श्री दसम् ग्रन्थः

पुटः - 943


ਪਰੀ ਦੇਵ ਦਾਵਾਨ ਕੀ ਮਾਰਿ ਭਾਰੀ ॥
परी देव दावान की मारि भारी ॥

देवाः राक्षसाः च बहुधा युद्धं कुर्वन्ति स्म ।

ਹਠਿਯੋ ਏਕ ਹਾਠੇ ਤਹਾ ਛਤ੍ਰਧਾਰੀ ॥
हठियो एक हाठे तहा छत्रधारी ॥

तत्र एकः योद्धा स्थितः आसीत्।

ਅਜ੍ਰਯਾਨੰਦ ਜੂ ਕੌ ਸਤੇ ਲੋਕ ਜਾਨੈ ॥
अज्रयानंद जू कौ सते लोक जानै ॥

सप्त जनाः (तत्) अजस्य पुत्रं ज्ञातवन्तः।

ਪਰੇ ਆਨਿ ਸੋਊ ਮਹਾ ਰੋਸ ਠਾਨੈ ॥੧੧॥
परे आनि सोऊ महा रोस ठानै ॥११॥

तस्य (विशालाः) योद्धाः क्रुद्धाः आगच्छन्ति स्म। ११.

ਮਹਾ ਕੋਪ ਕੈ ਕੈ ਹਠੀ ਦੈਤ ਢੂਕੇ ॥
महा कोप कै कै हठी दैत ढूके ॥

हठिनः दिग्गजाः अतीव क्रुद्धाः सन् समीपम् आगताः

ਫਿਰੇ ਆਨਿ ਚਾਰੋ ਦਿਸਾ ਰਾਵ ਜੂ ਕੇ ॥
फिरे आनि चारो दिसा राव जू के ॥

चतुर्भुजं च राजानं (दशरथं) परिवृतवान्।

ਮਹਾ ਬਜ੍ਰ ਬਾਨਾਨ ਕੈ ਘਾਇ ਮਾਰੈ ॥
महा बज्र बानान कै घाइ मारै ॥

ते वज्र इव बाणान् निक्षिपन्ति स्म |

ਬਲੀ ਮਾਰ ਹੀ ਮਾਰਿ ਐਸੇ ਪੁਕਾਰੈ ॥੧੨॥
बली मार ही मारि ऐसे पुकारै ॥१२॥

बली च (दानवः) एवं 'हध-वध' इति उद्घोषयति स्म। १२.

ਹਟੇ ਨ ਹਠੀਲੇ ਹਠੇ ਐਠਿਯਾਰੇ ॥
हटे न हठीले हठे ऐठियारे ॥

हठिनो योद्धा न निवर्तन्ते

ਮੰਡੇ ਕੋਪ ਕੈ ਕੈ ਮਹਾਬੀਰ ਮਾਰੇ ॥
मंडे कोप कै कै महाबीर मारे ॥

महाक्रुद्धाः च योद्धा वधं प्रारभन् |

ਚਹੁੰ ਓਰ ਬਾਦਿਤ੍ਰ ਆਨੇਕ ਬਾਜੈ ॥
चहुं ओर बादित्र आनेक बाजै ॥

चतुर्भ्यः पक्षेभ्यः बहवः युद्धघण्टाः ध्वनितुं आरब्धाः ।

ਉਠਿਯੋ ਰਾਗ ਮਾਰੂ ਮਹਾ ਸੂਰ ਗਾਜੈ ॥੧੩॥
उठियो राग मारू महा सूर गाजै ॥१३॥

घातकधुनः प्रतिध्वनितुं आरब्धवान्, गर्जितुं च प्रवृत्ताः महायोद्धाः । १३.

ਕਿਤੇ ਹਾਕ ਮਾਰੇ ਕਿਤੇ ਬਾਕ ਦਾਬੇ ॥
किते हाक मारे किते बाक दाबे ॥

कति हताः कति च भयेन दमिताः ('बक'),

ਕਿਤੇ ਢਾਲ ਢਾਹੇ ਕਿਤੇ ਦਾੜ ਚਾਬੇ ॥
किते ढाल ढाहे किते दाड़ चाबे ॥

कवचैः पातिताः केचिद् मच्छिभिः चर्विताः ।

ਕਿਤੇ ਬਾਕ ਸੌ ਹਲ ਹਲੇ ਬੀਰ ਭਾਰੀ ॥
किते बाक सौ हल हले बीर भारी ॥

कति योद्धा वचनेन उद्घोषयन्ति स्म

ਕਿਤੇ ਜੂਝਿ ਜੋਧਾ ਗਏ ਛਤ੍ਰਧਾਰੀ ॥੧੪॥
किते जूझि जोधा गए छत्रधारी ॥१४॥

कति च छत्रधारिणः योद्धाः (युद्धक्षेत्रे) युद्धं कुर्वन्तः मृताः। १४.

