥੇ ਮਧੁ ਕੈਟਭ ਬਧਹ ਚਤਰਦਸਵੋ ਅਵਤਾਰ ਬਿਸਨੁ ਸਮਾਤਮ ਸਤੁ ਸੁਭਮ ਸਤੁ ॥੧੪॥
इति स्री बचित्र नाटक ग्रंथे मधु कैटभ बधह चतरदसवो अवतार बिसनु समातम सतु सुभम सतु ॥१४॥

चतुर्दशावतारवर्णनान्तः ॥१४॥

ਅਥ ਅਰਿਹੰਤ ਦੇਵ ਅਵਤਾਰ ਕਥਨੰ ॥
अथ अरिहंत देव अवतार कथनं ॥

अधुना अर्हन्तदेवनामावतारस्य वर्णनं आरभ्यते :

ਸ੍ਰੀ ਭਗਉਤੀ ਜੀ ਸਹਾਇ ॥
स्री भगउती जी सहाइ ॥

श्री भगवती जी (प्रथम भगवान्) सहायक हों।

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਜਬ ਜਬ ਦਾਨਵ ਕਰਤ ਪਾਸਾਰਾ ॥
जब जब दानव करत पासारा ॥

यदा दिग्गजाः भ्रमन्ति, २.

ਤਬ ਤਬ ਬਿਸਨੁ ਕਰਤ ਸੰਘਾਰਾ ॥
तब तब बिसनु करत संघारा ॥

यदा यदा दानवः शासनं विस्तारयन्ति तदा तदा विष्णुः तेषां नाशार्थम् आगच्छति।

ਸਕਲ ਅਸੁਰ ਇਕਠੇ ਤਹਾ ਭਏ ॥
सकल असुर इकठे तहा भए ॥

एकदा सर्वे दिग्गजाः (कस्मिंश्चित्) स्थाने समागताः

ਸੁਰ ਅਰਿ ਗੁਰੁ ਮੰਦਰਿ ਚਲਿ ਗਏ ॥੧॥
सुर अरि गुरु मंदरि चलि गए ॥१॥

एकदा सर्वे राक्षसाः समागताः ( तान् दृष्ट्वा ) देवाः गुरुजनाः च स्वालयं गतवन्तः।।1.

ਸਬਹੂੰ ਮਿਲਿ ਅਸ ਕਰਿਯੋ ਬਿਚਾਰਾ ॥
सबहूं मिलि अस करियो बिचारा ॥

सर्वे मिलित्वा एवम् चिन्तयन्ति स्म

ਦਈਤਨ ਕਰਤ ਘਾਤ ਅਸੁਰਾਰਾ ॥
दईतन करत घात असुरारा ॥

सर्वे राक्षसाः समागत्य चिन्तितवन्तः (अस्मिन् विषये), यत् विष्णुः सर्वदा राक्षसान् नाशयति

ਤਾ ਤੇ ਐਸ ਕਰੌ ਕਿਛੁ ਘਾਤਾ ॥
ता ते ऐस करौ किछु घाता ॥

अतः एतादृशं युक्तिं गच्छतु

ਜਾ ਤੇ ਬਨੇ ਹਮਾਰੀ ਬਾਤਾ ॥੨॥
जा ते बने हमारी बाता ॥२॥

अधुना च ते काचित् योजनां कल्पनीयाः, मुद्देः निराकरणार्थम्।2.

ਦਈਤ ਗੁਰੂ ਇਮ ਬਚਨ ਬਖਾਨਾ ॥
दईत गुरू इम बचन बखाना ॥

एवमुवाच राक्षसानां स्वामी ।

ਤੁਮ ਦਾਨਵੋ ਨ ਭੇਦ ਪਛਾਨਾ ॥
तुम दानवो न भेद पछाना ॥

राक्षसगुरुः प्राह हे राक्षसाः, एतावता रहस्यमिदं न अवगताः

ਵੇ ਮਿਲਿ ਜਗ ਕਰਤ ਬਹੁ ਭਾਤਾ ॥
वे मिलि जग करत बहु भाता ॥

ते (देवाः) मिलित्वा बहुविधं यज्ञं कुर्वन्ति,

ਕੁਸਲ ਹੋਤ ਤਾ ਤੇ ਦਿਨ ਰਾਤਾ ॥੩॥
कुसल होत ता ते दिन राता ॥३॥

देवाः समागत्य यज्ञं कुर्वन्ति, अतः थाय सर्वदा सुखिनः तिष्ठन्ति।3.

ਤੁਮ ਹੂੰ ਕਰੋ ਜਗ ਆਰੰਭਨ ॥
तुम हूं करो जग आरंभन ॥

त्वमपि यज्ञं आरभते, २.

ਬਿਜੈ ਹੋਇ ਤੁਮਰੀ ਤਾ ਤੇ ਰਣ ॥
बिजै होइ तुमरी ता ते रण ॥

यज्ञं च कुर्युः ततः युद्धे विजयी भविष्यसि ।

ਜਗ ਅਰੰਭ੍ਯ ਦਾਨਵਨ ਕਰਾ ॥
जग अरंभ्य दानवन करा ॥

(एतत् स्वीकृत्य) राक्षसाः यज्ञं प्रारब्धवन्तः।