श्री दसम् ग्रन्थः

पुटः - 564


ਪਾਪ ਹਿਰਦੇ ਮਹਿ ਠਾਨਿ ॥
पाप हिरदे महि ठानि ॥

हृदि पापानि गृहीतवान्

ਕਰਤ ਧਰਮ ਕੀ ਹਾਨਿ ॥੧੩੧॥
करत धरम की हानि ॥१३१॥

अशुभकर्मणि निरताः पापानि हृदि च सन्तः सन्तः धर्मस्य दुष्कृतं कुर्वन्ति।131।

ਅਤਿ ਕੁਚਾਲ ਅਰੁ ਕ੍ਰੂਰ ॥
अति कुचाल अरु क्रूर ॥

(जनाः) अत्यन्तं नीचाः क्रूराः च,

ਅਤਿ ਪਾਪਿਸਟ ਕਠੂਰ ॥
अति पापिसट कठूर ॥

सर्वे जनाः क्रूराः, निर्गुणाः, पापिनः, कठोरहृदयाः च अभवन्

ਥਿਰ ਨਹੀ ਰਹਤ ਪਲਾਧ ॥
थिर नही रहत पलाध ॥

अर्धक्षणमपि न स्थास्यति

ਕਰਤ ਅਧਰਮ ਕੀ ਸਾਧਿ ॥੧੩੨॥
करत अधरम की साधि ॥१३२॥

क्षणार्धमपि न स्थिराः तिष्ठन्ति धर्मकामान् मनसि धारयन्ति।132।

ਅਤਿ ਪਾਪਿਸਟ ਅਜਾਨ ॥
अति पापिसट अजान ॥

अतीव बृहत् पापिनः मूर्खाः च सन्ति

ਕਰਤ ਧਰਮ ਕੀ ਹਾਨਿ ॥
करत धरम की हानि ॥

धर्मस्य हानिं च करोति।

ਮਾਨਤ ਜੰਤ੍ਰ ਨ ਤੰਤ੍ਰ ॥
मानत जंत्र न तंत्र ॥

यन्त्रेषु, प्रणालीषु च विश्वासं न कुर्वन्तु

ਜਾਪਤ ਕੋਈ ਨ ਮੰਤ੍ਰ ॥੧੩੩॥
जापत कोई न मंत्र ॥१३३॥

अत्यन्तं अज्ञानिनः पापिनः धर्माशुभं कुर्वन्तः मन्त्रयन्त्रतन्त्रेषु च विश्वासहीनाः।१३३।

ਜਹ ਤਹ ਬਡਾ ਅਧਰਮ ॥
जह तह बडा अधरम ॥

यत्र अनियमः बहु वर्धितः

ਧਰਮ ਭਜਾ ਕਰਿ ਭਰਮ ॥
धरम भजा करि भरम ॥

अधर्मवृद्ध्या धर्मः भयभीतः भूत्वा पलायितः

ਨਵ ਨਵ ਕ੍ਰਿਆ ਭਈ ॥
नव नव क्रिआ भई ॥

नूतनं नूतनं कार्यं प्रचलति

ਦੁਰਮਤਿ ਛਾਇ ਰਹੀ ॥੧੩੪॥
दुरमति छाइ रही ॥१३४॥

नवानि कर्माणि प्रवर्तन्ते दुष्टबुद्धिः चतुर्णां पक्षेषु प्रसृता।134।

ਕੁੰਡਰੀਆ ਛੰਦ ॥
कुंडरीआ छंद ॥

कुण्डरिया स्तन्जा

ਨਏ ਨਏ ਮਾਰਗ ਚਲੇ ਜਗ ਮੋ ਬਢਾ ਅਧਰਮ ॥
नए नए मारग चले जग मो बढा अधरम ॥

अनेकाः नूतनाः मार्गाः आरब्धाः, धर्मः च जगति वर्धितः

ਰਾਜਾ ਪ੍ਰਜਾ ਸਭੈ ਲਗੇ ਜਹ ਜਹ ਕਰਨ ਕੁਕਰਮ ॥
राजा प्रजा सभै लगे जह जह करन कुकरम ॥

राजा च प्रजा चैव दुष्कृतं कर्म चकरोत् |

ਜਹ ਤਹ ਕਰਨ ਕੁਕਰਮ ਪ੍ਰਜਾ ਰਾਜਾ ਨਰ ਨਾਰੀ ॥
जह तह करन कुकरम प्रजा राजा नर नारी ॥

राज्ञः प्रजायाः च तथाविधाचरणात् स्त्रीपुरुषाणां च चरितात्

ਧਰਮ ਪੰਖ ਕਰ ਉਡਾ ਪਾਪ ਕੀ ਕ੍ਰਿਆ ਬਿਥਾਰੀ ॥੧੩੫॥
धरम पंख कर उडा पाप की क्रिआ बिथारी ॥१३५॥

धर्मः नष्टः पापकर्म विस्तारितः।१३५।

ਧਰਮ ਲੋਪ ਜਗ ਤੇ ਭਏ ਪਾਪ ਪ੍ਰਗਟ ਬਪੁ ਕੀਨ ॥
धरम लोप जग ते भए पाप प्रगट बपु कीन ॥

धर्मः संसारात् अन्तर्धानं जातः पापेन तस्य आकारः ('बापु') प्रकाशितः।

ਊਚ ਨੀਚ ਰਾਜਾ ਪ੍ਰਜਾ ਕ੍ਰਿਆ ਅਧਰਮ ਕੀ ਲੀਨ ॥
ऊच नीच राजा प्रजा क्रिआ अधरम की लीन ॥

धर्मः संसारात् अन्तर्धानं जातम्, पापानि च प्रचलन्ति स्म प्रतीयमानम्

ਕ੍ਰਿਆ ਪਾਪ ਕੀ ਲੀਨ ਨਾਰਿ ਨਰ ਰੰਕ ਅਰੁ ਰਾਜਾ ॥
क्रिआ पाप की लीन नारि नर रंक अरु राजा ॥

राजा प्रजाः च उच्चनीचाः सर्वे अधर्मकर्माणि स्वीकृतवन्तः

ਪਾਪ ਪ੍ਰਚੁਰ ਬਪੁ ਕੀਨ ਧਰਮ ਧਰਿ ਪੰਖਨ ਭਾਜਾ ॥੧੩੬॥
पाप प्रचुर बपु कीन धरम धरि पंखन भाजा ॥१३६॥

पापं बहु वर्धमानं धर्मोऽपि अन्तर्धानम्।।136।।

ਪਾਪਾਕ੍ਰਾਤ ਧਰਾ ਭਈ ਪਲ ਨ ਸਕਤਿ ਠਹਰਾਇ ॥
पापाक्रात धरा भई पल न सकति ठहराइ ॥

पापैः पीडिता पृथिवी क्षणमपि न स्थिरा ।