वेदकटेबमार्गं त्यक्त्वा ये भगवतः भक्ताः अभवन्।
यदि (एकः) परब्रह्मस्य गम्भीरसिद्धान्तानुसारं चरिष्यति।
तेषां पन्थानं यः कश्चिदनुवर्तते स नानाविधदुःखानि मर्दयति।।20।।
ये (साधकाः) शरीरे पीडां ('जातान्') सहन्ते
ये जातिमायाम् मन्यन्ते, ते भगवतः प्रेमं न त्यजन्ति।
ते सर्वे ईश्वरस्य द्वारं (परम्-पुरी) गमिष्यन्ति।
संसारं त्यक्त्वा गच्छन्ति भगवतः पदं न भेदः भगवतः।21।
ये दुःखभयभीताः
जातिभयं ये पन्थानुवर्तन्ते परमेश्वरम् |
ते सर्वे नरकं पतिष्यन्ति
नरकं पतन्ति प्रवासयन्ति च पुनः पुनः ॥२२॥
ततः पुनः हरिः दत्तात्रेयं जनयामास ।
ततः मया दत्तः सृष्टः, यः अपि स्वस्य मार्गम् आरब्धवान् ।
(सः) हस्तेषु नखान् शिरसि जटान् च गृहीतवान्
तस्य अनुयायिनां हस्तेषु दीर्घाः नखाः , शिरसि जटाः केशाः च सन्ति | ते भगवतः मार्गान् न अवगच्छन्ति स्म।23
ततः हरिः गोरखनाथं जनयति स्म,
ततः मया गोरखः ccreated, यः महाराजान् स्वशिष्यान् कृतवान्।
(सः) कर्णौ विदारयित्वा कुण्डलद्वयं धारयति स्म,
तस्य शिष्याः कर्णयोः वलयः धारयन्ति, भगवतः प्रेमं न जानन्ति।।24।
ततः हरिः रामानन्दं जनयति स्म
अथ मया रामानन्दः सृष्टः, यः बैरागीमार्गं स्वीकृतवान् ।
कण्ठे काष्ठदण्डेन सह ।
कण्ठे काष्ठमालाहारं न च भगवतः मार्गं विज्ञातवान्।।25।।
भगवान् तान् महाजनान् सृष्टवान्,
मया निर्मिताः सर्वे महापुरुषाः स्वमार्गान् आरब्धवन्तः।
ततः भगवान् हजरत मुहम्मद ('महादीन') इत्यस्य निर्माणं कृतवान् ।
ततः मया मुहम्मदः सृष्टः यः अरबदेशस्य स्वामी कृतः।२६।
सः धर्मम् अपि चालयति स्म
धर्मं प्रारभ्य सर्वान् नृपान् खतनाम् अकरोत् |
सः सर्वेभ्यः स्वनाम जपत्
सर्वेषां नामोच्चारणं कृतवान् न च कस्मैचित् दृढतया भगवतः सत्यं नाम दत्तवान्।27।
सर्वे स्वकीयेषु (विचारधारायां) मग्नाः आसन्,
सर्वे स्वरुचिं प्रथमतया स्थापयित्वा परं ब्रह्म न विज्ञाय।
हरिः तपः कर्तुं मां आहूतवान्
तपः भक्त्या व्यस्ते भगवता मां आहूय लोके प्रेषयामास वचनेन ॥२८॥
अलौकिकस्य भगवतः वचनम् : १.
चौपाई
मया त्वां मम पुत्रत्वेन आशीर्वादः दत्तः
मया त्वां पुत्रं दत्त्वा पथप्रसारणाय सृष्टः ।
तत्र गत्वा धार्मिकभ्रमणं कर्तव्यम्
अतः धर्मस्य प्रसारार्थं गच्छसि, दुष्टकर्मभ्यः जनान् स्वपदं पुनः अनुसृत्य .२९।
कविस्य जगतः दोहरा
अहं कृताञ्जलिः शिरः प्रणम्य उत्तिष्ठामि, अहं अवदम्।
मार्गः (पन्थः) केवलं लोके एव प्रबलः भविष्यति, तव साहाय्येन।30.
चौपि
अत एव भगवता मां (इह लोके) प्रेषितम्।
अत एव भगवता मां प्रेषितोऽहं लोके जातः |
यथा भगवता उक्तं तथा अहं जगति वक्ष्यामि;