त्वं साधूनां दुःखानि नाशयसि
तेन त्वं दुख-दहन उच्यते (दुःखनाशनम् ॥११॥
अनन्तोऽसि न कश्चित् तव सीमां ज्ञातुं शक्नोति स्म
तस्माद् ब्रेन्ट् उच्यते (असीमेश्वरः) ।।
त्वं जगति सर्वेषां रूपाणि सृजसि
तेन त्वं प्रजापति इति उच्यते ॥१२॥
न कश्चित् त्वां बोधयितुं शक्तवान्,
तेन त्वं अलखः (अवगम्यमानः) इति उच्यते।
न त्वं लोके प्रसवसे
अतः सर्वे त्वां अजोन (अजम्) इति आह्वयन्ति।13.
ब्रह्मादयः तव अन्तं ज्ञात्वा श्रान्ताः
विष्णुः शिवश्च के देवाः असहायः?
सूर्यचन्द्रश्च त्वां च ध्यायन्ति
तस्मात् त्वं प्रजापति इति ख्यातः ॥१४॥
त्वं नित्यं वेषहीनोऽसि, निर्वेषः भविष्यसि
तस्माद् अभेखिमाह जगत् त्वाम्॥
तव अदृश्यरूपं कोऽपि न जानाति
अतः त्वं अलेखः (अबोधनीयः) इति वर्णितः असि।15.
अद्वितीयं सौन्दर्यं तव रूपाणि असंख्यानि च
त्वं सर्ववेषेभ्यः विशिष्टतया पृथक् न कस्मिंश्चित् श्रद्धे विचारे वा प्रतिबद्धः
त्वं सार्वभौमदातृत्वं न याचसे स्वयम्
अतोऽहं त्वां प्रजापतिं विदुः ॥१६॥
न त्वं कस्मिंश्चित् शकुनेन न शुभकालेन प्रभावितः असि
एतत् तथ्यं सर्वेषां जगतः ज्ञायते
यन्त्रमन्त्रतन्त्राणां कश्चित् ते न प्रीणयति
न च त्वां कश्चित् भिन्नवेषं स्वीकृत्य साक्षात्कर्तुं शक्नोति स्म।17।
सर्वं जगत् स्वहितार्थेषु प्रवृत्तम् अस्ति
न च कश्चित् पारमार्थिकं ब्रह्म विवृणोति
तव साक्षात्काराय बहवः दहनभूमिं श्मशानानि च गच्छन्ति
न तु तयोः भगवता तत्र नास्ति।18.
उभौ (हिन्दु मुसलमानौ) आसक्तिषु व्यर्थविमर्शविवादेषु च स्वं नाशं कुर्वतः
किन्तु हे भगवन् ! तयोः विशिष्टतया पृथक् असि
यस्य साक्षात्कारेण चित्तमाया अपहृतः
तस्य भगवतः पुरतः कोऽपि मुसलमानस्य हिन्दुः नास्ति।19.
तेषु एकः तस्बी (मुसलमानानां माला) अपरः माला (हिन्दुनां माला) धारयति ।
तेषु एकः कुरानं पठति अपरः पुराणान् पठति
उभयोः धर्मानुयायिनः परस्परं विरोधे मूर्खतापूर्वकं म्रियन्ते ।
न च तेषु कश्चित् भगवतः प्रेम्णा रञ्जितः।।20।
ये भगवतः प्रेम्णा ओतप्रोताः, २.
लज्जां त्यक्त्वा आनन्देन नृत्यन्ति च
ये तद् आदिमपुरुषं प्रत्यभिज्ञात, .
द्वन्द्वं नश्यति तेषां हृदयात्।21।
ये द्वन्द्वमग्नाः, २.
भगवतः संयोगात् दूरं भवन्ति। तेषां परमं मित्रम्
स्वल्पमपि परं पुरुषं ये ज्ञातवन्तः,
तम् परमं तत्त्वम् इति विज्ञातवान्।।22।।
सर्वे योगिनः संन्यासिनः
मुण्डितशिराः सर्वे तपस्विनः भिक्षवः मुसलमानाः |