श्री दसम् ग्रन्थः

पुटः - 343


ਇਉ ਉਪਜੀ ਉਪਮਾ ਬਨੀਆ ਜਨੁ ਸਾਲਨ ਕੇ ਹਿਤ ਰੋਰ ਬਨਾਵੈ ॥੪੯੨॥
इउ उपजी उपमा बनीआ जनु सालन के हित रोर बनावै ॥४९२॥

तेषां मनः कृष्णं क्षणमपि न त्यजति इव दृश्यते यत् कश्चित् वनशाकस्य रसस्य मांसरसं आस्वादयितुं प्रयतते स्यात्।४९२।

ਰਾਜਾ ਪਰੀਛਤ ਬਾਚ ਸੁਕ ਸੋ ॥
राजा परीछत बाच सुक सो ॥

शुकं सम्बोधितं राजा परीक्षतस्य भाषणम्-

ਦੋਹਰਾ ॥
दोहरा ॥

दोहरा

ਸੁਕ ਸੰਗ ਰਾਜੇ ਕਹੁ ਕਹੀ ਜੂਥ ਦਿਜਨ ਕੇ ਨਾਥ ॥
सुक संग राजे कहु कही जूथ दिजन के नाथ ॥

(परीक्षित) राजा सुकदेवं ब्राह्मणेश्वर (ऋषि)!

ਅਗਨਿ ਭਾਵ ਕਿਹ ਬਿਧਿ ਕਹੈ ਕ੍ਰਿਸਨ ਭਾਵ ਕੇ ਸਾਥ ॥੪੯੩॥
अगनि भाव किह बिधि कहै क्रिसन भाव के साथ ॥४९३॥

राजा परीक्षतः शुकदेवं प्राह, हे महाब्राह्मण! कृष्णगोपीयोः विरहसंयोगावस्थाः कथं वर्तन्ते इति कथयतु ॥४९३॥

ਸੁਕ ਬਾਚ ਰਾਜਾ ਸੋ ॥
सुक बाच राजा सो ॥

शुकदेवस्य राजानं सम्बोधितं भाषणम्-

ਸਵੈਯਾ ॥
सवैया ॥

स्वय्या

ਰਾਜਨ ਪਾਸ ਬ੍ਯਾਸ ਕੋ ਬਾਲ ਕਥਾ ਸੁ ਅਰੌਚਕ ਭਾਤਿ ਸੁਨਾਵੈ ॥
राजन पास ब्यास को बाल कथा सु अरौचक भाति सुनावै ॥

व्यासपुत्रः (सुकदेवः) आरोचभवस्य कथां राजानं (परीक्षितं) कथयति।

ਗ੍ਵਾਰਨੀਆ ਬਿਰਹਾਨੁਲ ਭਾਵ ਕਰੈ ਬਿਰਹਾਨਲ ਕੋ ਉਪਜਾਵੈ ॥
ग्वारनीआ बिरहानुल भाव करै बिरहानल को उपजावै ॥

अथ शुकदेवः कृष्णगोपीनां विरहावस्थानां संयोगानाञ्च रोचककथां राजानं कथयित्वा अवदत्- गोपीः विरहेण दह्यन्ते स्म, चतुर्णां पार्श्वे विरहस्य अग्निं सृजन्ति स्म

ਪੰਚ ਭੂ ਆਤਮ ਲੋਗਨ ਕੋ ਇਹ ਕਉਤੁਕ ਕੈ ਅਤਿ ਹੀ ਡਰ ਪਾਵੈ ॥
पंच भू आतम लोगन को इह कउतुक कै अति ही डर पावै ॥

एतादृशं यातनां कृत्वा पञ्च भौतिकजनाः महतीं भयं दर्शयन्ति । (अर्थात् वियोगः अग्निप्रभावं प्रदर्शयति)

ਕਾਨ੍ਰਹ ਕੋ ਧ੍ਯਾਨ ਕਰੇ ਜਬ ਹੀ ਬਿਰਹਾਨਲ ਕੀ ਲਪਟਾਨ ਬੁਝਾਵੈ ॥੪੯੪॥
कान्रह को ध्यान करे जब ही बिरहानल की लपटान बुझावै ॥४९४॥

