श्री दसम् ग्रन्थः

पुटः - 401


ਸਾਜਿਯੋ ਕਵਚ ਨਿਖੰਗ ਧਨੁਖ ਬਾਨੁ ਲੈ ਰਥਿ ਚਢਿਯੋ ॥੧੦੩੪॥
साजियो कवच निखंग धनुख बानु लै रथि चढियो ॥१०३४॥

जरासन्धस्य सेनायाः चत्वारः विभागाः सर्वे सज्जाः सन् राजा स्वयं कवच-कवच-धनुष-बाण-आदीन् आदाय रथमारुह्य।१०३४।

ਸਵੈਯਾ ॥
सवैया ॥

स्वय्या

ਜੋਰਿ ਚਮੂੰ ਸਬ ਮੰਤ੍ਰ ਲੈ ਤਬ ਯੌ ਰਨ ਸਾਜ ਸਮਾਜ ਬਨਾਯੋ ॥
जोरि चमूं सब मंत्र लै तब यौ रन साज समाज बनायो ॥

स्वसेनायाः चतुर्णां विभागानां, स्वमन्त्रिणां च सर्वान् स्वेन सह गृहीत्वा राजा दुष्टं युद्धं प्रारभत

ਤੇਈਸ ਛੂਹਨ ਲੈ ਦਲ ਸੰਗਿ ਬਜਾਇ ਕੈ ਬੰਬ ਤਹਾ ਕਹੁ ਧਾਯੋ ॥
तेईस छूहन लै दल संगि बजाइ कै बंब तहा कहु धायो ॥

सः त्रयोविंशतिभिः विशालसेनैः सह घोरेण टण्डरिंग् इत्यनेन सह गच्छति स्म

ਬੀਰ ਬਡੇ ਸਮ ਰਾਵਨ ਕੇ ਤਿਨ ਕਉ ਸੰਗ ਲੈ ਮਰਿਬੇ ਕਹੁ ਆਯੋ ॥
बीर बडे सम रावन के तिन कउ संग लै मरिबे कहु आयो ॥

सः वीरवत् रावणेन सह प्रतापवान् |

ਮਾਨਹੁ ਕਾਲ ਪ੍ਰਲੈ ਦਿਨ ਬਾਰਿਧ ਫੈਲ ਪਰਿਯੋ ਜਲੁ ਯੌ ਦਲੁ ਛਾਯੋ ॥੧੦੩੫॥
मानहु काल प्रलै दिन बारिध फैल परियो जलु यौ दलु छायो ॥१०३५॥

तस्य बलानि विसर्जितसमये समुद्रवत् प्रसारितानि आसन्।१०३५।

ਨਗ ਮਾਨਹੁ ਨਾਗ ਬਡੇ ਤਿਹ ਮੈ ਮਛੁਰੀ ਪੁਨਿ ਪੈਦਲ ਕੀ ਬਲ ਜੇਤੀ ॥
नग मानहु नाग बडे तिह मै मछुरी पुनि पैदल की बल जेती ॥

महतीः योद्धाः पर्वताः शेषनाग इव प्रबलाः |

ਚਕ੍ਰ ਮਨੋ ਰਥ ਚਕ੍ਰ ਬਨੇ ਉਪਜੀ ਕਵਿ ਕੈ ਮਨ ਮੈ ਕਹੀ ਤੇਤੀ ॥
चक्र मनो रथ चक्र बने उपजी कवि कै मन मै कही तेती ॥

पदाति जरासन्धस्य सेना समुद्रे मत्स्या इव सेनारथचक्राणि तीक्ष्णचक्रवत्।

ਹੈ ਭਏ ਬੋਚਨ ਤੁਲਿ ਮਨੋ ਲਹਰੈ ਬਹਰੈ ਬਰਛੀ ਦੁਤਿ ਸੇਤੀ ॥
है भए बोचन तुलि मनो लहरै बहरै बरछी दुति सेती ॥

सैनिकानां च खड्गप्रकाशः तेषां गतिश्च समुद्रस्य ग्राह इव

ਸਿੰਧੁ ਕਿਧੌ ਦਲ ਸੰਧਿ ਜਰਾ ਰਹਿਗੀ ਮਥੁਰਾ ਜਾ ਤਿਹ ਮਧ ਬਰੇਤੀ ॥੧੦੩੬॥
सिंधु किधौ दल संधि जरा रहिगी मथुरा जा तिह मध बरेती ॥१०३६॥

जरासन्धस्य सेना समुद्र इव अस्याः विशालस्य सेनायाः पुरतः मतुरा लघुद्वीप इव अस्ति।१०३६।