ਦੋਹਰਾ ॥
दोहरा ॥

दोहिरा

ਅਸੁਰਨ ਕੀ ਸੈਨਾ ਹੁਤੇ ਅਸੁਰ ਨਿਕਸਿਯੋ ਏਕ ॥
असुरन की सैना हुते असुर निकसियो एक ॥

पिशाचसेनाद् एकः पिशाचः उद्भूतः ।

ਸੂਤ ਸੰਘਾਰਿ ਅਜ ਨੰਦ ਕੌ ਮਾਰੇ ਬਿਸਿਖ ਅਨੇਕ ॥੧੫॥
सूत संघारि अज नंद कौ मारे बिसिख अनेक ॥१५॥

यो दस्रथस्य रथं नाश्य बहुशः बाणान् क्षिपत् ॥१५॥

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਭਰਥ ਮਾਤ ਐਸੇ ਸੁਨਿ ਪਾਯੋ ॥
भरथ मात ऐसे सुनि पायो ॥

एतच्छ्रुत्वा भरतस्य माता (ककै) यदा |

ਕਾਮ ਸੂਤਿ ਅਜਿ ਸੁਤ ਕੌ ਆਯੋ ॥
काम सूति अजि सुत कौ आयो ॥

भारतस्य माता (कैकैई) श्रुत्वा राजरथं नष्टम् ।

ਆਪਨ ਭੇਖ ਸੁਭਟ ਕੋ ਧਰਿਯੋ ॥
आपन भेख सुभट को धरियो ॥

अतः सः योद्धारूपेण वेषं कृतवान्

ਜਾਇ ਸੂਤਪਨ ਨ੍ਰਿਪ ਕੋ ਕਰਿਯੋ ॥੧੬॥
जाइ सूतपन न्रिप को करियो ॥१६॥

वेषं कृत्वा राजरथचालकवेषं कृत्वा कार्यभारं स्वीकृतवती।(16)

ਸ੍ਯੰਦਨ ਐਸੀ ਭਾਤਿ ਧਵਾਵੈ ॥
स्यंदन ऐसी भाति धवावै ॥

एवं प्रकारेण रथं चालयति स्म

ਨ੍ਰਿਪ ਕੋ ਬਾਨ ਨ ਲਾਗਨ ਪਾਵੈ ॥
न्रिप को बान न लागन पावै ॥

सा रथं तथा चालयति स्म यत्, सा शत्रुबाणं राजं न प्रहरति स्म।

ਜਾਯੋ ਚਾਹਤ ਅਜਿ ਸੁਤ ਜਹਾ ॥
जायो चाहत अजि सुत जहा ॥

यत्र यत्र गन्तुमिच्छति स्म दशरथः ।

ਲੈ ਅਬਲਾ ਪਹੁਚਾਵੈ ਤਹਾ ॥੧੭॥
लै अबला पहुचावै तहा ॥१७॥

राजा यत्र गन्तुमिच्छति स्म तत्र तत्र नयत् ॥(१७)

ਐਸੇ ਅਬਲਾ ਰਥਹਿ ਧਵਾਵੈ ॥
ऐसे अबला रथहि धवावै ॥

कैकई एवं रथं चालयति स्म

ਜਹੁ ਪਹੁਚੈ ਤਾ ਕੌ ਨ੍ਰਿਪ ਘਾਵੈ ॥
जहु पहुचै ता कौ न्रिप घावै ॥

सा हयान् एतावत् बलात् दण्डयति स्म यत् मार्गे आगच्छन्तं कञ्चित् राजं हन्ति स्म ।

ਉਡੀ ਧੂਰਿ ਲਗੀ ਅਸਮਾਨਾ ॥
उडी धूरि लगी असमाना ॥

रजः (रणभूमिस्य) उड्डीयमानं व्योमं स्पृशति स्म

ਅਸਿ ਚਮਕੈ ਬਿਜੁਰੀ ਪਰਮਾਨਾ ॥੧੮॥
असि चमकै बिजुरी परमाना ॥१८॥

यद्यपि रजः निर्मित-तूफानः स्थूलः अभवत् किन्तु राजस्य खड्गः प्रकाशवत् प्रसृतः।(18)