गोपीनां इमां अवस्थां दृष्ट्वा गोपीनां कृष्णं चिन्तयन् सामान्यजनाः भयभीताः अभवन्, तेषां एकाग्रतां विलीय विरहज्वालाः तेभ्यः दुःखं प्रदातुम् आरब्धवन्तः।४९४।

ਬ੍ਰਿਖਭਾਸੁਰ ਗ੍ਵਾਰਨਿ ਏਕ ਬਨੈ ਬਛੁਰਾਸੁਰ ਮੂਰਤਿ ਏਕ ਧਰੈ ॥
ब्रिखभासुर ग्वारनि एक बनै बछुरासुर मूरति एक धरै ॥

एकः गोपी 'बृखसुर' भवति अपरः 'बछुरासुर' रूपं धारयति।

ਇਕ ਹ੍ਵੈ ਚਤੁਰਾਨਨ ਗ੍ਵਾਰ ਹਰੈ ਇਕ ਹ੍ਵੈ ਬ੍ਰਹਮਾ ਫਿਰਿ ਪਾਇ ਪਰੈ ॥
इक ह्वै चतुरानन ग्वार हरै इक ह्वै ब्रहमा फिरि पाइ परै ॥

कश्चित् वृशभासुरवेषं धारयति कश्चित् बहहरसुरस्य कश्चित् ब्रह्मरूपं धारयन् गोपं हरति कृष्णपादयोः अपि पतति

ਇਕ ਹ੍ਵੈ ਬਗੁਲਾ ਭਗਵਾਨ ਕੇ ਸਾਥ ਮਹਾ ਕਰ ਕੈ ਮਨਿ ਕੋਪ ਲਰੈ ॥
इक ह्वै बगुला भगवान के साथ महा कर कै मनि कोप लरै ॥

बगुला भूत्वा कृष्णेन सह महाक्रोधचित्तया युध्यति।

ਇਹ ਭਾਤਿ ਬਧੂ ਬ੍ਰਿਜ ਖੇਲ ਕਰੈ ਜਿਹ ਭਾਤਿ ਕਿਧੋ ਨੰਦ ਲਾਲ ਕਰੈ ॥੪੯੫॥
इह भाति बधू ब्रिज खेल करै जिह भाति किधो नंद लाल करै ॥४९५॥

कश्चित् बगुला भूत्वा क्रोधेन कृष्णेन सह युध्यति तथा च सर्वा ब्रजस्त्रियः पूर्वं कृष्णेन कृतस्य नाटकस्य प्रदर्शने लीनाः भवन्ति।।४९५।

ਕਾਨ੍ਰਹ ਚਰਿਤ੍ਰ ਸਭੈ ਕਰ ਕੈ ਸਭ ਗ੍ਵਾਰਿਨ ਫੇਰਿ ਲਗੀ ਗੁਨ ਗਾਵਨ ॥
कान्रह चरित्र सभै कर कै सभ ग्वारिन फेरि लगी गुन गावन ॥

सर्वाणि चरितानि (कन्हा इव) कृत्वा ततः सर्वे गोपीः (कृष्णस्य) पुण्यं गायितुं आरब्धवन्तः।

ਤਾਲ ਬਜਾਇ ਬਜਾ ਮੁਰਲੀ ਕਬਿ ਸ੍ਯਾਮ ਕਹੈ ਅਤਿ ਹੀ ਕਰਿ ਭਾਵਨ ॥
ताल बजाइ बजा मुरली कबि स्याम कहै अति ही करि भावन ॥

कृष्णस्य सर्वाणि कर्माणि कृत्वा सर्वे गोपीः तस्य स्तुतिं गातुं आरब्धवन्तः, वेणुवादने विविधधुननिर्माणे च स्वसुखं प्रदर्शयन्ति स्म

ਫੇਰਿ ਚਿਤਾਰ ਕਹਿਯੋ ਹਮਰੇ ਸੰਗਿ ਖੇਲ ਕਰਿਯੋ ਹਰਿ ਜੀ ਇਹ ਠਾਵਨ ॥
फेरि चितार कहियो हमरे संगि खेल करियो हरि जी इह ठावन ॥

ततः स्मरन् ते वक्तुं आरब्धवन्तः यत् कृष्णः अस्माभिः सह अस्मिन् स्थाने क्रीडां करोति स्म।

