श्री दसम् ग्रन्थः

पुटः - 1410


ਹਵਾਲਹ ਨਮੂਦਸ਼ ਕਿ ਓ ਰਾ ਨਿਸ਼ਾਦ ॥੩੫॥
हवालह नमूदश कि ओ रा निशाद ॥३५॥

तदतिरिक्तं आमन्त्र्य ततः समर्पयत् ॥(३५)॥

ਤੁ ਆਜ਼ਾਦ ਗਸ਼ਤੀ ਅਜ਼ੀ ਸਹਿਲ ਚੀਜ਼ ॥
तु आज़ाद गशती अज़ी सहिल चीज़ ॥

(राजकुमारमब्रवीत्) त्वया सहजतया स्वातन्त्र्यं प्राप्तम्।

ਬਿਗੀਰਏ ਬਿਰਾਦਰ ਤੁ ਅਜ਼ ਜ਼ਾ ਅਜ਼ੀਜ਼ ॥੩੬॥
बिगीरए बिरादर तु अज़ ज़ा अज़ीज़ ॥३६॥

'अधुना भवन्तः तान् (राजः तस्य पार्षदाः च) गृह्णन्ति।' अहं त्वां मम प्राणात् अधिकं प्रेम करोमि'।(36)

ਜ਼ਨੇ ਪੇਚ ਦਸਤਾਰ ਰਾ ਤਾਬਦਾਦ ॥
ज़ने पेच दसतार रा ताबदाद ॥

एकेन हस्तेन पगडीपुटं धारयति स्म ।

ਦਿਗ਼ਰ ਦਸਤ ਬਰ ਮੁਸ਼ਤ ਤੇਗਸ਼ ਨਿਹਾਦ ॥੩੭॥
दिग़र दसत बर मुशत तेगश निहाद ॥३७॥

अपरं हस्तं च तस्याः खड्गस्य स्कन्धे स्थापयित्वा,(37)

ਬਿਜ਼ਦ ਤਾਜ਼ੀਯਾਨਹ ਬ ਹਰ ਚਾਰ ਚਾਰ ॥
बिज़द ताज़ीयानह ब हर चार चार ॥

सा चत्वारि प्रहारं दत्तवती तेषां प्रत्येकं (तृणच्छेदिभ्यः), ।

ਬਗੁਫ਼ਤਾ ਕਿ ਏ ਬੇ ਖ਼ਬਰ ਬੇ ਮੁਹਾਰ ॥੩੮॥
बगुफ़ता कि ए बे क़बर बे मुहार ॥३८॥

उवाच च त्वं अज्ञानी किंचिदपि न जानासि।(38)

ਕਿ ਆਮਦ ਦਰੀਂ ਜਾ ਵਜ਼ਾ ਕਾਹ ਨੇਸਤ ॥
कि आमद दरीं जा वज़ा काह नेसत ॥

'भवन्तः अत्र आगताः यत्र न तृणं छिन्दनीयम्।'

ਕਿ ਏਜ਼ਦ ਗਵਾਹ ਅਸਤ ਯਜ਼ਦਾ ਯਕੇਸਤ ॥੩੯॥
कि एज़द गवाह असत यज़दा यकेसत ॥३९॥

'देव एव मम साक्षी'(39)

ਦਰੋਗੇ ਮਰਾ ਬਰ ਗ਼ਫ਼ੂਰੇ ਗੁਆਹਸਤ ॥
दरोगे मरा बर ग़फ़ूरे गुआहसत ॥

'ईश्वरः मम रक्षकः, .

