श्री दसम् ग्रन्थः

पुटः - 157


ਦੁਖ ਦਾਹਤ ਸੰਤਨ ਕੇ ਆਯੋ ॥
दुख दाहत संतन के आयो ॥

त्वं साधूनां दुःखानि नाशयसि

ਦੁਖਦਾਹਨ ਪ੍ਰਭ ਤਦਿਨ ਕਹਾਯੋ ॥੧੧॥
दुखदाहन प्रभ तदिन कहायो ॥११॥

तेन त्वं दुख-दहन उच्यते (दुःखनाशनम् ॥११॥

ਰਹਾ ਅਨੰਤ ਅੰਤ ਨਹੀ ਪਾਯੋ ॥
रहा अनंत अंत नही पायो ॥

अनन्तोऽसि न कश्चित् तव सीमां ज्ञातुं शक्नोति स्म

ਯਾ ਤੇ ਨਾਮੁ ਬਿਅੰਤ ਕਹਾਯੋ ॥
या ते नामु बिअंत कहायो ॥

तस्माद् ब्रेन्ट् उच्यते (असीमेश्वरः) ।।

ਜਗ ਮੋ ਰੂਪ ਸਭਨ ਕੈ ਧਰਤਾ ॥
जग मो रूप सभन कै धरता ॥

त्वं जगति सर्वेषां रूपाणि सृजसि

ਯਾ ਤੇ ਨਾਮੁ ਬਖਨੀਯਤ ਕਰਤਾ ॥੧੨॥
या ते नामु बखनीयत करता ॥१२॥

तेन त्वं प्रजापति इति उच्यते ॥१२॥

ਕਿਨਹੂੰ ਕਹੂੰ ਨ ਤਾਹਿ ਲਖਾਯੋ ॥
किनहूं कहूं न ताहि लखायो ॥

न कश्चित् त्वां बोधयितुं शक्तवान्,

ਇਹ ਕਰਿ ਨਾਮ ਅਲਖ ਕਹਾਯੋ ॥
इह करि नाम अलख कहायो ॥

तेन त्वं अलखः (अवगम्यमानः) इति उच्यते।

ਜੋਨਿ ਜਗਤ ਮੈ ਕਬਹੂੰ ਨ ਆਯਾ ॥
जोनि जगत मै कबहूं न आया ॥

न त्वं लोके प्रसवसे

ਯਾ ਤੇ ਸਭੋ ਅਜੋਨ ਬਤਾਯਾ ॥੧੩॥
या ते सभो अजोन बताया ॥१३॥

अतः सर्वे त्वां अजोन (अजम्) इति आह्वयन्ति।13.

ਬ੍ਰਹਮਾਦਿਕ ਸਬ ਹੀ ਪਚਿ ਹਾਰੇ ॥
ब्रहमादिक सब ही पचि हारे ॥

ब्रह्मादयः तव अन्तं ज्ञात्वा श्रान्ताः

ਬਿਸਨ ਮਹੇਸਵਰ ਕਉਨ ਬਿਚਾਰੇ ॥
बिसन महेसवर कउन बिचारे ॥

विष्णुः शिवश्च के देवाः असहायः?

ਚੰਦ ਸੂਰ ਜਿਨਿ ਕਰੇ ਬਿਚਾਰਾ ॥
चंद सूर जिनि करे बिचारा ॥

सूर्यचन्द्रश्च त्वां च ध्यायन्ति

ਤਾ ਤੇ ਜਨੀਯਤ ਹੈ ਕਰਤਾਰਾ ॥੧੪॥
ता ते जनीयत है करतारा ॥१४॥

तस्मात् त्वं प्रजापति इति ख्यातः ॥१४॥

ਸਦਾ ਅਭੇਖ ਅਭੇਖੀ ਰਹਈ ॥
सदा अभेख अभेखी रहई ॥

त्वं नित्यं वेषहीनोऽसि, निर्वेषः भविष्यसि

ਤਾ ਤੇ ਜਗਤ ਅਭੇਖੀ ਕਹਈ ॥
ता ते जगत अभेखी कहई ॥

तस्माद् अभेखिमाह जगत् त्वाम्॥

ਅਲਖ ਰੂਪ ਕਿਨਹੂੰ ਨਹਿ ਜਾਨਾ ॥
अलख रूप किनहूं नहि जाना ॥

तव अदृश्यरूपं कोऽपि न जानाति

ਤਿਹ ਕਰ ਜਾਤ ਅਲੇਖ ਬਖਾਨਾ ॥੧੫॥
तिह कर जात अलेख बखाना ॥१५॥

अतः त्वं अलेखः (अबोधनीयः) इति वर्णितः असि।15.