ਗ੍ਵਾਰਿਨ ਸ੍ਯਾਮ ਕੀ ਭੂਲ ਗਈ ਸੁਧਿ ਬੀਚ ਲਗੀ ਮਨ ਕੇ ਦੁਖ ਪਾਵਨ ॥੪੯੬॥
ग्वारिन स्याम की भूल गई सुधि बीच लगी मन के दुख पावन ॥४९६॥

कश्चित् कथयति यत् कृष्णः तया सह तस्मिन् स्थाने क्रीडितः आसीत् तथा च तादृशं वदन् गोपीः कृष्णस्य चैतन्यं नष्टवन्तः, ते तस्मात् विरहस्य महतीं पीडां सहन्ते स्म।४९६।

ਅਤਿ ਹੋਇ ਗਈ ਤਨ ਮੈ ਹਰਿ ਸਾਥ ਸੁ ਗੋਪਿਨ ਕੀ ਸਭ ਹੀ ਘਰਨੀ ॥
अति होइ गई तन मै हरि साथ सु गोपिन की सभ ही घरनी ॥

ग्वालपत्नीनां सर्वेषां शरीराणि श्रीकृष्णस्य अत्यन्तं मोहितानि अभवन्।

ਤਿਹ ਰੂਪ ਨਿਹਾਰ ਕੈ ਬਸਿ ਭਈ ਜੁ ਹੁਤੀ ਅਤਿ ਰੂਪਨ ਕੀ ਧਰਨੀ ॥
तिह रूप निहार कै बसि भई जु हुती अति रूपन की धरनी ॥

एवं गोपपत्न्यः कृष्णध्यानमग्नाः ये च स्वयं प्रत्येकं सुन्दराः आसन्, ते सर्वे कृष्णसौन्दर्येन वशीकृताः

ਇਹ ਭਾਤਿ ਪਰੀ ਮੁਰਝਾਇ ਧਰੀ ਕਬਿ ਨੇ ਉਪਮਾ ਤਿਹ ਕੀ ਬਰਨੀ ॥
इह भाति परी मुरझाइ धरी कबि ने उपमा तिह की बरनी ॥

एवं ते अचेतनाः पृथिव्यां पतिताः, यस्य उपमा कविना एवं वर्णिता।

ਜਿਮ ਘੰਟਕ ਹੇਰ ਮੈ ਭੂਮਿ ਕੇ ਬੀਚ ਪਰੈ ਗਿਰ ਬਾਨ ਲਗੇ ਹਰਨੀ ॥੪੯੭॥
जिम घंटक हेर मै भूमि के बीच परै गिर बान लगे हरनी ॥४९७॥

तान् शुष्कान् दृष्ट्वा कविना उक्तं यत् ते बाणेन निपातितस्य हरेः अवस्थायां भूमौ क्षिप्ताः सन्ति।४९७।

ਬਰੁਨੀ ਸਰ ਭਉਹਨ ਕੋ ਧਨੁ ਕੈ ਸੁ ਸਿੰਗਾਰ ਕੇ ਸਾਜਨ ਸਾਥ ਕਰੀ ॥
बरुनी सर भउहन को धनु कै सु सिंगार के साजन साथ करी ॥

झिमनीनां बाणाः भवन् धनुषे तारिताः भूषणैः अलङ्कृताः।

ਰਸ ਕੋ ਮਨ ਮੈ ਅਤਿ ਹੀ ਕਰਿ ਕੋਪ ਸੁ ਕਾਨ੍ਰਹ ਕੇ ਸਾਮੁਹਿ ਜਾਇ ਅਰੀ ॥
रस को मन मै अति ही करि कोप सु कान्रह के सामुहि जाइ अरी ॥

पलकस्य भ्रूधनुषः च बाणान् कृत्वा आत्मनः अलङ्कारं कृत्वा महता क्रोधेषु गोपीः प्रतिरोधं कृत्वा कृष्णस्य पुरतः स्थिताः इव आसन्

ਅਤਿ ਹੀ ਕਰਿ ਨੇਹੁ ਕੋ ਕ੍ਰੋਧੁ ਮਨੈ ਤਿਹ ਠਉਰ ਤੇ ਪੈਗ ਨ ਏਕ ਟਰੀ ॥
अति ही करि नेहु को क्रोधु मनै तिह ठउर ते पैग न एक टरी ॥

