अयं च दृश्यः सावनमासस्य गरजितमेघेषु विद्युत्प्रकाशः इव दृश्यते।२६।
दोहरा
कियत् दूरं कथां कथयेयं समानदीर्घीकरणभयात्
अन्ते सूरजस्य बाणाः तस्य राक्षसस्य अन्त्यस्य कारणं बभूव।।27।
बछित्तर नाटके अष्टादश अवतार सूरज वर्णन समाप्त।18।
अधुना चन्द्रावतारस्य वर्णनं आरभ्यते-
श्री भगवती जी (प्रथम भगवान्) सहायक हों।
दोधक स्तन्जा
अथ (अहं) चन्द्रं (निसराज) विचार्य।
इदानीं चन्द्रमं चिन्तयामि, विष्णुः कथं चन्द्रावतारत्वेन प्रकटितः?
पुरातनं कथां कथयामि, .
अहं बहु प्राचीनं कथां कथयन्, यत् श्रुत्वा सर्वे कवयः प्रसन्नाः भविष्यन्ति।1.
दोधक स्तन्जा
कस्मिन् अपि स्थाने किञ्चित् अपि कृषिः नासीत् ।
किञ्चित् कृषिः अपि कुत्रापि नासीत्, जनाः क्षुधायाः कारणेन म्रियन्ते स्म ।
कृष्णरात्रौ दिवा सूर्यः (क्षेत्राणि) दहति स्म ।
रात्रयः तमःपूर्णाः दिवा सूर्यः प्रज्वलति स्म, अतः कुत्रापि किमपि न वर्धते स्म।2.
अन्ते सर्वे जनाः विचलिताः अभवन् ।
अत एव सर्वे भूतानि व्याकुलानि वृद्धानि पत्राणि नष्टानि च।
ते हरेः सेवां नानाप्रकारेण आरब्धवन्तः,
सर्वे नानाविधैः पूजिताः, आराधिताः, सेविताः च परमगुरुः (ईश्वर इत्यर्थः) प्रसन्नः अभवत्।3.
स्त्रियः पतिं न सेवन्ते स्म ।
(तदा एतादृशी स्थितिः आसीत्) यत् पत्नी भर्तुः सेवां न कृतवती, कदापि तस्य विषये अप्रसन्ना एव तिष्ठति स्म ।
स्त्रियः कदापि यौन-उत्पीडनं न प्राप्नुवन्ति स्म ।
कामः न पत्न्यः आक्रान्तवान् मैथुनवृत्त्याभावे च जगतः वृद्ध्यर्थं सर्वाणि कार्याणि समाप्ताः आसन्।4.
TOMAR STANZA इति
(न) स्त्री भर्तुः सेवां न कृतवती
न कश्चित् भार्या भर्तारं सदा दर्पे स्थिता ।
यतः कामः तान् न क्षतिं करोति स्म,
तस्याः शोकः नासीत्, यौनवृत्त्या दुःखं च प्राप्नोत्, अतः तेषु याचनाकामना नासीत्।5.
(स्त्रियः) पतिं न सेवन्ते स्म
न च भर्तारं सेवते स्म, न च गुरुजनान् पूजयति स्म, गर्भं चयति स्म।
ते हरिं प्रति अवधानमपि न ददति स्म
न च सा भगवन्तं ध्यात्वा न च स्नानं कृतवती कदापि।।6.
अथ 'कल-पुरख' (विष्णु) आहूता।
अथ विष्णुम् आहूय उपदेशं दत्त्वा तमब्रवीत् ।
लोके गत्वा 'चन्द्र' अवतारं कल्पय,
अन्यं विना विचार्य चन्द्रावतारत्वेन प्रकटयेत्।।7।।
अथ विष्णुः शिरः नत्वा
अथ विष्णुः शिरसा नमस्कृत्य प्राञ्जलिः।
अहं चन्द्र (दीनन्त) अवतार, .
चन्द्रावताररूपं धारयिष्यामि, येन लोके सौन्दर्यस्य समृद्धिः भवेत्।८।
ततः बृहत् द्रुतम्
ततो विष्णुः परममहिमा चन्द्रत्वेन प्रकटितः।
कामस्य बाणं कः आकर्षितवान्
स च स्त्रियः प्रति प्रेमदेवस्य बाणान् निरन्तरम्।९।
अतः स्त्रियः विनयशीलाः अभवन्
तेन विनीताः स्त्रियाः सर्वे दर्पाः भग्नाः ।