ਜੋ ਬਲ ਬੰਡ ਬਡੇ ਦਲ ਮੈ ਤਿਹ ਅਗ੍ਰ ਕਥਾ ਮਹਿ ਨਾਮ ਕਹੈ ਹਉ ॥
जो बल बंड बडे दल मै तिह अग्र कथा महि नाम कहै हउ ॥

(अस्मिन्) सेनायां महान् योद्धानां नामानि अग्रिमे कथायां वक्ष्यति।

ਜੋ ਸੰਗਿ ਸ੍ਯਾਮ ਲਰੈ ਰਿਸ ਕੈ ਤਿਨ ਕੇ ਜਸ ਕੋ ਮੁਖ ਤੇ ਉਚਰੈ ਹਉ ॥
जो संगि स्याम लरै रिस कै तिन के जस को मुख ते उचरै हउ ॥

आगामिकथायां मया तेषां महावीराणां नामानि उक्ताः, ये क्रोधः कृष्णेन सह युद्धं कृत्वा तान् प्रशंसितवान्

ਜੇ ਬਲਿਭਦ੍ਰ ਕੇ ਸੰਗਿ ਭਿਰੇ ਤਿਨ ਕਉ ਕਥ ਕੈ ਪ੍ਰਭ ਲੋਕ ਰਿਝੈ ਹਉ ॥
जे बलिभद्र के संगि भिरे तिन कउ कथ कै प्रभ लोक रिझै हउ ॥

बलभद्रेण सह योद्धाश्च मया प्रोक्ताः प्रजाः प्रसादिताः |

ਤ੍ਯਾਗ ਸਭੈ ਗ੍ਰਿਹ ਲਾਲਚ ਕੋ ਹਰਿ ਕੇ ਹਰਿ ਕੇ ਹਰਿ ਕੇ ਗੁਨ ਗੈ ਹਉ ॥੧੦੩੭॥
त्याग सभै ग्रिह लालच को हरि के हरि के हरि के गुन गै हउ ॥१०३७॥

इदानीं सर्वविधं लोभं त्यक्त्वा सिंहसदृशं कृष्णं स्तुविष्यामि।।1037।।

ਦੋਹਰਾ ॥
दोहरा ॥

दोहरा

ਜਦੁਬੀਰਨ ਸਬ ਹੂੰ ਸੁਨੀ ਦੂਤ ਕਹੀ ਜਬ ਆਇ ॥
जदुबीरन सब हूं सुनी दूत कही जब आइ ॥

यदा दूतः आगत्य उक्तवान् तदा सर्वे यदुबन्सी योद्धाः श्रुतवन्तः।

ਮਿਲਿ ਸਬ ਹੂੰ ਨ੍ਰਿਪ ਕੇ ਸਦਨ ਮੰਤ੍ਰ ਬਿਚਾਰਿਯੋ ਜਾਇ ॥੧੦੩੮॥
मिलि सब हूं न्रिप के सदन मंत्र बिचारियो जाइ ॥१०३८॥

यदा दूतः आक्रमणं कथयति स्म तदा यादवगोत्रस्य सर्वे जनाः तत् श्रुत्वा सर्वे समागत्य स्थितिं चिन्तयितुं राज्ञः गृहं गतवन्तः।१०३८।

ਸਵੈਯਾ ॥
सवैया ॥

स्वय्या

ਤੇਈਸ ਛੂਹਨ ਲੈ ਦਲ ਸੰਗਿ ਚਢਿਯੋ ਹਮ ਪੈ ਅਤਿ ਹੀ ਭਰਿ ਰੋਹੈ ॥
तेईस छूहन लै दल संगि चढियो हम पै अति ही भरि रोहै ॥

राजा अवदत् यत् स्वस्य विशालसेनायाः त्रयोविंशतिः एककाः स्वेन सह गृहीत्वा जरासन्धः अतीव क्रोधेन अस्मान् आक्रमितवान्

ਜਾਇ ਲਰੈ ਅਰਿ ਕੇ ਸਮੁਹੇ ਇਹ ਲਾਇਕ ਯਾ ਪੁਰ ਮੈ ਅਬ ਕੋ ਹੈ ॥
जाइ लरै अरि के समुहे इह लाइक या पुर मै अब को है ॥

कोऽत्र अस्मिन् पुरे यः शत्रून् सम्मुखीभवति |

ਜੋ ਭਜਿ ਹੈ ਡਰੁ ਮਾਨਿ ਘਨੋ ਰਿਸ ਕੈ ਸਬ ਕੋ ਤਬ ਮਾਰਤ ਸੋ ਹੈ ॥
जो भजि है डरु मानि घनो रिस कै सब को तब मारत सो है ॥

