श्री दसम् ग्रन्थः

पुटः - 57


ਪਾਰਬ੍ਰਹਮ ਕੇ ਭੇ ਅਨੁਰਾਗੀ ॥
पारब्रहम के भे अनुरागी ॥

वेदकटेबमार्गं त्यक्त्वा ये भगवतः भक्ताः अभवन्।

ਤਿਨ ਕੇ ਗੂੜ ਮਤਿ ਜੇ ਚਲਹੀ ॥
तिन के गूड़ मति जे चलही ॥

यदि (एकः) परब्रह्मस्य गम्भीरसिद्धान्तानुसारं चरिष्यति।

ਭਾਤਿ ਅਨੇਕ ਦੂਖ ਸੋ ਦਲਹੀ ॥੨੦॥
भाति अनेक दूख सो दलही ॥२०॥

तेषां पन्थानं यः कश्चिदनुवर्तते स नानाविधदुःखानि मर्दयति।।20।।

ਜੇ ਜੇ ਸਹਿਤ ਜਾਤਨ ਸੰਦੇਹਿ ॥
जे जे सहित जातन संदेहि ॥

ये (साधकाः) शरीरे पीडां ('जातान्') सहन्ते

ਪ੍ਰਭ ਕੇ ਸੰਗਿ ਨ ਛੋਡਤ ਨੇਹ ॥
प्रभ के संगि न छोडत नेह ॥

ये जातिमायाम् मन्यन्ते, ते भगवतः प्रेमं न त्यजन्ति।

ਤੇ ਤੇ ਪਰਮ ਪੁਰੀ ਕਹਿ ਜਾਹੀ ॥
ते ते परम पुरी कहि जाही ॥

ते सर्वे ईश्वरस्य द्वारं (परम्-पुरी) गमिष्यन्ति।

ਤਿਨ ਹਰਿ ਸਿਉ ਅੰਤਰੁ ਕਿਛੁ ਨਾਹੀ ॥੨੧॥
तिन हरि सिउ अंतरु किछु नाही ॥२१॥

संसारं त्यक्त्वा गच्छन्ति भगवतः पदं न भेदः भगवतः।21।

ਜੇ ਜੇ ਜੀਯ ਜਾਤਨ ਤੇ ਡਰੇ ॥
जे जे जीय जातन ते डरे ॥

ये दुःखभयभीताः

ਪਰਮ ਪੁਰਖ ਤਜਿ ਤਿਨ ਮਗਿ ਪਰੇ ॥
परम पुरख तजि तिन मगि परे ॥

जातिभयं ये पन्थानुवर्तन्ते परमेश्वरम् |

ਤੇ ਤੇ ਨਰਕ ਕੁੰਡ ਮੋ ਪਰਹੀ ॥
ते ते नरक कुंड मो परही ॥

ते सर्वे नरकं पतिष्यन्ति

ਬਾਰ ਬਾਰ ਜਗ ਮੋ ਬਪੁ ਧਰਹੀ ॥੨੨॥
बार बार जग मो बपु धरही ॥२२॥

नरकं पतन्ति प्रवासयन्ति च पुनः पुनः ॥२२॥

ਤਬ ਹਰਿ ਬਹੁਰਿ ਦਤ ਉਪਜਾਇਓ ॥
तब हरि बहुरि दत उपजाइओ ॥

ततः पुनः हरिः दत्तात्रेयं जनयामास ।

ਤਿਨ ਭੀ ਅਪਨਾ ਪੰਥੁ ਚਲਾਇਓ ॥
तिन भी अपना पंथु चलाइओ ॥

ततः मया दत्तः सृष्टः, यः अपि स्वस्य मार्गम् आरब्धवान् ।

ਕਰ ਮੋ ਨਖ ਸਿਰ ਜਟਾ ਸਵਾਰੀ ॥
कर मो नख सिर जटा सवारी ॥

(सः) हस्तेषु नखान् शिरसि जटान् च गृहीतवान्

ਪ੍ਰਭ ਕੀ ਕ੍ਰਿਆ ਕਛੁ ਨ ਬਿਚਾਰੀ ॥੨੩॥
प्रभ की क्रिआ कछु न बिचारी ॥२३॥

तस्य अनुयायिनां हस्तेषु दीर्घाः नखाः , शिरसि जटाः केशाः च सन्ति | ते भगवतः मार्गान् न अवगच्छन्ति स्म।23