अत्यन्तं प्रेम मनसि कृत्वा तस्मात् स्थानात् एकं पदमपि न कृतवान् ।

ਮਨੋ ਮੈਨ ਹੀ ਸੋ ਅਤਿ ਹੀ ਰਨ ਕੈ ਧਰਨੀ ਪਰ ਗ੍ਵਾਰਿਨ ਜੂਝਿ ਪਰੀ ॥੪੯੮॥
मनो मैन ही सो अति ही रन कै धरनी पर ग्वारिन जूझि परी ॥४९८॥

प्रेम्णा क्रोधं दर्शयन्तः ते एकं पदमपि न पश्चात् गच्छन्ति स्म, सर्वे प्रेमदेवेन सह युद्धं कुर्वन्तः युद्धक्षेत्रे मृताः पतिताः इव आसन्।४९८।

ਤਿਨ ਗ੍ਵਾਰਿਨ ਕੋ ਅਤਿ ਹੀ ਪਿਖਿ ਪ੍ਰੇਮ ਤਬੈ ਪ੍ਰਗਟੇ ਭਗਵਾਨ ਸਿਤਾਬੀ ॥
तिन ग्वारिन को अति ही पिखि प्रेम तबै प्रगटे भगवान सिताबी ॥

तेषां गोपीनां गभीरं प्रेमं दृष्ट्वा भगवता शीघ्रं प्रादुर्भूतः ।

ਜੋਤਿ ਭਈ ਧਰਨੀ ਪਰ ਇਉ ਰਜਨੀ ਮਹਿ ਛੂਟਤ ਜਿਉ ਮਹਤਾਬੀ ॥
जोति भई धरनी पर इउ रजनी महि छूटत जिउ महताबी ॥

गोपीनां निर्दोषं प्रेमं दृष्ट्वा कृष्णः शीघ्रं प्रकटितः, तस्य प्रकटीकरणे, पृथिव्यां एतावत् प्रकाशः आसीत्, यत् रात्रौ आतिशबाजीं ज्वलति चेत् दृश्यते

ਚਉਕ ਪਰੀ ਤਬ ਹੀ ਇਹ ਇਉ ਜੈਸੇ ਚਉਕ ਪਰੈ ਤਮ ਮੈ ਡਰਿ ਖੁਆਬੀ ॥
चउक परी तब ही इह इउ जैसे चउक परै तम मै डरि खुआबी ॥

ते (सर्वगोपी) तदा स्तब्धाः, यथा स्वप्नं दृष्ट्वा रात्रौ स्तब्धः भवति।

ਛਾਡਿ ਚਲਿਯੋ ਤਨ ਕੋ ਮਨ ਇਉ ਜਿਮ ਭਾਜਤ ਹੈ ਗ੍ਰਿਹ ਛਾਡਿ ਸਰਾਬੀ ॥੪੯੯॥
छाडि चलियो तन को मन इउ जिम भाजत है ग्रिह छाडि सराबी ॥४९९॥

कृष्णं दृष्ट्वा सर्वे गोपीः स्तब्धाः अभवन् यथा स्वप्ने स्तब्धः, सर्वेषां मनः स्वशरीरं त्यक्त्वा गृहात् पलायमानः मत्तः इव।४९९।

ਗ੍ਵਾਰਿਨ ਧਾਇ ਚਲੀ ਮਿਲਬੇ ਕਹੁ ਜੋ ਪਿਖਏ ਭਗਵਾਨ ਗੁਮਾਨੀ ॥
ग्वारिन धाइ चली मिलबे कहु जो पिखए भगवान गुमानी ॥

शङ्कितं भगवन्तं दृष्ट्वा गोपीः तं मिलितुं धावितवन्तः ।

ਜਿਉ ਮ੍ਰਿਗਨੀ ਮ੍ਰਿਗ ਦੇਖਿ ਚਲੈ ਜੁ ਹੁਤੀ ਅਤਿ ਰੂਪ ਬਿਖੈ ਅਭਿਮਾਨੀ ॥
जिउ म्रिगनी म्रिग देखि चलै जु हुती अति रूप बिखै अभिमानी ॥

