तेषां मनः कृष्णं क्षणमपि न त्यजति इव दृश्यते यत् कश्चित् वनशाकस्य रसस्य मांसरसं आस्वादयितुं प्रयतते स्यात्।४९२।
शुकं सम्बोधितं राजा परीक्षतस्य भाषणम्-
दोहरा
(परीक्षित) राजा सुकदेवं ब्राह्मणेश्वर (ऋषि)!
राजा परीक्षतः शुकदेवं प्राह, हे महाब्राह्मण! कृष्णगोपीयोः विरहसंयोगावस्थाः कथं वर्तन्ते इति कथयतु ॥४९३॥
शुकदेवस्य राजानं सम्बोधितं भाषणम्-
स्वय्या
व्यासपुत्रः (सुकदेवः) आरोचभवस्य कथां राजानं (परीक्षितं) कथयति।
अथ शुकदेवः कृष्णगोपीनां विरहावस्थानां संयोगानाञ्च रोचककथां राजानं कथयित्वा अवदत्- गोपीः विरहेण दह्यन्ते स्म, चतुर्णां पार्श्वे विरहस्य अग्निं सृजन्ति स्म
एतादृशं यातनां कृत्वा पञ्च भौतिकजनाः महतीं भयं दर्शयन्ति । (अर्थात् वियोगः अग्निप्रभावं प्रदर्शयति)
गोपीनां इमां अवस्थां दृष्ट्वा गोपीनां कृष्णं चिन्तयन् सामान्यजनाः भयभीताः अभवन्, तेषां एकाग्रतां विलीय विरहज्वालाः तेभ्यः दुःखं प्रदातुम् आरब्धवन्तः।४९४।
एकः गोपी 'बृखसुर' भवति अपरः 'बछुरासुर' रूपं धारयति।
कश्चित् वृशभासुरवेषं धारयति कश्चित् बहहरसुरस्य कश्चित् ब्रह्मरूपं धारयन् गोपं हरति कृष्णपादयोः अपि पतति
बगुला भूत्वा कृष्णेन सह महाक्रोधचित्तया युध्यति।
कश्चित् बगुला भूत्वा क्रोधेन कृष्णेन सह युध्यति तथा च सर्वा ब्रजस्त्रियः पूर्वं कृष्णेन कृतस्य नाटकस्य प्रदर्शने लीनाः भवन्ति।।४९५।
सर्वाणि चरितानि (कन्हा इव) कृत्वा ततः सर्वे गोपीः (कृष्णस्य) पुण्यं गायितुं आरब्धवन्तः।
कृष्णस्य सर्वाणि कर्माणि कृत्वा सर्वे गोपीः तस्य स्तुतिं गातुं आरब्धवन्तः, वेणुवादने विविधधुननिर्माणे च स्वसुखं प्रदर्शयन्ति स्म
ततः स्मरन् ते वक्तुं आरब्धवन्तः यत् कृष्णः अस्माभिः सह अस्मिन् स्थाने क्रीडां करोति स्म।
कश्चित् कथयति यत् कृष्णः तया सह तस्मिन् स्थाने क्रीडितः आसीत् तथा च तादृशं वदन् गोपीः कृष्णस्य चैतन्यं नष्टवन्तः, ते तस्मात् विरहस्य महतीं पीडां सहन्ते स्म।४९६।
ग्वालपत्नीनां सर्वेषां शरीराणि श्रीकृष्णस्य अत्यन्तं मोहितानि अभवन्।
एवं गोपपत्न्यः कृष्णध्यानमग्नाः ये च स्वयं प्रत्येकं सुन्दराः आसन्, ते सर्वे कृष्णसौन्दर्येन वशीकृताः
एवं ते अचेतनाः पृथिव्यां पतिताः, यस्य उपमा कविना एवं वर्णिता।
तान् शुष्कान् दृष्ट्वा कविना उक्तं यत् ते बाणेन निपातितस्य हरेः अवस्थायां भूमौ क्षिप्ताः सन्ति।४९७।
झिमनीनां बाणाः भवन् धनुषे तारिताः भूषणैः अलङ्कृताः।
पलकस्य भ्रूधनुषः च बाणान् कृत्वा आत्मनः अलङ्कारं कृत्वा महता क्रोधेषु गोपीः प्रतिरोधं कृत्वा कृष्णस्य पुरतः स्थिताः इव आसन्