ਬਿਗੋਯਦ ਕਿ ਮਾਰਾ ਪਨਾਹੇ ਖ਼ੁਦਾਸਤ ॥੪੦॥
बिगोयद कि मारा पनाहे क़ुदासत ॥४०॥

'सः क्षमाकर्ता, मम अनृतं क्षमा करिष्यति इति निश्चितम्।'(40)

ਰਿਹਾਈ ਦਿਹੰਦਹ ਖ਼ੁਦਾਵੰਦ ਤਖ਼ਤ ॥
रिहाई दिहंदह क़ुदावंद तक़त ॥

स्वतन्त्रतां प्राप्य स्वस्य सार्वभौमस्य कृते ।

ਵਿਦਾ ਗਸ਼ਤ ਜ਼ੋ ਮੰਜ਼ਲੋ ਜਾਇ ਸਖ਼ਤ ॥੪੧॥
विदा गशत ज़ो मंज़लो जाइ सक़त ॥४१॥

तत् स्थानं त्यक्त्वा स्वनिवासं प्रति सा ॥(४१)

ਬਿਦਿਹ ਸਾਕੀਯਾ ਸਾਗਰੇ ਸਬਜ਼ ਪਾਨ ॥
बिदिह साकीया सागरे सबज़ पान ॥

(कविः कथयति) 'अहो! साकि, हरितमद्यं पिबितुं देहि, .

ਕਿ ਸਾਹਿਬ ਸ਼ਊਰ ਅਸਤ ਜ਼ਾਹਰ ਜਹਾਨ ॥੪੨॥
कि साहिब शऊर असत ज़ाहर जहान ॥४२॥

यतः सर्वत्र बुद्धेः स्वामी प्रबलः अस्ति।(42)

ਬਿਦਿਹ ਸਾਕੀਯਾ ਜਾਮ ਫ਼ੀਰੋਜ਼ ਰੰਗ ॥
बिदिह साकीया जाम फ़ीरोज़ रंग ॥

'साकी ! हरितवर्णपूर्णं चषकं ददातु, .

ਕਿ ਦਰ ਵਕਤ ਸ਼ਬ ਚੂੰ ਖ਼ੁਸ਼ੇ ਰੋਜ਼ ਜੰਗ ॥੪੩॥੬॥
कि दर वकत शब चूं क़ुशे रोज़ जंग ॥४३॥६॥

“यत् युद्धेषु एकान्तरात्रौ च शान्तयति” (४२) ।

ੴ ਵਾਹਿਗੁਰੂ ਜੀ ਕੀ ਫ਼ਤਹ ॥
ੴ वाहिगुरू जी की फ़तह ॥

भगवान् एक एव विजयः सच्चे गुरोः |

ਖ਼ੁਦਾਵੰਦ ਬਖ਼ਸ਼ਿੰਦਹੇ ਬੇਸ਼ੁਮਾਰ ॥
क़ुदावंद बक़शिंदहे बेशुमार ॥

ईश्वरः सर्वोपकारी, २.

ਕਿ ਜ਼ਾਹਰ ਜ਼ਹੂਰ ਅਸਤ ਸਾਹਿਬ ਦਿਯਾਰ ॥੧॥
कि ज़ाहर ज़हूर असत साहिब दियार ॥१॥

सः प्रकाशमानः प्रकटितः सर्वक्षेत्रेषु आधिपत्यं करोति।(1)

ਤਬੀਅਤ ਬਹਾਲਸਤ ਹੁਸਨਲ ਜਮਾਲ ॥
तबीअत बहालसत हुसनल जमाल ॥

तस्य इच्छा प्रभवति, तस्य धन्यता च तेजस्वी,

ਚੁ ਹੁਸਨਲ ਜਮਾਲੋ ਫ਼ਜ਼ੀਲਤ ਕਮਾਲ ॥੨॥
चु हुसनल जमालो फ़ज़ीलत कमाल ॥२॥

श्रीमान् च धन्यं बुद्धेः प्रतिरूपम्।(2)

ਕਿ ਇਸਫ਼ੰਦ ਯਾਰ ਅਜ਼ ਜਹਾ ਰਖ਼ਤ ਬੁਰਦ ॥
कि इसफ़ंद यार अज़ जहा रक़त बुरद ॥

यदा असफन्द यारः सर्ववस्तूनि (कर्माणि) स्वेन सह गृहीत्वा संसारात् प्रस्थितः।

ਨਸਬ ਨਾਮਹੇ ਖ਼ੁਦ ਬ ਬਹਿਮਨ ਸਪੁਰਦ ॥੩॥
नसब नामहे क़ुद ब बहिमन सपुरद ॥३॥

सार्वभौमत्वं स्वपुत्राय बह्मिनाय प्रयच्छत् ॥(३)