ਰੂਪ ਅਨੂਪ ਸਰੂਪ ਅਪਾਰਾ ॥
रूप अनूप सरूप अपारा ॥

अद्वितीयं सौन्दर्यं तव रूपाणि असंख्यानि च

ਭੇਖ ਅਭੇਖ ਸਭਨ ਤੇ ਨਿਆਰਾ ॥
भेख अभेख सभन ते निआरा ॥

त्वं सर्ववेषेभ्यः विशिष्टतया पृथक् न कस्मिंश्चित् श्रद्धे विचारे वा प्रतिबद्धः

ਦਾਇਕ ਸਭੋ ਅਜਾਚੀ ਸਭ ਤੇ ॥
दाइक सभो अजाची सभ ते ॥

त्वं सार्वभौमदातृत्वं न याचसे स्वयम्

ਜਾਨ ਲਯੋ ਕਰਤਾ ਹਮ ਤਬ ਤੇ ॥੧੬॥
जान लयो करता हम तब ते ॥१६॥

अतोऽहं त्वां प्रजापतिं विदुः ॥१६॥

ਲਗਨ ਸਗਨ ਤੇ ਰਹਤ ਨਿਰਾਲਮ ॥
लगन सगन ते रहत निरालम ॥

न त्वं कस्मिंश्चित् शकुनेन न शुभकालेन प्रभावितः असि

ਹੈ ਯਹ ਕਥਾ ਜਗਤ ਮੈ ਮਾਲਮ ॥
है यह कथा जगत मै मालम ॥

एतत् तथ्यं सर्वेषां जगतः ज्ञायते

ਜੰਤ੍ਰ ਮੰਤ੍ਰ ਤੰਤ੍ਰ ਨ ਰਿਝਾਯਾ ॥
जंत्र मंत्र तंत्र न रिझाया ॥

यन्त्रमन्त्रतन्त्राणां कश्चित् ते न प्रीणयति

ਭੇਖ ਕਰਤ ਕਿਨਹੂੰ ਨਹਿ ਪਾਯਾ ॥੧੭॥
भेख करत किनहूं नहि पाया ॥१७॥

न च त्वां कश्चित् भिन्नवेषं स्वीकृत्य साक्षात्कर्तुं शक्नोति स्म।17।

ਜਗ ਆਪਨ ਆਪਨ ਉਰਝਾਨਾ ॥
जग आपन आपन उरझाना ॥

सर्वं जगत् स्वहितार्थेषु प्रवृत्तम् अस्ति

ਪਾਰਬ੍ਰਹਮ ਕਾਹੂੰ ਨ ਪਛਾਨਾ ॥
पारब्रहम काहूं न पछाना ॥

न च कश्चित् पारमार्थिकं ब्रह्म विवृणोति

ਇਕ ਮੜੀਅਨ ਕਬਰਨ ਵੇ ਜਾਹੀ ॥
इक मड़ीअन कबरन वे जाही ॥

तव साक्षात्काराय बहवः दहनभूमिं श्मशानानि च गच्छन्ति

ਦੁਹੂੰਅਨ ਮੈ ਪਰਮੇਸਰ ਨਾਹੀ ॥੧੮॥
दुहूंअन मै परमेसर नाही ॥१८॥

न तु तयोः भगवता तत्र नास्ति।18.