यदि वयं पलाययामः तर्हि अस्माकं मानः नष्टः भवति, ते अस्मान् सर्वान् क्रोधेन हन्ति, अतः अस्माभिः जरासन्धस्य सेनायाः सह अविचलतया युद्धं कर्तव्यम् अस्ति

ਤਾ ਤੇ ਨਿਸੰਕ ਭਿਰੋ ਇਨ ਸੋ ਜਿਤ ਹੈ ਤੁ ਭਲੋ ਮ੍ਰਿਤ ਏ ਜਸੁ ਹੋ ਹੈ ॥੧੦੩੯॥
ता ते निसंक भिरो इन सो जित है तु भलो म्रित ए जसु हो है ॥१०३९॥

यतः यदि वयं विजयं प्राप्नुमः तर्हि अस्माकं कृते हितं भविष्यति यदि वयं म्रियामः तर्हि वयं गौरवं प्राप्नुमः।१०३९।

ਤਉ ਜਦੁਬੀਰ ਕਹਿਯੋ ਉਠਿ ਕੈ ਰਿਸਿ ਬੀਚ ਸਭਾ ਅਪੁਨੇ ਬਲ ਸੋ ॥
तउ जदुबीर कहियो उठि कै रिसि बीच सभा अपुने बल सो ॥

ततः श्रीकृष्णः उत्थाय क्रोधः सभांम् अब्रवीत्।

ਅਬ ਕੋ ਬਲਵੰਡ ਬਡੋ ਹਮ ਮੈ ਚਲਿ ਆਗੇ ਹੀ ਜਾਇ ਲਰੈ ਦਲ ਸੋ ॥
अब को बलवंड बडो हम मै चलि आगे ही जाइ लरै दल सो ॥

अथ कृष्णः प्राङ्गणे उत्तिष्ठन् आह-अस्मासु कः एतावत् प्रबलः यः शत्रुणा सह युद्धं कुर्यात्।

ਅਪਨੋ ਬਲ ਧਾਰਿ ਸੰਘਾਰ ਕੈ ਦਾਨਵ ਦੂਰ ਕਰੈ ਸਭ ਭੂ ਤਲ ਸੋ ॥
अपनो बल धारि संघार कै दानव दूर करै सभ भू तल सो ॥

शक्तिं च गृहीत्वा अस्याः पृथिव्याः राक्षसान् दूरीकरोतु

ਬਹੁ ਭੂਤ ਪਿਸਾਚਨ ਕਾਕਨਿ ਡਾਕਨਿ ਤੋਖ ਕਰੈ ਪਲ ਮੈ ਪਲ ਸੋ ॥੧੦੪੦॥
बहु भूत पिसाचन काकनि डाकनि तोख करै पल मै पल सो ॥१०४०॥

सः भूत-पिशाच-आदिभ्यः स्वस्य मांसं अर्पयति, युद्धक्षेत्रे शहीदः भूत्वा जनान् तृप्तुम् अर्हति।१०४०।

ਜਬ ਯਾ ਬਿਧਿ ਸੋ ਜਦੁਬੀਰ ਕਹਿਯੋ ਕਿਨਹੂੰ ਮਨ ਮੈ ਨਹੀ ਧੀਰ ਧਰਿਯੋ ॥
जब या बिधि सो जदुबीर कहियो किनहूं मन मै नही धीर धरियो ॥

यदा कृष्णः एवं उक्तवान् तदा सर्वेषां सहनशक्तिः मार्गं त्यक्तवती

ਹਰਿ ਦੇਖਿ ਤਬੈ ਮੁਖਿ ਬਾਇ ਰਹੇ ਸਭ ਹੂੰ ਭਜਬੇ ਕਹੁ ਚਿਤ ਕਰਿਯੋ ॥
हरि देखि तबै मुखि बाइ रहे सभ हूं भजबे कहु चित करियो ॥

कृष्णं दृष्ट्वा तेषां मुखं विस्तृतं स्मरणं कृत्वा ते सर्वे पलायनस्य चिन्तनं कर्तुं प्रवृत्ताः

ਜੋਊ ਮਾਨ ਹੁਤੋ ਮਨਿ ਛਤ੍ਰਿਨ ਕੇ ਸੋਊ ਓਰਨਿ ਕੀ ਸਮ ਤੁਲ ਗਰਿਯੋ ॥
जोऊ मान हुतो मनि छत्रिन के सोऊ ओरनि की सम तुल गरियो ॥