ਅਜ਼ਾ ਦੁਖ਼ਤਰੇ ਹਮ ਚੁ ਪਰਰੇ ਹੁਮਾਇ ॥
अज़ा दुक़तरे हम चु पररे हुमाइ ॥

तस्य बह्मनस्य कन्या आसीत्, या फीनिक्सपक्षसदृशी आसीत् ।

ਚੁ ਹੁਸਨਲ ਜਮਾਲ ਅਸਤ ਦਉਲਤ ਫ਼ਿਜ਼ਾਇ ॥੪॥
चु हुसनल जमाल असत दउलत फ़िज़ाइ ॥४॥

भव्यतया च ललितां च सम्पन्नं च (४) ।

ਚੁ ਬਹਮਨ ਸ਼ਹ ਅਜ਼ ਈਂ ਜਹਾ ਬੁਰਦ ਰਖ਼ਤ ॥
चु बहमन शह अज़ ईं जहा बुरद रक़त ॥

यदा बह्मिन् अपि दैवं सम्मुखः संसारात् प्रस्थितः ।

ਬ ਦੁਖ਼ਤਰ ਸੁਪਰਦੰਦ ਆਂ ਤਾਜ ਤਖ਼ਤ ॥੫॥
ब दुक़तर सुपरदंद आं ताज तक़त ॥५॥

सार्वभौमत्वं ददौ पुत्र्याम् ॥(५)

ਨਿਸ਼ਸਤੰਦ ਬਰ ਤਖ਼ਤ ਰੂਮੀ ਹੁਮਾਇ ॥
निशसतंद बर तक़त रूमी हुमाइ ॥

सा एव रोमस्य फीनिक्स इव आसीत्,

ਕਿ ਬੁਸਤਾ ਬਹਾਰ ਅਸਤੁ ਸੂਰਤ ਫ਼ਿਜ਼ਾਇ ॥੬॥
कि बुसता बहार असतु सूरत फ़िज़ाइ ॥६॥

वसन्तऋतुवत् प्रगतेः कृते प्रसारितः।(६)

ਚੁ ਬੁਗ਼ਜ਼ਸ਼ਤ ਬਰ ਵੈ ਜ਼ਿ ਦਹ ਸਾਲ ਚਾਰ ॥
चु बुग़ज़शत बर वै ज़ि दह साल चार ॥

चतुर्दश वर्षाणि गतानि किशोरी च सा ।

ਕਿ ਪੈਦਾ ਸ਼ੁਦਹ ਸਬਜ਼ਹੇ ਨੌਬਹਾਰ ॥੭॥
कि पैदा शुदह सबज़हे नौबहार ॥७॥

तस्याः आकर्षणं पूर्णं लब्धम्।(7)

ਬਹਾਰੇ ਜਵਾਨੀ ਬ ਨਉਬਤ ਰਸੀਦ ॥
बहारे जवानी ब नउबत रसीद ॥

सा समानं पदं प्राप्तवती, .

ਚੁ ਬੁਸਤਾ ਗੁਲੇ ਸੁਰਖ਼ ਬੇਰੂੰ ਕਸ਼ੀਦ ॥੮॥
चु बुसता गुले सुरक़ बेरूं कशीद ॥८॥

यथा गुलाबपुष्पं यत् उद्याने प्रफुल्लितम्।(8)

ਬ ਹੁਸਨ ਅਮਦਸ਼ ਤੂਤੀਏ ਨੌਬਹਾਰ ॥
ब हुसन अमदश तूतीए नौबहार ॥

तस्याः सौन्दर्यं वसन्तकाले स्फुरद् नीलपक्षी इव मुग्धम्।

ਚੁ ਮਾਹੇ ਕਿ ਬਰਖ਼ੁਦ ਕੁਨਦ ਨੌਬਹਾਰ ॥੯॥
चु माहे कि बरक़ुद कुनद नौबहार ॥९॥

यथा चन्द्रः हर्षे चन्द्रमालङ्कृतः।(9)