ਪੁਨਿ ਹਰਿ ਗੋਰਖ ਕੋ ਉਪਰਾਜਾ ॥
पुनि हरि गोरख को उपराजा ॥

ततः हरिः गोरखनाथं जनयति स्म,

ਸਿਖ ਕਰੇ ਤਿਨ ਹੂ ਬਡ ਰਾਜਾ ॥
सिख करे तिन हू बड राजा ॥

ततः मया गोरखः ccreated, यः महाराजान् स्वशिष्यान् कृतवान्।

ਸ੍ਰਵਨ ਫਾਰਿ ਮੁਦ੍ਰਾ ਦੁਐ ਡਾਰੀ ॥
स्रवन फारि मुद्रा दुऐ डारी ॥

(सः) कर्णौ विदारयित्वा कुण्डलद्वयं धारयति स्म,

ਹਰਿ ਕੀ ਪ੍ਰਤਿ ਰੀਤਿ ਨ ਬਿਚਾਰੀ ॥੨੪॥
हरि की प्रति रीति न बिचारी ॥२४॥

तस्य शिष्याः कर्णयोः वलयः धारयन्ति, भगवतः प्रेमं न जानन्ति।।24।

ਪੁਨਿ ਹਰਿ ਰਾਮਾਨੰਦ ਕੋ ਕਰਾ ॥
पुनि हरि रामानंद को करा ॥

ततः हरिः रामानन्दं जनयति स्म

ਭੇਸ ਬੈਰਾਗੀ ਕੋ ਜਿਨਿ ਧਰਾ ॥
भेस बैरागी को जिनि धरा ॥

अथ मया रामानन्दः सृष्टः, यः बैरागीमार्गं स्वीकृतवान् ।

ਕੰਠੀ ਕੰਠਿ ਕਾਠ ਕੀ ਡਾਰੀ ॥
कंठी कंठि काठ की डारी ॥

कण्ठे काष्ठदण्डेन सह ।

ਪ੍ਰਭ ਕੀ ਕ੍ਰਿਆ ਨ ਕਛੂ ਬਿਚਾਰੀ ॥੨੫॥
प्रभ की क्रिआ न कछू बिचारी ॥२५॥

कण्ठे काष्ठमालाहारं न च भगवतः मार्गं विज्ञातवान्।।25।।

ਜੇ ਪ੍ਰਭ ਪਰਮ ਪੁਰਖ ਉਪਜਾਏ ॥
जे प्रभ परम पुरख उपजाए ॥

भगवान् तान् महाजनान् सृष्टवान्,

ਤਿਨ ਤਿਨ ਅਪਨੇ ਰਾਹ ਚਲਾਏ ॥
तिन तिन अपने राह चलाए ॥

मया निर्मिताः सर्वे महापुरुषाः स्वमार्गान् आरब्धवन्तः।

ਮਹਾਦੀਨ ਤਬਿ ਪ੍ਰਭ ਉਪਰਾਜਾ ॥
महादीन तबि प्रभ उपराजा ॥

ततः भगवान् हजरत मुहम्मद ('महादीन') इत्यस्य निर्माणं कृतवान् ।

ਅਰਬ ਦੇਸ ਕੋ ਕੀਨੋ ਰਾਜਾ ॥੨੬॥
अरब देस को कीनो राजा ॥२६॥

ततः मया मुहम्मदः सृष्टः यः अरबदेशस्य स्वामी कृतः।२६।

ਤਿਨ ਭੀ ਏਕੁ ਪੰਥੁ ਉਪਰਾਜਾ ॥
तिन भी एकु पंथु उपराजा ॥

सः धर्मम् अपि चालयति स्म

ਲਿੰਗ ਬਿਨਾ ਕੀਨੇ ਸਭ ਰਾਜਾ ॥
लिंग बिना कीने सभ राजा ॥

धर्मं प्रारभ्य सर्वान् नृपान् खतनाम् अकरोत् |

ਸਭ ਤੇ ਅਪਨਾ ਨਾਮੁ ਜਪਾਯੋ ॥
सभ ते अपना नामु जपायो ॥

सः सर्वेभ्यः स्वनाम जपत्

ਸਤਿ ਨਾਮੁ ਕਾਹੂੰ ਨ ਦ੍ਰਿੜਾਯੋ ॥੨੭॥
सति नामु काहूं न द्रिड़ायो ॥२७॥

सर्वेषां नामोच्चारणं कृतवान् न च कस्मैचित् दृढतया भगवतः सत्यं नाम दत्तवान्।27।