अत्यन्तं प्रेम मनसि कृत्वा तस्मात् स्थानात् एकं पदमपि न कृतवान् ।
प्रेम्णा क्रोधं दर्शयन्तः ते एकं पदमपि न पश्चात् गच्छन्ति स्म, सर्वे प्रेमदेवेन सह युद्धं कुर्वन्तः युद्धक्षेत्रे मृताः पतिताः इव आसन्।४९८।
तेषां गोपीनां गभीरं प्रेमं दृष्ट्वा भगवता शीघ्रं प्रादुर्भूतः ।
गोपीनां निर्दोषं प्रेमं दृष्ट्वा कृष्णः शीघ्रं प्रकटितः, तस्य प्रकटीकरणे, पृथिव्यां एतावत् प्रकाशः आसीत्, यत् रात्रौ आतिशबाजीं ज्वलति चेत् दृश्यते
ते (सर्वगोपी) तदा स्तब्धाः, यथा स्वप्नं दृष्ट्वा रात्रौ स्तब्धः भवति।
कृष्णं दृष्ट्वा सर्वे गोपीः स्तब्धाः अभवन् यथा स्वप्ने स्तब्धः, सर्वेषां मनः स्वशरीरं त्यक्त्वा गृहात् पलायमानः मत्तः इव।४९९।
शङ्कितं भगवन्तं दृष्ट्वा गोपीः तं मिलितुं धावितवन्तः ।
सर्वे गोपीः स्वस्य गर्वितं भगवन्तं दृष्ट्वा तस्य मिलितुं धावितवन्तः यथा गर्विकाः स्वमृगान् मिलन्ति
तस्याः बिम्बस्य अतीव उत्तमं उपमं कविना (तस्य) मुखात् कथितं यथा,
वर्षा-पक्षिणः वर्षाबिन्दुं प्राप्य मत्स्यः वा जलं दृष्ट्वा तस्मिन् प्लवन् इव प्रसन्नाः इति आलंकारिकरूपेण कविना उक्तम्।५००।
पीत दुपट्टा (श्रीकृष्णस्य) स्कन्धं शोभते नैनद्वयं च (मृगस्य नेत्रवत्) शोभते।
कृष्णस्य स्कन्धे पीतं पत्रं अस्ति, तस्य मृगसदृशं नेत्रद्वयं भव्यं गृहीतवान्, सः अपि नदीनाथत्वेन भव्यः दृश्यते
कह्नः गोपीषु भ्रमति येषां लोके समं नास्ति।
स तेषु गोपीषु सर्वलोके अद्वितीयाः कृष्णं दृष्ट्वा ब्रजगोपीः प्रसन्नाः आश्चर्यचकिताः च।।५०१।
कबित् ।
यथा पद्मं (सूर्यात्) प्रदोषे (यथा) विभजकसंयोगस्य वार्तालापात्, यथा रागं (सप्तधुनरागात्) यथा चोरः (सुखितः) शरीरस्य त्राणात्;
यथा कमलः प्रदोषसमये विरक्तः सन् सूर्यं हर्षेण मिलति, यथा गायकः प्रसन्नः तिष्ठति, अविच्छिन्नधुनानि च लीनः भवति, यथा चोरः स्वशरीरं कस्यापि हानितः तारयित्वा प्रसन्नः भवति, यथा धनिकः प्रसन्नः भवति चिन्तयन् थि
यथा पीडितः सुखे रमते, यथा क्षुधायां क्षुधां न अनुभवति, यथा च राजा (प्रहृष्टः) शत्रुविनाशं श्रुत्वा (प्रहृष्टः)
यथा वेदनाग्रस्तः मनुष्यः तस्मात् निवृत्तः प्रसन्नः भवति, यथा अजीर्णः पुरुषः क्षुधार्तः प्रसन्नः भवति, राजा च शत्रुवधस्य वार्ताम् श्रुत्वा ion प्रसन्नः भवति, तथैव गोपीः प्रसन्नाः भवन्ति on l
कृष्णस्य भाषणम् : १.
स्वय्या
काह्नः हसन् गोपीभ्यः अवदत् यत् वयं नदीतीरे क्रीडामः इति।
कृष्णः गोपीभ्यः स्मितं कृत्वा अवदत्, आगच्छन्तु, यमुनातीरे क्रीडामः, अन्यस्य उपरि जलं सिञ्चामः, भवन्तः तरन्ति, अहम् अपि तरामि।