तदतिरिक्तं आमन्त्र्य ततः समर्पयत् ॥(३५)॥
(राजकुमारमब्रवीत्) त्वया सहजतया स्वातन्त्र्यं प्राप्तम्।
'अधुना भवन्तः तान् (राजः तस्य पार्षदाः च) गृह्णन्ति।' अहं त्वां मम प्राणात् अधिकं प्रेम करोमि'।(36)
एकेन हस्तेन पगडीपुटं धारयति स्म ।
अपरं हस्तं च तस्याः खड्गस्य स्कन्धे स्थापयित्वा,(37)
सा चत्वारि प्रहारं दत्तवती तेषां प्रत्येकं (तृणच्छेदिभ्यः), ।
उवाच च त्वं अज्ञानी किंचिदपि न जानासि।(38)
'भवन्तः अत्र आगताः यत्र न तृणं छिन्दनीयम्।'
'देव एव मम साक्षी'(39)
'ईश्वरः मम रक्षकः, .
'सः क्षमाकर्ता, मम अनृतं क्षमा करिष्यति इति निश्चितम्।'(40)
स्वतन्त्रतां प्राप्य स्वस्य सार्वभौमस्य कृते ।
तत् स्थानं त्यक्त्वा स्वनिवासं प्रति सा ॥(४१)
(कविः कथयति) 'अहो! साकि, हरितमद्यं पिबितुं देहि, .
यतः सर्वत्र बुद्धेः स्वामी प्रबलः अस्ति।(42)
'साकी ! हरितवर्णपूर्णं चषकं ददातु, .
“यत् युद्धेषु एकान्तरात्रौ च शान्तयति” (४२) ।
भगवान् एक एव विजयः सच्चे गुरोः |
ईश्वरः सर्वोपकारी, २.
सः प्रकाशमानः प्रकटितः सर्वक्षेत्रेषु आधिपत्यं करोति।(1)
तस्य इच्छा प्रभवति, तस्य धन्यता च तेजस्वी,
श्रीमान् च धन्यं बुद्धेः प्रतिरूपम्।(2)
यदा असफन्द यारः सर्ववस्तूनि (कर्माणि) स्वेन सह गृहीत्वा संसारात् प्रस्थितः।
सार्वभौमत्वं स्वपुत्राय बह्मिनाय प्रयच्छत् ॥(३)
तस्य बह्मनस्य कन्या आसीत्, या फीनिक्सपक्षसदृशी आसीत् ।
भव्यतया च ललितां च सम्पन्नं च (४) ।
यदा बह्मिन् अपि दैवं सम्मुखः संसारात् प्रस्थितः ।
सार्वभौमत्वं ददौ पुत्र्याम् ॥(५)
सा एव रोमस्य फीनिक्स इव आसीत्,
वसन्तऋतुवत् प्रगतेः कृते प्रसारितः।(६)
चतुर्दश वर्षाणि गतानि किशोरी च सा ।
तस्याः आकर्षणं पूर्णं लब्धम्।(7)
सा समानं पदं प्राप्तवती, .
यथा गुलाबपुष्पं यत् उद्याने प्रफुल्लितम्।(8)
तस्याः सौन्दर्यं वसन्तकाले स्फुरद् नीलपक्षी इव मुग्धम्।
यथा चन्द्रः हर्षे चन्द्रमालङ्कृतः।(9)
बालसदृशी निर्दोषता अद्यापि चित्रयति स्म,
यदा तस्याः उपरि यौवनस्य रसः अवतरत्।(10)
यदा तस्याः सर्वं बाल्यकालः उड्डीयत, तदा ।
किशोरावस्थायाः च मन्त्रः अतिशक्तियुक्तः,(११)
ततः सा राजपीठे स्थिता ।
तत्र प्रचलितानि राजपत्राणि च चिन्तयन्।(12)
एकदा सा हीरकमूल्याङ्कनकर्तारं (रत्नकारं) दृष्टवती, ।
अन्धकारस्य च लाभं गृहीत्वा सा तं अन्तः नीतवती।(13)
सा तं द्वौ, त्रयः, चतुः मासान् यावत् स्थापयति स्म, .
तस्य च व्याघ्रस्य वीर्यद्वारा सा गर्भवती अभवत्।(14)
नवमासाः गताः सति ।
बालजन्मस्य गतिमनुभूय मनोहरः ॥(१५)