ਸਭ ਅਪਨੀ ਅਪਨੀ ਉਰਝਾਨਾ ॥
सभ अपनी अपनी उरझाना ॥

सर्वे स्वकीयेषु (विचारधारायां) मग्नाः आसन्,

ਪਾਰਬ੍ਰਹਮ ਕਾਹੂੰ ਨ ਪਛਾਨਾ ॥
पारब्रहम काहूं न पछाना ॥

सर्वे स्वरुचिं प्रथमतया स्थापयित्वा परं ब्रह्म न विज्ञाय।

ਤਪ ਸਾਧਤ ਹਰਿ ਮੋਹਿ ਬੁਲਾਯੋ ॥
तप साधत हरि मोहि बुलायो ॥

हरिः तपः कर्तुं मां आहूतवान्

ਇਮ ਕਹਿ ਕੈ ਇਹ ਲੋਕ ਪਠਾਯੋ ॥੨੮॥
इम कहि कै इह लोक पठायो ॥२८॥

तपः भक्त्या व्यस्ते भगवता मां आहूय लोके प्रेषयामास वचनेन ॥२८॥

ਅਕਾਲ ਪੁਰਖ ਬਾਚ ॥
अकाल पुरख बाच ॥

अलौकिकस्य भगवतः वचनम् : १.

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਮੈ ਅਪਨਾ ਸੁਤ ਤੋਹਿ ਨਿਵਾਜਾ ॥
मै अपना सुत तोहि निवाजा ॥

मया त्वां मम पुत्रत्वेन आशीर्वादः दत्तः

ਪੰਥੁ ਪ੍ਰਚੁਰ ਕਰਬੇ ਕਹ ਸਾਜਾ ॥
पंथु प्रचुर करबे कह साजा ॥

मया त्वां पुत्रं दत्त्वा पथप्रसारणाय सृष्टः ।

ਜਾਹਿ ਤਹਾ ਤੈ ਧਰਮੁ ਚਲਾਇ ॥
जाहि तहा तै धरमु चलाइ ॥

तत्र गत्वा धार्मिकभ्रमणं कर्तव्यम्

ਕਬੁਧਿ ਕਰਨ ਤੇ ਲੋਕ ਹਟਾਇ ॥੨੯॥
कबुधि करन ते लोक हटाइ ॥२९॥

अतः धर्मस्य प्रसारार्थं गच्छसि, दुष्टकर्मभ्यः जनान् स्वपदं पुनः अनुसृत्य .२९।

ਕਬਿਬਾਚ ਦੋਹਰਾ ॥
कबिबाच दोहरा ॥

कविस्य जगतः दोहरा

ਠਾਢ ਭਯੋ ਮੈ ਜੋਰਿ ਕਰ ਬਚਨ ਕਹਾ ਸਿਰ ਨਯਾਇ ॥
ठाढ भयो मै जोरि कर बचन कहा सिर नयाइ ॥

अहं कृताञ्जलिः शिरः प्रणम्य उत्तिष्ठामि, अहं अवदम्।

ਪੰਥ ਚਲੈ ਤਬ ਜਗਤ ਮੈ ਜਬ ਤੁਮ ਕਰਹੁ ਸਹਾਇ ॥੩੦॥
पंथ चलै तब जगत मै जब तुम करहु सहाइ ॥३०॥

मार्गः (पन्थः) केवलं लोके एव प्रबलः भविष्यति, तव साहाय्येन।30.

ਚੌਪਈ ॥
चौपई ॥

चौपि

ਇਹ ਕਾਰਨਿ ਪ੍ਰਭ ਮੋਹਿ ਪਠਾਯੋ ॥
इह कारनि प्रभ मोहि पठायो ॥

अत एव भगवता मां (इह लोके) प्रेषितम्।

ਤਬ ਮੈ ਜਗਤਿ ਜਨਮੁ ਧਰਿ ਆਯੋ ॥
तब मै जगति जनमु धरि आयो ॥

अत एव भगवता मां प्रेषितोऽहं लोके जातः |

ਜਿਮ ਤਿਨ ਕਹੀ ਇਨੈ ਤਿਮ ਕਹਿਹੌ ॥
जिम तिन कही इनै तिम कहिहौ ॥

यथा भगवता उक्तं तथा अहं जगति वक्ष्यामि;