श्री दसम् ग्रन्थः

पुटः - 198


ਜਿਮ ਕਉਾਂਧਿਤ ਸਾਵਣ ਬਿਜੁ ਘਣੰ ॥੨੬॥
जिम कउांधित सावण बिजु घणं ॥२६॥

अयं च दृश्यः सावनमासस्य गरजितमेघेषु विद्युत्प्रकाशः इव दृश्यते।२६।

ਦੋਹਰਾ ॥
दोहरा ॥

दोहरा

ਕਥਾ ਬ੍ਰਿਧ ਤੇ ਮੈ ਡਰੋ ਕਹਾ ਕਰੋ ਬਖਯਾਨ ॥
कथा ब्रिध ते मै डरो कहा करो बखयान ॥

कियत् दूरं कथां कथयेयं समानदीर्घीकरणभयात्

ਨਿਸਾਹੰਤ ਅਸੁਰੇਸ ਸੋ ਸਰ ਤੇ ਭਯੋ ਨਿਦਾਨ ॥੨੭॥
निसाहंत असुरेस सो सर ते भयो निदान ॥२७॥

अन्ते सूरजस्य बाणाः तस्य राक्षसस्य अन्त्यस्य कारणं बभूव।।27।

ਇਤਿ ਸ੍ਰੀ ਬਚਿਤ੍ਰ ਨਾਟਕੇ ਸੂਰਜ ਅਵਤਾਰ ਅਸਟ ਦਸਮੋ ਅਵਤਾਰ ਸਮਾਪਤ ॥੧੮॥
इति स्री बचित्र नाटके सूरज अवतार असट दसमो अवतार समापत ॥१८॥

बछित्तर नाटके अष्टादश अवतार सूरज वर्णन समाप्त।18।

ਅਥ ਚੰਦ੍ਰ ਅਵਤਾਰ ਕਥਨੰ ॥
अथ चंद्र अवतार कथनं ॥

अधुना चन्द्रावतारस्य वर्णनं आरभ्यते-

ਸ੍ਰੀ ਭਗਉਤੀ ਜੀ ਸਹਾਇ ॥
स्री भगउती जी सहाइ ॥

श्री भगवती जी (प्रथम भगवान्) सहायक हों।

ਦੋਧਕ ਛੰਦ ॥
दोधक छंद ॥

दोधक स्तन्जा

ਫੇਰਿ ਗਨੋ ਨਿਸਰਾਜ ਬਿਚਾਰਾ ॥
फेरि गनो निसराज बिचारा ॥

अथ (अहं) चन्द्रं (निसराज) विचार्य।

ਜੈਸ ਧਰਯੋ ਅਵਤਾਰ ਮੁਰਾਰਾ ॥
जैस धरयो अवतार मुरारा ॥

इदानीं चन्द्रमं चिन्तयामि, विष्णुः कथं चन्द्रावतारत्वेन प्रकटितः?

ਬਾਤ ਪੁਰਾਤਨ ਭਾਖ ਸੁਨਾਊਾਂ ॥
बात पुरातन भाख सुनाऊां ॥

पुरातनं कथां कथयामि, .

ਜਾ ਤੇ ਕਬ ਕੁਲ ਸਰਬ ਰਿਝਾਊਾਂ ॥੧॥
जा ते कब कुल सरब रिझाऊां ॥१॥

अहं बहु प्राचीनं कथां कथयन्, यत् श्रुत्वा सर्वे कवयः प्रसन्नाः भविष्यन्ति।1.

ਦੋਧਕ ॥
दोधक ॥

दोधक स्तन्जा

ਨੈਕ ਕ੍ਰਿਸਾ ਕਹੁ ਠਉਰ ਨ ਹੋਈ ॥
नैक क्रिसा कहु ठउर न होई ॥

कस्मिन् अपि स्थाने किञ्चित् अपि कृषिः नासीत् ।

ਭੂਖਨ ਲੋਗ ਮਰੈ ਸਭ ਕੋਈ ॥
भूखन लोग मरै सभ कोई ॥

किञ्चित् कृषिः अपि कुत्रापि नासीत्, जनाः क्षुधायाः कारणेन म्रियन्ते स्म ।

ਅੰਧਿ ਨਿਸਾ ਦਿਨ ਭਾਨੁ ਜਰਾਵੈ ॥
अंधि निसा दिन भानु जरावै ॥

कृष्णरात्रौ दिवा सूर्यः (क्षेत्राणि) दहति स्म ।

ਤਾ ਤੇ ਕ੍ਰਿਸ ਕਹੂੰ ਹੋਨ ਨ ਪਾਵੈ ॥੨॥
ता ते क्रिस कहूं होन न पावै ॥२॥

रात्रयः तमःपूर्णाः दिवा सूर्यः प्रज्वलति स्म, अतः कुत्रापि किमपि न वर्धते स्म।2.