सर्वे गोपीः स्वस्य गर्वितं भगवन्तं दृष्ट्वा तस्य मिलितुं धावितवन्तः यथा गर्विकाः स्वमृगान् मिलन्ति

ਤਾ ਛਬਿ ਕੀ ਅਤਿ ਹੀ ਉਪਮਾ ਕਬਿ ਨੈ ਮੁਖ ਤੇ ਇਹ ਭਾਤਿ ਬਖਾਨੀ ॥
ता छबि की अति ही उपमा कबि नै मुख ते इह भाति बखानी ॥

तस्याः बिम्बस्य अतीव उत्तमं उपमं कविना (तस्य) मुखात् कथितं यथा,

ਜਿਉ ਜਲ ਚਾਤ੍ਰਿਕ ਬੂੰਦ ਪਰੈ ਜਿਮ ਕੂਦਿ ਪਰੈ ਮਛਲੀ ਪਿਖਿ ਪਾਨੀ ॥੫੦੦॥
जिउ जल चात्रिक बूंद परै जिम कूदि परै मछली पिखि पानी ॥५००॥

वर्षा-पक्षिणः वर्षाबिन्दुं प्राप्य मत्स्यः वा जलं दृष्ट्वा तस्मिन् प्लवन् इव प्रसन्नाः इति आलंकारिकरूपेण कविना उक्तम्।५००।

ਰਾਜਤ ਹੈ ਪੀਅਰੋ ਪਟ ਕੰਧਿ ਬਿਰਾਜਤ ਹੈ ਮ੍ਰਿਗ ਸੇ ਦ੍ਰਿਗ ਦੋਊ ॥
राजत है पीअरो पट कंधि बिराजत है म्रिग से द्रिग दोऊ ॥

पीत दुपट्टा (श्रीकृष्णस्य) स्कन्धं शोभते नैनद्वयं च (मृगस्य नेत्रवत्) शोभते।

ਛਾਜਤ ਹੈ ਮਨਿ ਸੋ ਉਰ ਮੈ ਨਦੀਆ ਪਤਿ ਸਾਥ ਲੀਏ ਫੁਨਿ ਜੋਊ ॥
छाजत है मनि सो उर मै नदीआ पति साथ लीए फुनि जोऊ ॥

कृष्णस्य स्कन्धे पीतं पत्रं अस्ति, तस्य मृगसदृशं नेत्रद्वयं भव्यं गृहीतवान्, सः अपि नदीनाथत्वेन भव्यः दृश्यते

ਕਾਨ੍ਰਹ ਫਿਰੈ ਤਿਨ ਗੋਪਿਨ ਮੈ ਜਿਹ ਕੀ ਜਗ ਮੈ ਸਮ ਤੁਲਿ ਨ ਕੋਊ ॥
कान्रह फिरै तिन गोपिन मै जिह की जग मै सम तुलि न कोऊ ॥

कह्नः गोपीषु भ्रमति येषां लोके समं नास्ति।

ਗ੍ਵਾਰਿਨ ਰੀਝ ਰਹੀ ਬ੍ਰਿਜ ਕੀ ਸੋਊ ਰੀਝਤ ਹੈ ਚਕ ਦੇਖਤ ਸੋਊ ॥੫੦੧॥
ग्वारिन रीझ रही ब्रिज की सोऊ रीझत है चक देखत सोऊ ॥५०१॥

स तेषु गोपीषु सर्वलोके अद्वितीयाः कृष्णं दृष्ट्वा ब्रजगोपीः प्रसन्नाः आश्चर्यचकिताः च।।५०१।

ਕਬਿਤੁ ॥
कबितु ॥

कबित् ।

ਕਉਲ ਜਿਉ ਪ੍ਰਭਾਤ ਤੈ ਬਿਛਰਿਯੋ ਮਿਲੀ ਬਾਤ ਤੈ ਗੁਨੀ ਜਿਉ ਸੁਰ ਸਾਤ ਤੈ ਬਚਾਯੋ ਚੋਰ ਗਾਤ ਤੈ ॥
कउल जिउ प्रभात तै बिछरियो मिली बात तै गुनी जिउ सुर सात तै बचायो चोर गात तै ॥