क्षत्रियाणां सर्वेषां गौरवः वर्षायां अश्मवत्

ਕੋਊ ਜਾਇ ਨ ਸਾਮੁਹੈ ਸਤ੍ਰਨ ਕੇ ਨ੍ਰਿਪ ਨੇ ਮੁਖ ਤੇ ਬਿਧਿ ਯਾ ਉਚਰਿਯੋ ॥੧੦੪੧॥
कोऊ जाइ न सामुहै सत्रन के न्रिप ने मुख ते बिधि या उचरियो ॥१०४१॥

न कश्चित् शत्रुणा सह युद्धं कर्तुं साहसं कृत्वा राज्ञः इच्छां पूरयितुं साहसं कर्तुं शक्नोति स्म।१०४१।

ਕਿਨਹੂੰ ਨਹਿ ਧੀਰਜੁ ਬਾਧਿ ਸਕਿਯੋ ਲਰਬੇ ਤੇ ਡਰੇ ਸਭ ਕੋ ਮਨੁ ਭਾਜਿਯੋ ॥
किनहूं नहि धीरजु बाधि सकियो लरबे ते डरे सभ को मनु भाजियो ॥

तस्य सहनशक्तिं कोऽपि रक्षितुं न शक्तवान्, सर्वेषां मनः युद्धविचारात् दूरं द्रुतं गतः

ਭਾਜਨ ਕੀ ਸਬ ਹੂੰ ਬਿਧ ਕੀ ਕਿਨਹੂੰ ਨਹੀ ਕੋਪਿ ਸਰਾਸਨੁ ਸਾਜਿਯੋ ॥
भाजन की सब हूं बिध की किनहूं नही कोपि सरासनु साजियो ॥

न कश्चित् स्वस्य धनुषः बाणान् च क्रोधेन धारयितुं शक्नोति स्म तथा च युद्धविचारं त्यक्तवान्, ते सर्वे पलायनस्य योजनां कृतवन्तः

ਯੌ ਹਰਿ ਜੂ ਪੁਨਿ ਬੋਲਿ ਉਠਿਓ ਗਜ ਕੋ ਬਧਿ ਕੈ ਜਿਮ ਕੇਹਰਿ ਗਾਜਿਯੋ ॥
यौ हरि जू पुनि बोलि उठिओ गज को बधि कै जिम केहरि गाजियो ॥

इति दृष्ट्वा कृष्णो गजं हत्वा सिंह इव गर्जत |

ਅਉਰ ਭਲੀ ਉਪਮਾ ਉਪਜੀ ਧੁਨਿ ਕੋ ਸੁਨ ਕੈ ਘਨ ਸਾਵਨ ਲਾਜਿਯੋ ॥੧੦੪੨॥
अउर भली उपमा उपजी धुनि को सुन कै घन सावन लाजियो ॥१०४२॥

सावनमासस्य मेघा अपि तं गर्जन्तं दृष्ट्वा लज्जाम् अनुभवन्ति स्म।१०४२।

ਕਾਨ੍ਰਹ ਜੂ ਬਾਚ ॥
कान्रह जू बाच ॥

कृष्णस्य भाषणम् : १.

ਸਵੈਯਾ ॥
सवैया ॥

स्वय्या

ਰਾਜ ਨ ਚਿੰਤ ਕਰੋ ਮਨ ਮੈ ਹਮਹੂੰ ਦੋਊ ਭ੍ਰਾਤ ਸੁ ਜਾਇ ਲਰੈਗੇ ॥
राज न चिंत करो मन मै हमहूं दोऊ भ्रात सु जाइ लरैगे ॥

हे राजन् ! चिन्ता विना शासनम्

ਬਾਨ ਕਮਾਨ ਕ੍ਰਿਪਾਨ ਗਦਾ ਗਹਿ ਕੈ ਰਨ ਭੀਤਰ ਜੁਧ ਕਰੈਗੇ ॥
बान कमान क्रिपान गदा गहि कै रन भीतर जुध करैगे ॥

वयं, उभौ भ्रातरौ युद्धं कर्तुं गत्वा धनुः, बाण, खड्ग, गदा इत्यादीन् घोरं युद्धं करिष्यामः।

ਜੋ ਹਮ ਊਪਰਿ ਕੋਪ ਕੈ ਆਇ ਹੈ ਤਾਹਿ ਕੇ ਅਸਤ੍ਰ ਸਿਉ ਪ੍ਰਾਨ ਹਰੈਗੇ ॥
जो हम ऊपरि कोप कै आइ है ताहि के असत्र सिउ प्रान हरैगे ॥