ਲੋਗ ਸਭੈ ਇਹ ਤੇ ਅਕੁਲਾਨੇ ॥
लोग सभै इह ते अकुलाने ॥

अन्ते सर्वे जनाः विचलिताः अभवन् ।

ਭਾਜਿ ਚਲੇ ਜਿਮ ਪਾਤ ਪੁਰਾਨੇ ॥
भाजि चले जिम पात पुराने ॥

अत एव सर्वे भूतानि व्याकुलानि वृद्धानि पत्राणि नष्टानि च।

ਭਾਤ ਹੀ ਭਾਤ ਕਰੇ ਹਰਿ ਸੇਵਾ ॥
भात ही भात करे हरि सेवा ॥

ते हरेः सेवां नानाप्रकारेण आरब्धवन्तः,

ਤਾ ਤੇ ਪ੍ਰਸੰਨ ਭਏ ਗੁਰਦੇਵਾ ॥੩॥
ता ते प्रसंन भए गुरदेवा ॥३॥

सर्वे नानाविधैः पूजिताः, आराधिताः, सेविताः च परमगुरुः (ईश्वर इत्यर्थः) प्रसन्नः अभवत्।3.

ਨਾਰਿ ਨ ਸੇਵ ਕਰੈਂ ਨਿਜ ਨਾਥੰ ॥
नारि न सेव करैं निज नाथं ॥

स्त्रियः पतिं न सेवन्ते स्म ।

ਲੀਨੇ ਹੀ ਰੋਸੁ ਫਿਰੈਂ ਜੀਅ ਸਾਥੰ ॥
लीने ही रोसु फिरैं जीअ साथं ॥

(तदा एतादृशी स्थितिः आसीत्) यत् पत्नी भर्तुः सेवां न कृतवती, कदापि तस्य विषये अप्रसन्ना एव तिष्ठति स्म ।

ਕਾਮਨਿ ਕਾਮੁ ਕਹੂੰ ਨ ਸੰਤਾਵੈ ॥
कामनि कामु कहूं न संतावै ॥

स्त्रियः कदापि यौन-उत्पीडनं न प्राप्नुवन्ति स्म ।

ਕਾਮ ਬਿਨਾ ਕੋਊ ਕਾਮੁ ਨ ਭਾਵੈ ॥੪॥
काम बिना कोऊ कामु न भावै ॥४॥

कामः न पत्न्यः आक्रान्तवान् मैथुनवृत्त्याभावे च जगतः वृद्ध्यर्थं सर्वाणि कार्याणि समाप्ताः आसन्।4.

ਤੋਮਰ ਛੰਦ ॥
तोमर छंद ॥

TOMAR STANZA इति

ਪੂਜੇ ਨ ਕੋ ਤ੍ਰੀਯਾ ਨਾਥ ॥
पूजे न को त्रीया नाथ ॥

(न) स्त्री भर्तुः सेवां न कृतवती

ਐਂਠੀ ਫਿਰੈ ਜੀਅ ਸਾਥ ॥
ऐंठी फिरै जीअ साथ ॥

न कश्चित् भार्या भर्तारं सदा दर्पे स्थिता ।

ਦੁਖੁ ਵੈ ਨ ਤਿਨ ਕਹੁ ਕਾਮ ॥
दुखु वै न तिन कहु काम ॥

यतः कामः तान् न क्षतिं करोति स्म,

ਤਾ ਤੇ ਨ ਬਿਨਵਤ ਬਾਮ ॥੫॥
ता ते न बिनवत बाम ॥५॥

तस्याः शोकः नासीत्, यौनवृत्त्या दुःखं च प्राप्नोत्, अतः तेषु याचनाकामना नासीत्।5.

