श्री दसम् ग्रन्थः

पुटः - 84


ਦਾਰਿਮ ਦਰਕ ਗਇਓ ਪੇਖਿ ਦਸਨਨਿ ਪਾਤਿ ਰੂਪ ਹੀ ਕੀ ਕ੍ਰਾਤਿ ਜਗਿ ਫੈਲ ਰਹੀ ਸਿਤ ਹੀ ॥
दारिम दरक गइओ पेखि दसननि पाति रूप ही की क्राति जगि फैल रही सित ही ॥

दन्तपङ्क्तिं दृष्ट्वा दाडिमहृदयं स्फुटितम्, तस्याः सौन्दर्यस्य कान्तिः चन्द्रा इव लोके प्रसरति।

ਐਸੀ ਗੁਨ ਸਾਗਰ ਉਜਾਗਰ ਸੁ ਨਾਗਰਿ ਹੈ ਲੀਨੋ ਮਨ ਮੇਰੋ ਹਰਿ ਨੈਨ ਕੋਰਿ ਚਿਤ ਹੀ ॥੮੯॥
ऐसी गुन सागर उजागर सु नागरि है लीनो मन मेरो हरि नैन कोरि चित ही ॥८९॥

सा सुन्दरी कन्या स्वं तादृशगुणसमुद्रं च प्रकटितवती, सा मम मनः चक्षुषा तीक्ष्णतया मोहितवती।८९।

ਦੋਹਰਾ ॥
दोहरा ॥

दोहरा, ९.

ਬਾਤ ਦੈਤ ਕੀ ਸੁੰਭ ਸੁਨਿ ਬੋਲਿਓ ਕਛੁ ਮੁਸਕਾਤ ॥
बात दैत की सुंभ सुनि बोलिओ कछु मुसकात ॥

तस्य तद्वचनं श्रुत्वा राजा सुम्भः स्मितमब्रवीत्।

ਚਤੁਰ ਦੂਤ ਕੋਊ ਭੇਜੀਏ ਲਖਿ ਆਵੈ ਤਿਹ ਘਾਤ ॥੯੦॥
चतुर दूत कोऊ भेजीए लखि आवै तिह घात ॥९०॥

तस्याः चातुर्यं ज्ञातुं तत्र काचित् निपुणः गुप्तचरः प्रेषितः भवतु।90.,

ਬਹੁਰਿ ਕਹੀ ਉਨ ਦੈਤ ਅਬ ਕੀਜੈ ਏਕ ਬਿਚਾਰ ॥
बहुरि कही उन दैत अब कीजै एक बिचार ॥

स पुनरब्रवीत्-अधुना विचार्यम् इति ।

ਜੋ ਲਾਇਕ ਭਟ ਸੈਨ ਮੈ ਭੇਜਹੁ ਦੈ ਅਧਿਕਾਰ ॥੯੧॥
जो लाइक भट सैन मै भेजहु दै अधिकार ॥९१॥

सेनायां कुशलतमं योद्धं तस्मै अधिकारं दत्त्वा प्रेषयितुं।91.,

ਸ੍ਵੈਯਾ ॥
स्वैया ॥

स्वय्या, ९.

ਬੈਠੋ ਹੁਤੋ ਨ੍ਰਿਪ ਮਧਿ ਸਭਾ ਉਠਿ ਕੈ ਕਰਿ ਜੋਰਿ ਕਹਿਓ ਮਮ ਜਾਊ ॥
बैठो हुतो न्रिप मधि सभा उठि कै करि जोरि कहिओ मम जाऊ ॥

राजा स्वप्राङ्गणे उपविष्टः तत्र च कृताञ्जलिः (धूमर लोचनः) गमिष्यामि इति उक्तवान्।

ਬਾਤਨ ਤੇ ਰਿਝਵਾਇ ਮਿਲਾਇ ਹੋ ਨਾਤੁਰਿ ਕੇਸਨ ਤੇ ਗਹਿ ਲਿਆਊ ॥
बातन ते रिझवाइ मिलाइ हो नातुरि केसन ते गहि लिआऊ ॥

प्रथमं जल्पेन तां प्रीणयिष्यामि, अन्यथा तां केशान् गृहीत्वा आनयिष्यामि ।

ਕ੍ਰੁਧ੍ਰ ਕਰੇ ਤਬ ਜੁਧੁ ਕਰੇ ਰਣਿ ਸ੍ਰਉਣਤ ਕੀ ਸਰਤਾਨ ਬਹਾਊ ॥
क्रुध्र करे तब जुधु करे रणि स्रउणत की सरतान बहाऊ ॥

यदि सा मां क्रुद्धं करोति तर्हि अहं तया सह युद्धं कृत्वा रणक्षेत्रे रक्तवाष्पं प्रवहिष्यामि।

ਲੋਚਨ ਧੂਮ ਕਹੈ ਬਲ ਆਪਨੋ ਸ੍ਵਾਸਨ ਸਾਥ ਪਹਾਰ ਉਡਾਊ ॥੯੨॥
लोचन धूम कहै बल आपनो स्वासन साथ पहार उडाऊ ॥९२॥

मम एतावत् बलं वर्तते यत् मम श्वासप्रवाहेन पर्वताः उड्डीयन्ते इति धुमारलोचनः अवदत्।९२.,

ਦੋਹਰਾ ॥
दोहरा ॥

दोहरा, ९.