ਤਿਲੁ ਤਿਲੁ ਟੂਕ ਏਕ ਕਰਿ ਮਾਰੇ ॥
तिलु तिलु टूक एक करि मारे ॥

(राजा) तान् खण्डान् छित्त्वा हतवान्

ਏਕ ਬੀਰ ਕਟਿ ਤੈ ਕਟਿ ਡਾਰੇ ॥
एक बीर कटि तै कटि डारे ॥

घोरं युद्धम् आसीत् यतः सर्वतः शूराः योद्धाः व्याप्ताः आसन् ।

ਦਸਰਥ ਅਧਿਕ ਕੋਪ ਕਰਿ ਗਾਜਿਯੋ ॥
दसरथ अधिक कोप करि गाजियो ॥

राजा दशरथः अतीव क्रुद्धः सन् गर्जति स्म

ਰਨ ਮੈ ਰਾਗ ਮਾਰੂਆ ਬਾਜਿਯੋ ॥੧੯॥
रन मै राग मारूआ बाजियो ॥१९॥

प्रचलितेषु युद्धेषु पुण्यान् अपि छिन्नाः केवलं (कविः) (१९) ।

ਦੋਹਰਾ ॥
दोहरा ॥

दोहिरा

ਸੰਖ ਨਫੀਰੀ ਕਾਨ੍ਰਹਰੇ ਤੁਰਹੀ ਭੇਰ ਅਪਾਰ ॥
संख नफीरी कान्रहरे तुरही भेर अपार ॥

असंख्य तुरही, तुरही, तुरही, तुरही, युद्धक्षेत्रे (ध्वनयन्ति स्म)।

ਮੁਚੰਗ ਸਨਾਈ ਡੁਗਡੁਗੀ ਡਵਰੂ ਢੋਲ ਹਜਾਰ ॥੨੦॥
मुचंग सनाई डुगडुगी डवरू ढोल हजार ॥२०॥

तथा मुचाङ्ग, सनाई, दुग्दुगी, डोरु, ढोल च सहस्राणि (धुनानि निर्मान्ति स्म) २०।

ਭੁਜੰਗ ਛੰਦ ॥
भुजंग छंद ॥

भुजंग छन्द

ਚਲੇ ਭਾਜਿ ਲੇਾਂਡੀ ਸੁ ਜੋਧਾ ਗਰਜੈ ॥
चले भाजि लेांडी सु जोधा गरजै ॥

योधानां गर्जनं श्रुत्वा पलायन्ते कायराः |

ਮਹਾ ਭੇਰ ਭਾਰੀਨ ਸੌ ਨਾਦ ਬਜੈ ॥
महा भेर भारीन सौ नाद बजै ॥

महाघण्टाः च भयङ्करस्वरेण ध्वनिं कुर्वन्ति।

ਪਰੀ ਆਨਿ ਭੂਤਾਨ ਕੀ ਭੀਰ ਭਾਰੀ ॥
परी आनि भूतान की भीर भारी ॥

तत्र भूताः बहु सन्ति

ਮੰਡੇ ਕੋਪ ਕੈ ਕੈ ਬਡੇ ਛਤ੍ਰ ਧਾਰੀ ॥੨੧॥
मंडे कोप कै कै बडे छत्र धारी ॥२१॥

बृहत् छत्राणि च क्रोधपूर्णानि स्थितानि सन्ति। २१.

ਦਿਪੈ ਹਾਥ ਮੈ ਕੋਟਿ ਕਾਢੀ ਕ੍ਰਿਪਾਨੈ ॥
दिपै हाथ मै कोटि काढी क्रिपानै ॥

किरपान् कोटिशः हस्तेषु कशीकृताः दृश्यन्ते

ਗਿਰੈ ਭੂਮਿ ਮੈ ਝੂਮਿ ਜੋਧਾ ਜੁਆਨੈ ॥
गिरै भूमि मै झूमि जोधा जुआनै ॥

महायुवकाः च युद्धक्षेत्रे पतन्ति।

ਪਰੀ ਆਨਿ ਬੀਰਾਨ ਕੀ ਭੀਰ ਭਾਰੀ ॥
परी आनि बीरान की भीर भारी ॥

नायकानां उपरि विशालः जनसमूहः आगतः अस्ति

ਬਹੈ ਸਸਤ੍ਰ ਔਰ ਅਸਤ੍ਰ ਕਾਤੀ ਕਟਾਰੀ ॥੨੨॥
बहै ससत्र और असत्र काती कटारी ॥२२॥

अस्त्राणि च शस्त्राणि च खड्गाः खड्गाः च चलन्ति। २२.