यः अस्मान् सम्मुखीभवति, तं बाहुभ्यां नाशिष्यामः

ਪੈ ਉਨ ਕੋ ਮਰਿ ਹੈ ਡਰ ਹੈ ਨਹੀ ਆਹਵ ਤੇ ਪਗ ਦੁਇ ਨ ਟਰੈਗੇ ॥੧੦੪੩॥
पै उन को मरि है डर है नही आहव ते पग दुइ न टरैगे ॥१०४३॥

तं जयेम न च पदद्वयं पश्चात् अपि गमिष्यामः।१०४३।

ਇਉ ਕਹਿ ਕੈ ਯੌ ਦੋਊ ਠਾਢ ਭਏ ਚਲ ਕੈ ਨਿਜੁ ਮਾਤ ਪਿਤਾ ਪਹਿ ਆਏ ॥
इउ कहि कै यौ दोऊ ठाढ भए चल कै निजु मात पिता पहि आए ॥

इत्युक्त्वा तौ भ्रातरौ उत्थाय मातापितरौ समीपम् आगतौ ।

ਆਵਤ ਹੀ ਦੁਹੂੰ ਹਾਥਨ ਜੋਰਿ ਕੈ ਪਾਇਨ ਊਪਰ ਮਾਥ ਲੁਡਾਏ ॥
आवत ही दुहूं हाथन जोरि कै पाइन ऊपर माथ लुडाए ॥

इत्युक्त्वा तौ भ्रातरौ उत्थाय मातापितृणां समीपम् आगतवन्तौ, येषां पुरतः प्रणामपूर्वकं प्रणामम् अकरोत्

ਮੋਹੁ ਬਢਿਯੋ ਬਸੁਦੇਵ ਅਉ ਦੇਵਕੀ ਲੈ ਅਪੁਨੇ ਸੁਤ ਕੰਠਿ ਲਗਾਏ ॥
मोहु बढियो बसुदेव अउ देवकी लै अपुने सुत कंठि लगाए ॥

तान् दृष्ट्वा वासुदेवदेवकीयोः आक्रमणं वर्धमानं तौ पुत्रद्वयं वक्षसि आलिंगितवन्तौ

ਜੀਤਹੁਗੇ ਤੁਮ ਦੈਤਨ ਸਿਉ ਭਜਿ ਹੈ ਅਰਿ ਜ੍ਯੋ ਘਨ ਬਾਤ ਉਡਾਏ ॥੧੦੪੪॥
जीतहुगे तुम दैतन सिउ भजि है अरि ज्यो घन बात उडाए ॥१०४४॥

ते अवदन् राक्षसान् जित्वा ते पलायिष्यन्ति यथा मेघाः वायुना पुरतः पलायन्ते।१०४४।

ਮਾਤ ਪਿਤਾ ਕਉ ਪ੍ਰਨਾਮ ਦੋਊ ਕਰਿ ਕੈ ਤਜਿ ਧਾਮ ਸੁ ਬਾਹਰਿ ਆਏ ॥
मात पिता कउ प्रनाम दोऊ करि कै तजि धाम सु बाहरि आए ॥

मातापितृणां पुरतः प्रणम्य तौ वीरौ स्वगृहं त्यक्त्वा बहिः आगतवन्तौ

ਆਵਤ ਹੀ ਸਭ ਆਯੁਧ ਲੈ ਪੁਰ ਬੀਰ ਜਿਤੇ ਸਭ ਹੀ ਸੁ ਬੁਲਾਏ ॥
आवत ही सभ आयुध लै पुर बीर जिते सभ ही सु बुलाए ॥

निर्गत्य सर्वाणि शस्त्राणि गृहीत्वा सर्वान् योद्धान् आहूय

ਦਾਨ ਘਨੇ ਦਿਜ ਕਉ ਦਏ ਸ੍ਯਾਮ ਦੁਹੂੰ ਮਿਲਿ ਆਨੰਦ ਚਿਤ ਬਢਾਏ ॥
दान घने दिज कउ दए स्याम दुहूं मिलि आनंद चित बढाए ॥

ब्राह्मणानां दाने बहुसंख्यं दत्तं ते मनसा बहुप्रसन्नाः

ਆਸਿਖ ਦੇਤ ਭਏ ਦਿਜ ਇਉ ਗ੍ਰਿਹ ਆਇ ਹੋ ਜੀਤਿ ਘਨੇ ਅਰਿ ਘਾਏ ॥੧੦੪੫॥
आसिख देत भए दिज इउ ग्रिह आइ हो जीति घने अरि घाए ॥१०४५॥

ते भ्रातरौ आशीर्वादं दत्त्वा अवदन् यत् त्वं शत्रून् हत्वा सुरक्षिततया स्वगृहं गमिष्यसि।१०४५।