ਉਠੇ ਬੀਰ ਕੋ ਦੇਖ ਕੈ ਸੁੰਭ ਕਹੀ ਤੁਮ ਜਾਹੁ ॥
उठे बीर को देख कै सुंभ कही तुम जाहु ॥

उत्तिष्ठन्तं तं योद्धां दृष्ट्वा सुम्भः तं गन्तुम् आह:,

ਰੀਝੈ ਆਵੈ ਆਨੀਓ ਖੀਝੇ ਜੁਧ ਕਰਾਹੁ ॥੯੩॥
रीझै आवै आनीओ खीझे जुध कराहु ॥९३॥

आनयतु यदि सा आगन्तुं प्रसन्ना अस्ति, यदि सा क्रुद्धा अस्ति, तर्हि युद्धं कुरु।93.,

ਤਹਾ ਧੂਮ੍ਰ ਲੋਚਨ ਚਲੇ ਚਤੁਰੰਗਨ ਦਲੁ ਸਾਜਿ ॥
तहा धूम्र लोचन चले चतुरंगन दलु साजि ॥

अथ धूमर लोचनः स्वसेनायाः चतुर्भागान् व्यवस्थित्य तत्र गतः।,

ਗਿਰ ਘੇਰਿਓ ਘਨ ਘਟਾ ਜਿਉ ਗਰਜ ਗਰਜ ਗਜਰਾਜ ॥੯੪॥
गिर घेरिओ घन घटा जिउ गरज गरज गजराज ॥९४॥

कृष्णमेघ इव गजराज इव गर्जन् पर्वतम् (देव्याः) व्याप्तवान्।।९४।,

ਧੂਮ੍ਰ ਨੈਨ ਗਿਰ ਰਾਜ ਤਟਿ ਊਚੇ ਕਹੀ ਪੁਕਾਰਿ ॥
धूम्र नैन गिर राज तटि ऊचे कही पुकारि ॥

धूमर लोचनः तदा पर्वताधारे स्थितः उच्चैः उद्घोषितवान्,

ਕੈ ਬਰੁ ਸੁੰਭ ਨ੍ਰਿਪਾਲ ਕੋ ਕੈ ਲਰ ਚੰਡਿ ਸੰਭਾਰਿ ॥੯੫॥
कै बरु सुंभ न्रिपाल को कै लर चंडि संभारि ॥९५॥

सुम्भं राजानं विवाहं कुरु वा युद्धं कुरु वा चण्डी ॥९५.,

ਰਿਪੁ ਕੇ ਬਚਨ ਸੁੰਨਤ ਹੀ ਸਿੰਘ ਭਈ ਅਸਵਾਰ ॥
रिपु के बचन सुंनत ही सिंघ भई असवार ॥

शत्रुवचनं श्रुत्वा सा देवी स्वसिंहम् आरुह्य ।,

ਗਿਰ ਤੇ ਉਤਰੀ ਬੇਗ ਦੈ ਕਰਿ ਆਯੁਧ ਸਭ ਧਾਰਿ ॥੯੬॥
गिर ते उतरी बेग दै करि आयुध सभ धारि ॥९६॥

सा शैलम् अवतीर्य द्रुतं कृत्वा शस्त्राणि हस्तेषु धारयन्।।96।,

ਸ੍ਵੈਯਾ ॥
स्वैया ॥

स्वय्या, ९.

ਕੋਪ ਕੈ ਚੰਡ ਪ੍ਰਚੰਡ ਚੜੀ ਇਤ ਕ੍ਰੁਧੁ ਕੈ ਧੂਮ੍ਰ ਚੜੈ ਉਤ ਸੈਨੀ ॥
कोप कै चंड प्रचंड चड़ी इत क्रुधु कै धूम्र चड़ै उत सैनी ॥

ततस्ततः शक्तिशालिनी चण्डी महता रोमहर्षेण अग्रे अगच्छत् अस्मात् पार्श्वे धूमरलोचनस्य सेना अग्रे अगच्छत्।,

ਬਾਨ ਕ੍ਰਿਪਾਨਨ ਮਾਰ ਮਚੀ ਤਬ ਦੇਵੀ ਲਈ ਬਰਛੀ ਕਰਿ ਪੈਨੀ ॥
बान क्रिपानन मार मची तब देवी लई बरछी करि पैनी ॥

दण्डैः दण्डैः च महतीः वधः आसीत्, देवी तीक्ष्णं खड्गं हस्ते धारयति स्म।