दन्तपङ्क्तिं दृष्ट्वा दाडिमहृदयं स्फुटितम्, तस्याः सौन्दर्यस्य कान्तिः चन्द्रा इव लोके प्रसरति।
सा सुन्दरी कन्या स्वं तादृशगुणसमुद्रं च प्रकटितवती, सा मम मनः चक्षुषा तीक्ष्णतया मोहितवती।८९।
दोहरा, ९.
तस्य तद्वचनं श्रुत्वा राजा सुम्भः स्मितमब्रवीत्।
तस्याः चातुर्यं ज्ञातुं तत्र काचित् निपुणः गुप्तचरः प्रेषितः भवतु।90.,
स पुनरब्रवीत्-अधुना विचार्यम् इति ।
सेनायां कुशलतमं योद्धं तस्मै अधिकारं दत्त्वा प्रेषयितुं।91.,
स्वय्या, ९.
राजा स्वप्राङ्गणे उपविष्टः तत्र च कृताञ्जलिः (धूमर लोचनः) गमिष्यामि इति उक्तवान्।
प्रथमं जल्पेन तां प्रीणयिष्यामि, अन्यथा तां केशान् गृहीत्वा आनयिष्यामि ।
यदि सा मां क्रुद्धं करोति तर्हि अहं तया सह युद्धं कृत्वा रणक्षेत्रे रक्तवाष्पं प्रवहिष्यामि।
मम एतावत् बलं वर्तते यत् मम श्वासप्रवाहेन पर्वताः उड्डीयन्ते इति धुमारलोचनः अवदत्।९२.,
दोहरा, ९.
उत्तिष्ठन्तं तं योद्धां दृष्ट्वा सुम्भः तं गन्तुम् आह:,
आनयतु यदि सा आगन्तुं प्रसन्ना अस्ति, यदि सा क्रुद्धा अस्ति, तर्हि युद्धं कुरु।93.,
अथ धूमर लोचनः स्वसेनायाः चतुर्भागान् व्यवस्थित्य तत्र गतः।,
कृष्णमेघ इव गजराज इव गर्जन् पर्वतम् (देव्याः) व्याप्तवान्।।९४।,
धूमर लोचनः तदा पर्वताधारे स्थितः उच्चैः उद्घोषितवान्,
सुम्भं राजानं विवाहं कुरु वा युद्धं कुरु वा चण्डी ॥९५.,
शत्रुवचनं श्रुत्वा सा देवी स्वसिंहम् आरुह्य ।,
सा शैलम् अवतीर्य द्रुतं कृत्वा शस्त्राणि हस्तेषु धारयन्।।96।,
स्वय्या, ९.
ततस्ततः शक्तिशालिनी चण्डी महता रोमहर्षेण अग्रे अगच्छत् अस्मात् पार्श्वे धूमरलोचनस्य सेना अग्रे अगच्छत्।,
दण्डैः दण्डैः च महतीः वधः आसीत्, देवी तीक्ष्णं खड्गं हस्ते धारयति स्म।