ਏ ਦੋਊ ਮੋਹ ਬਾਦ ਮੋ ਪਚੇ ॥
ए दोऊ मोह बाद मो पचे ॥

उभौ (हिन्दु मुसलमानौ) आसक्तिषु व्यर्थविमर्शविवादेषु च स्वं नाशं कुर्वतः

ਤਿਨ ਤੇ ਨਾਥ ਨਿਰਾਲੇ ਬਚੇ ॥
तिन ते नाथ निराले बचे ॥

किन्तु हे भगवन् ! तयोः विशिष्टतया पृथक् असि

ਜਾ ਤੇ ਛੂਟਿ ਗਯੋ ਭ੍ਰਮ ਉਰ ਕਾ ॥
जा ते छूटि गयो भ्रम उर का ॥

यस्य साक्षात्कारेण चित्तमाया अपहृतः

ਤਿਹ ਆਗੈ ਹਿੰਦੂ ਕਿਆ ਤੁਰਕਾ ॥੧੯॥
तिह आगै हिंदू किआ तुरका ॥१९॥

तस्य भगवतः पुरतः कोऽपि मुसलमानस्य हिन्दुः नास्ति।19.

ਇਕ ਤਸਬੀ ਇਕ ਮਾਲਾ ਧਰਹੀ ॥
इक तसबी इक माला धरही ॥

तेषु एकः तस्बी (मुसलमानानां माला) अपरः माला (हिन्दुनां माला) धारयति ।

ਏਕ ਕੁਰਾਨ ਪੁਰਾਨ ਉਚਰਹੀ ॥
एक कुरान पुरान उचरही ॥

तेषु एकः कुरानं पठति अपरः पुराणान् पठति

ਕਰਤ ਬਿਰੁਧ ਗਏ ਮਰਿ ਮੂੜਾ ॥
करत बिरुध गए मरि मूड़ा ॥

उभयोः धर्मानुयायिनः परस्परं विरोधे मूर्खतापूर्वकं म्रियन्ते ।

ਪ੍ਰਭ ਕੋ ਰੰਗੁ ਨ ਲਾਗਾ ਗੂੜਾ ॥੨੦॥
प्रभ को रंगु न लागा गूड़ा ॥२०॥

न च तेषु कश्चित् भगवतः प्रेम्णा रञ्जितः।।20।

ਜੋ ਜੋ ਰੰਗ ਏਕ ਕੇ ਰਾਚੇ ॥
जो जो रंग एक के राचे ॥

ये भगवतः प्रेम्णा ओतप्रोताः, २.

ਤੇ ਤੇ ਲੋਕ ਲਾਜ ਤਜਿ ਨਾਚੇ ॥
ते ते लोक लाज तजि नाचे ॥

लज्जां त्यक्त्वा आनन्देन नृत्यन्ति च

ਆਦਿ ਪੁਰਖ ਜਿਨਿ ਏਕੁ ਪਛਾਨਾ ॥
आदि पुरख जिनि एकु पछाना ॥

ये तद् आदिमपुरुषं प्रत्यभिज्ञात, .

ਦੁਤੀਆ ਭਾਵ ਨ ਮਨ ਮਹਿ ਆਨਾ ॥੨੧॥
दुतीआ भाव न मन महि आना ॥२१॥

द्वन्द्वं नश्यति तेषां हृदयात्।21।

ਜੋ ਜੋ ਭਾਵ ਦੁਤਿਯ ਮਹਿ ਰਾਚੇ ॥
जो जो भाव दुतिय महि राचे ॥

ये द्वन्द्वमग्नाः, २.

ਤੇ ਤੇ ਮੀਤ ਮਿਲਨ ਤੇ ਬਾਚੇ ॥
ते ते मीत मिलन ते बाचे ॥

भगवतः संयोगात् दूरं भवन्ति। तेषां परमं मित्रम्

ਏਕ ਪੁਰਖ ਜਿਨਿ ਨੈਕੁ ਪਛਾਨਾ ॥
एक पुरख जिनि नैकु पछाना ॥

स्वल्पमपि परं पुरुषं ये ज्ञातवन्तः,

ਤਿਨ ਹੀ ਪਰਮ ਤਤ ਕਹ ਜਾਨਾ ॥੨੨॥
तिन ही परम तत कह जाना ॥२२॥

तम् परमं तत्त्वम् इति विज्ञातवान्।।22।।

ਜੋਗੀ ਸੰਨਿਆਸੀ ਹੈ ਜੇਤੇ ॥
जोगी संनिआसी है जेते ॥

सर्वे योगिनः संन्यासिनः

ਮੁੰਡੀਆ ਮੁਸਲਮਾਨ ਗਨ ਕੇਤੇ ॥
मुंडीआ मुसलमान गन केते ॥

मुण्डितशिराः सर्वे तपस्विनः भिक्षवः मुसलमानाः |