शत्रुनाशकः साधूनां वरप्रदः |
सर्वव्याप्य लोकाकाशसूर्यादिषु न नश्यति कदाचन
तस्य ललाटे केशकुण्डलानि चन्दनवृक्षे लम्बमानानां नागबालानां इव दृश्यन्ते।६००।
शुकसदृशं नासिकां हरिवत् चक्षुः स स्त्रिया सह भ्रमति
या शत्रुचित्तेषु निगूढं साधकानां हृदयेषु निहितम्।
तस्य प्रतिबिम्बस्य उच्चं महतीं महिमा (कविः) पुनः एवं उच्चैः।
यः सदा शत्रुषु साधवः च मनसि स्थितः स एव रामः रावणस्य हृदये अपि व्याप्तः इति एतां सौन्दर्यं वर्णयन् ब्रूमः।।६०१।
कृष्णवर्णः कृष्णवर्णः गोपीभिः सह क्रीडति
सः केन्द्रे स्थितः चतुर्भिः पार्श्वेषु च कुमारिकाः स्थिताः सन्ति
पूर्णपुष्पवत् प्रकीर्णचन्द्रवत् वा दृश्यते
गोपीनां चक्षुषीपुष्पमालाधरः श्रीकृष्णः इव दृश्यते।६०२।
दोहरा
अत्यन्तशुद्धबुद्धेः चन्दर्भगस्य वर्णनं कृतम्
तस्याः शरीरं सूर्यवत् शुद्धरूपेण तेजस्वी।।६०३।।
स्वय्या
कृष्णस्य समीपं गत्वा नाम्ना आहूय रुदति अत्यन्तलज्जया
तस्याः मनोहरवैभवस्य उपरि बहवः भावाः बलिदानं क्रियन्ते
यद् दृष्ट्वा सर्वे प्रजाः प्रीयन्ते ऋषीणां ध्यानं च पुनः गृहीतम्
सा राधिका सूर्यवद्भावे तेजस्वी दृश्यते ॥६०४॥
स कृष्णः गोपीभिः सह क्रीडति, यस्य गृहं ब्रजस्थं सुन्दरं गृहम्
मृगसदृशं चक्षुः नन्दयशोदासुतः |
गोपीभिः परिवृताः स्तुवन् मम मनः |
प्रेमदेवत्वेन क्रीडितुं बहुचन्द्रैः परिवृतः इव दृश्यते।६०५।
श्वश्रूभयं त्यक्त्वा लज्जां च परित्यज्य सर्वे गोपीः कृष्णेन तं दृष्ट्वा प्रलोभिताः
गृहेषु किमपि न वदन् पतिं च त्यक्त्वा
ते इह आगत्य तत्र तत्र स्मितं कुर्वन्तः, नानाधुनैः गायन्तः, वादयन्तः च
याम् कृष्णः पश्यति सा मुग्धा भूमौ पतति।।606।।
त्रेतायुगेश्वरः पीतवस्त्रधारी यः |
बलिराजं महाबलं वञ्चयन् महता क्रोधेन च निरन्तरशत्रून् नाशितवान् आसीत्
तस्मिन् एव भगवते एताः गोपीः मुग्धाः भवन्ति, येन पीतवर्णानि वस्त्राणि धारितानि
यथा बाणैर्निपातिते पतन्ति तथा कृष्णस्य कामुकनेत्रैः (गोपीषु) एव प्रभावः क्रियते।६०७।
शरीरे महतीं प्रीतिं भुक्त्वा श्रीकृष्णेन सह क्रीडन्ति।
गोपीः अत्यन्तं हर्षेण कृष्णेन सह क्रीडन्ति, कृष्णप्रेमार्थं च स्वं सर्वथा स्वतन्त्रं मन्यन्ते
सर्वे (गोपीः) वर्णवस्त्रं धारयन्ति, तत्र भ्रमन्ति च। (तेषां) सादृश्यं एवं (मम) मनसि उत्पन्नम्
ते वर्णवस्त्रधारिणः निश्चिन्ताः भ्रमन्ति तेषां एषा स्थितिः मनसि एतत् उपमं सृजति यत् ते भृङ्गः इव दृश्यन्ते पुष्परसं चूषयन् वने क्रीडन् तेषां सह एकं भवति।६०८।
ते सर्वे हर्षेण क्रीडन्ति, श्रीकृष्णं मनसा ध्यायन्ते
न चैतन्यं तेषां कृष्णदर्शनव्यतिरिक्तं अन्यस्य विषये
न पाताले न आकाशे न च देवेषु तत्सदृशं (कोऽपि) ।
तेषां मनः पाताललोके न मृत्युलोके न देवालये, किन्तु तेषां सार्वभौमकृष्णेन मोहिताः सन्तः संतुलनं नष्टं कुर्वन्ति।६०९।
राधायाः नवीनं मनोहरं सौन्दर्यं दृष्ट्वा श्रीकृष्णः तया सह सम्भाषितवान्
नानाभावव्यञ्जकभूषणानि अङ्गेषु धारितवती आसीत्
ललाटे सिन्दूरचिह्नं प्रयुक्ता आसीत्, नेत्रनृत्यकरणं कृत्वा मनसि अत्यन्तं हर्षिता आसीत्
तां दृष्ट्वा कृष्णः स्मितं यादवराजः ॥६१०॥
वीर्यस्य मधुरधुनेन गोपीः गायन्ति कृष्णः शृणोति
चन्द्रा इव मुखानि च चक्षुः बृहत् पद्मानि च
कविः श्यामः पृथिव्यां पादं स्थापयित्वा झङ्कारस्य शब्दस्य वर्णनं करोति ।
तेषां नूपुरस्य जिंगलिंग् ध्वनिः एतादृशः उत्पन्नः यत् लघु ढोल, तनपुरा (तारयुक्तं वाद्ययंत्र), ढोल, तुरही इत्यादीनां शब्दाः। तस्मिन् एव श्रूयते।६११।
गोपीः प्रेममत्ताः कृष्णकृष्णेन सह क्रीडन्ति