यथा पद्मं (सूर्यात्) प्रदोषे (यथा) विभजकसंयोगस्य वार्तालापात्, यथा रागं (सप्तधुनरागात्) यथा चोरः (सुखितः) शरीरस्य त्राणात्;

ਜੈਸੇ ਧਨੀ ਧਨ ਤੈ ਅਉ ਰਿਨੀ ਲੋਕ ਮਨਿ ਤੈ ਲਰਈਯਾ ਜੈਸੇ ਰਨ ਤੈ ਤਜਈਯਾ ਜਿਉ ਨਸਾਤ ਤੈ ॥
जैसे धनी धन तै अउ रिनी लोक मनि तै लरईया जैसे रन तै तजईया जिउ नसात तै ॥

यथा कमलः प्रदोषसमये विरक्तः सन् सूर्यं हर्षेण मिलति, यथा गायकः प्रसन्नः तिष्ठति, अविच्छिन्नधुनानि च लीनः भवति, यथा चोरः स्वशरीरं कस्यापि हानितः तारयित्वा प्रसन्नः भवति, यथा धनिकः प्रसन्नः भवति चिन्तयन् थि

ਜੈਸੇ ਦੁਖੀ ਸੂਖ ਤੈ ਅਭੂਖੀ ਜੈਸੇ ਭੂਖ ਤੈ ਸੁ ਰਾਜਾ ਸਤ੍ਰ ਆਪਨੇ ਕੋ ਸੁਨੇ ਜੈਸੇ ਘਾਤ ਤੈ ॥
जैसे दुखी सूख तै अभूखी जैसे भूख तै सु राजा सत्र आपने को सुने जैसे घात तै ॥

यथा पीडितः सुखे रमते, यथा क्षुधायां क्षुधां न अनुभवति, यथा च राजा (प्रहृष्टः) शत्रुविनाशं श्रुत्वा (प्रहृष्टः)

ਹੋਤ ਹੈ ਪ੍ਰਸੰਨ ਜੇਤੇ ਏਤੇ ਏਤੀ ਬਾਤਨ ਤੈ ਹੋਤ ਹੈ ਪ੍ਰਸੰਨ੍ਯ ਗੋਪੀ ਤੈਸੇ ਕਾਨ੍ਰਹ ਬਾਤ ਤੈ ॥੫੦੨॥
होत है प्रसंन जेते एते एती बातन तै होत है प्रसंन्य गोपी तैसे कान्रह बात तै ॥५०२॥

यथा वेदनाग्रस्तः मनुष्यः तस्मात् निवृत्तः प्रसन्नः भवति, यथा अजीर्णः पुरुषः क्षुधार्तः प्रसन्नः भवति, राजा च शत्रुवधस्य वार्ताम् श्रुत्वा ion प्रसन्नः भवति, तथैव गोपीः प्रसन्नाः भवन्ति on l

ਕਾਨ੍ਰਹ ਜੂ ਬਾਚ ॥
कान्रह जू बाच ॥

कृष्णस्य भाषणम् : १.

ਸਵੈਯਾ ॥
सवैया ॥

स्वय्या

ਹਸਿ ਬਾਤ ਕਹੀ ਸੰਗਿ ਗੋਪਿਨ ਕਾਨ ਚਲੋ ਜਮੁਨਾ ਤਟਿ ਖੇਲ ਕਰੈ ॥
हसि बात कही संगि गोपिन कान चलो जमुना तटि खेल करै ॥

काह्नः हसन् गोपीभ्यः अवदत् यत् वयं नदीतीरे क्रीडामः इति।

ਚਿਟਕਾਰਨ ਸੋ ਭਿਰ ਕੈ ਤਿਹ ਜਾ ਤੁਮਹੂੰ ਹੂੰ ਤਰੋ ਹਮਹੂੰ ਹੂੰ ਤਰੈ ॥
चिटकारन सो भिर कै तिह जा तुमहूं हूं तरो हमहूं हूं तरै ॥

कृष्णः गोपीभ्यः स्मितं कृत्वा अवदत्, आगच्छन्तु, यमुनातीरे क्रीडामः, अन्यस्य उपरि जलं सिञ्चामः, भवन्तः तरन्ति, अहम् अपि तरामि।