ਕਰ ਹੈ ਨ ਪਤਿ ਕੀ ਸੇਵ ॥
कर है न पति की सेव ॥

(स्त्रियः) पतिं न सेवन्ते स्म

ਪੂਜੈ ਨ ਗੁਰ ਗੁਰਦੇਵ ॥
पूजै न गुर गुरदेव ॥

न च भर्तारं सेवते स्म, न च गुरुजनान् पूजयति स्म, गर्भं चयति स्म।

ਧਰ ਹੈਂ ਨ ਹਰਿ ਕੋ ਧਯਾਨ ॥
धर हैं न हरि को धयान ॥

ते हरिं प्रति अवधानमपि न ददति स्म

ਕਰਿ ਹੈਂ ਨ ਨਿਤ ਇਸਨਾਨ ॥੬॥
करि हैं न नित इसनान ॥६॥

न च सा भगवन्तं ध्यात्वा न च स्नानं कृतवती कदापि।।6.

ਤਬ ਕਾਲ ਪੁਰਖ ਬੁਲਾਇ ॥
तब काल पुरख बुलाइ ॥

अथ 'कल-पुरख' (विष्णु) आहूता।

ਬਿਸਨੈ ਕਹਯੋ ਸਮਝਾਇ ॥
बिसनै कहयो समझाइ ॥

अथ विष्णुम् आहूय उपदेशं दत्त्वा तमब्रवीत् ।

ਸਸਿ ਕੋ ਧਰਿਹੁ ਅਵਤਾਰ ॥
ससि को धरिहु अवतार ॥

लोके गत्वा 'चन्द्र' अवतारं कल्पय,

ਨਹੀ ਆਨ ਬਾਤ ਬਿਚਾਰ ॥੭॥
नही आन बात बिचार ॥७॥

अन्यं विना विचार्य चन्द्रावतारत्वेन प्रकटयेत्।।7।।

ਤਬ ਬਿਸਨ ਸੀਸ ਨਿਵਾਇ ॥
तब बिसन सीस निवाइ ॥

अथ विष्णुः शिरः नत्वा

ਕਰਿ ਜੋਰਿ ਕਹੀ ਬਨਾਇ ॥
करि जोरि कही बनाइ ॥

अथ विष्णुः शिरसा नमस्कृत्य प्राञ्जलिः।

ਧਰਿਹੋਂ ਦਿਨਾਤ ਵਤਾਰ ॥
धरिहों दिनात वतार ॥

अहं चन्द्र (दीनन्त) अवतार, .

ਜਿਤ ਹੋਇ ਜਗਤ ਕੁਮਾਰ ॥੮॥
जित होइ जगत कुमार ॥८॥

चन्द्रावताररूपं धारयिष्यामि, येन लोके सौन्दर्यस्य समृद्धिः भवेत्।८।

ਤਬ ਮਹਾ ਤੇਜ ਮੁਰਾਰ ॥
तब महा तेज मुरार ॥

ततः बृहत् द्रुतम्

ਧਰਿਯੋ ਸੁ ਚੰਦ੍ਰ ਅਵਤਾਰ ॥
धरियो सु चंद्र अवतार ॥

ततो विष्णुः परममहिमा चन्द्रत्वेन प्रकटितः।

ਤਨ ਕੈ ਮਦਨ ਕੋ ਬਾਨ ॥
तन कै मदन को बान ॥

कामस्य बाणं कः आकर्षितवान्

ਮਾਰਿਯੋ ਤ੍ਰੀਯਨ ਕਹ ਤਾਨ ॥੯॥
मारियो त्रीयन कह तान ॥९॥

स च स्त्रियः प्रति प्रेमदेवस्य बाणान् निरन्तरम्।९।

ਤਾ ਤੇ ਭਈ ਤ੍ਰੀਯ ਦੀਨ ॥
ता ते भई त्रीय दीन ॥

अतः स्त्रियः विनयशीलाः अभवन्

ਸਭ ਗਰਬ ਹੁਐ ਗਯੋ ਛੀਨ ॥
सभ गरब हुऐ गयो छीन ॥

तेन विनीताः स्त्रियाः सर्वे दर्पाः भग्नाः ।