देवाः राक्षसाः च बहुधा युद्धं कुर्वन्ति स्म ।
तत्र एकः योद्धा स्थितः आसीत्।
सप्त जनाः (तत्) अजस्य पुत्रं ज्ञातवन्तः।
तस्य (विशालाः) योद्धाः क्रुद्धाः आगच्छन्ति स्म। ११.
हठिनः दिग्गजाः अतीव क्रुद्धाः सन् समीपम् आगताः
चतुर्भुजं च राजानं (दशरथं) परिवृतवान्।
ते वज्र इव बाणान् निक्षिपन्ति स्म |
बली च (दानवः) एवं 'हध-वध' इति उद्घोषयति स्म। १२.
हठिनो योद्धा न निवर्तन्ते
महाक्रुद्धाः च योद्धा वधं प्रारभन् |
चतुर्भ्यः पक्षेभ्यः बहवः युद्धघण्टाः ध्वनितुं आरब्धाः ।
घातकधुनः प्रतिध्वनितुं आरब्धवान्, गर्जितुं च प्रवृत्ताः महायोद्धाः । १३.
कति हताः कति च भयेन दमिताः ('बक'),
कवचैः पातिताः केचिद् मच्छिभिः चर्विताः ।
कति योद्धा वचनेन उद्घोषयन्ति स्म
कति च छत्रधारिणः योद्धाः (युद्धक्षेत्रे) युद्धं कुर्वन्तः मृताः। १४.
दोहिरा
पिशाचसेनाद् एकः पिशाचः उद्भूतः ।
यो दस्रथस्य रथं नाश्य बहुशः बाणान् क्षिपत् ॥१५॥
चौपाई
एतच्छ्रुत्वा भरतस्य माता (ककै) यदा |
भारतस्य माता (कैकैई) श्रुत्वा राजरथं नष्टम् ।
अतः सः योद्धारूपेण वेषं कृतवान्
वेषं कृत्वा राजरथचालकवेषं कृत्वा कार्यभारं स्वीकृतवती।(16)
एवं प्रकारेण रथं चालयति स्म
सा रथं तथा चालयति स्म यत्, सा शत्रुबाणं राजं न प्रहरति स्म।
यत्र यत्र गन्तुमिच्छति स्म दशरथः ।
राजा यत्र गन्तुमिच्छति स्म तत्र तत्र नयत् ॥(१७)
कैकई एवं रथं चालयति स्म
सा हयान् एतावत् बलात् दण्डयति स्म यत् मार्गे आगच्छन्तं कञ्चित् राजं हन्ति स्म ।
रजः (रणभूमिस्य) उड्डीयमानं व्योमं स्पृशति स्म
यद्यपि रजः निर्मित-तूफानः स्थूलः अभवत् किन्तु राजस्य खड्गः प्रकाशवत् प्रसृतः।(18)
(राजा) तान् खण्डान् छित्त्वा हतवान्
घोरं युद्धम् आसीत् यतः सर्वतः शूराः योद्धाः व्याप्ताः आसन् ।
राजा दशरथः अतीव क्रुद्धः सन् गर्जति स्म
प्रचलितेषु युद्धेषु पुण्यान् अपि छिन्नाः केवलं (कविः) (१९) ।
दोहिरा
असंख्य तुरही, तुरही, तुरही, तुरही, युद्धक्षेत्रे (ध्वनयन्ति स्म)।
तथा मुचाङ्ग, सनाई, दुग्दुगी, डोरु, ढोल च सहस्राणि (धुनानि निर्मान्ति स्म) २०।
भुजंग छन्द
योधानां गर्जनं श्रुत्वा पलायन्ते कायराः |
महाघण्टाः च भयङ्करस्वरेण ध्वनिं कुर्वन्ति।
तत्र भूताः बहु सन्ति
बृहत् छत्राणि च क्रोधपूर्णानि स्थितानि सन्ति। २१.
किरपान् कोटिशः हस्तेषु कशीकृताः दृश्यन्ते
महायुवकाः च युद्धक्षेत्रे पतन्ति।
नायकानां उपरि विशालः जनसमूहः आगतः अस्ति
अस्त्राणि च शस्त्राणि च खड्गाः खड्गाः च चलन्ति। २२.