ਮਿਜ਼ਾਜ਼ਸ਼ ਜ਼ਿ ਤਿਫ਼ਲੀ ਬਰੂੰ ਦਰ ਰਸੀਦ ॥
मिज़ाज़श ज़ि तिफ़ली बरूं दर रसीद ॥

बालसदृशी निर्दोषता अद्यापि चित्रयति स्म,

ਜਵਾਨੀ ਜ਼ਿ ਆਗ਼ਾਜ਼ ਬਰਵੈ ਕਸ਼ੀਦ ॥੧੦॥
जवानी ज़ि आग़ाज़ बरवै कशीद ॥१०॥

यदा तस्याः उपरि यौवनस्य रसः अवतरत्।(10)

ਵਿਦਾ ਸ਼ੁਦ ਅਜ਼ੋ ਹਾਲ ਤਿਫ਼ਲੀ ਮਿਜ਼ਾਜ ॥
विदा शुद अज़ो हाल तिफ़ली मिज़ाज ॥

यदा तस्याः सर्वं बाल्यकालः उड्डीयत, तदा ।

ਬਹਾਰੇ ਜਵਾਨੀ ਦਰਾਮਦ ਬੁਬਾਜ਼ ॥੧੧॥
बहारे जवानी दरामद बुबाज़ ॥११॥

किशोरावस्थायाः च मन्त्रः अतिशक्तियुक्तः,(११)

ਕਿ ਬਿਨਸ਼ਸਤ ਬਰ ਤਖ਼ਤ ਸ਼ਾਹਨ ਸ਼ਹੀ ॥
कि बिनशसत बर तक़त शाहन शही ॥

ततः सा राजपीठे स्थिता ।

ਬ ਕਲਮ ਅੰਦਰ ਆਵੇਖ਼ਤ ਕਾਗ਼ਜ਼ ਮਹੀ ॥੧੨॥
ब कलम अंदर आवेक़त काग़ज़ मही ॥१२॥

तत्र प्रचलितानि राजपत्राणि च चिन्तयन्।(12)

ਨਜ਼ਰ ਕਰਦ ਬਰ ਬਚਹ ਗੌਹਰ ਨਿਗਾਰ ॥
नज़र करद बर बचह गौहर निगार ॥

एकदा सा हीरकमूल्याङ्कनकर्तारं (रत्नकारं) दृष्टवती, ।

ਕਿ ਬੁਰਦ ਅੰਦਰੂੰਨ ਸ਼ਬ ਵਕਤੇ ਗ਼ੁਬਾਰ ॥੧੩॥
कि बुरद अंदरूंन शब वकते ग़ुबार ॥१३॥

अन्धकारस्य च लाभं गृहीत्वा सा तं अन्तः नीतवती।(13)

ਬਿਆਵੇਖ਼ਤ ਬਾ ਓ ਦੁ ਸੇ ਚਾਰ ਮਾਹ ॥
बिआवेक़त बा ओ दु से चार माह ॥

सा तं द्वौ, त्रयः, चतुः मासान् यावत् स्थापयति स्म, .

ਕਿ ਸ਼ਿਕਮਸ਼ ਫ਼ਰੋਮਾਦ ਅਜ਼ ਤੁਖ਼ਮਿ ਸ਼ਾਹ ॥੧੪॥
कि शिकमश फ़रोमाद अज़ तुक़मि शाह ॥१४॥

तस्य च व्याघ्रस्य वीर्यद्वारा सा गर्भवती अभवत्।(14)

ਚੁ ਨਹ ਮਾਹ ਗਸ਼ਤਹ ਬ ਆਂ ਬਿਸਤਨੀ ॥
चु नह माह गशतह ब आं बिसतनी ॥

नवमासाः गताः सति ।

ਬ ਕੋਸ਼ਸ਼ ਦਰਾਮਦ ਰਗੇ ਖ਼ੁਸ਼ਤਨੀ ॥੧੫॥
ब कोशश दरामद रगे क़ुशतनी ॥१५॥

बालजन्मस्य गतिमनुभूय मनोहरः ॥(१५)