अघरसिंहः एतादृशी दुर्दशा भूत्वा अपि कृष्णस्य सम्मुखीभूय अपि न पलायितवान्, लज्जां न अनुभवन् उक्तवान्।1204।
चौपाई
श्रीकृष्णसन्निधौ स एवम् उक्तवान् ।
सः कृष्णं प्राह त्वया अद्दरसिंहस्य धोखाधड़ीपूर्वकं वधः
अजबसिंहः वञ्चितः अपव्ययः च अभवत् ।
त्वया अजैबसिंहस्य अपि असमानतया वधः कृतः, अहं च एतत् रहस्यं बहु सम्यक् जानामि।1205.
दोहरा
अघरसिंहः कृष्णस्य सम्मुखे अत्यन्तं निर्भयः उक्तवान्
कृष्णं यदब्रवीत् वचनं कविः इदानीं कथयति।1206।
स्वय्या
स कृष्णं रणभूमौ निर्लज्जाब्रवीत्, त्वं निष्प्रयोजनं क्रुद्धः अस्मत्
अस्मात् युद्धात् भवतः किं लाभः भविष्यति ? त्वं अद्यापि बालकः असि, .
अतः मया सह युद्धं मा पलायस्व
यदि त्वं युद्धे तिष्ठसि तर्हि त्वं स्वगृहस्य मार्गं न प्राप्स्यसि, हता च भविष्यसि।१२०७।
दोहरा
एवं गर्वेण उक्ते कृष्णः धनुः कृष्य तस्य मुखं बाणः आहतः |
बाणप्रवेशेन मृतो भूमौ पतितः ॥१२०८॥
तदा अर्जनसिंहः कृष्णं साहसेन (एतत्) उक्तवान्।
तदा हठः अर्जुनसिंहः कृष्णं अवदत् अहं महाबलः योद्धा अस्मि सद्यः त्वां पातयिष्यामि।1209।
(तस्य) वचनं श्रुत्वा श्रीकृष्णः खड्गं गृहीत्वा धावित्वा शत्रुशिरसि प्रहारं कृतवान्।
इति श्रुत्वा कृष्णः खड्गेन शिरसि प्रहारं कृत्वा वृक्ष इव तूफाने पतितः।1210।
स्वय्या
(यदा) अर्जनसिंहः खड्गेन मारितः, राजा अमरसिंहः अपि मारितः।
अर्जुनसिंहः अमरेशसिंहः नाम राजा च खड्गेन मारिताः, ततः कृष्णः स्वशस्त्राणि धारयति स्म, अटलेशस्य उपरि क्रुद्धः अभवत्
सः अपि कृष्णस्य पुरतः आगत्य Kill, Kill इति वक्तुं आरब्धवान्
सुवर्णालङ्कारविभूषिताङ्गवैभवस्य पुरतः सूर्योऽपि मज्जितः इव आसीत्।1211।
सः एकं पबरं (प्रायः त्रयः घण्टाः) हिंसकं युद्धं कृतवान्, परन्तु सः मारयितुं न शक्तवान्
ततः कृष्णः मेघ इव गर्जन् शत्रुं खड्गेन प्रहारं कृतवान्।
यदा च कृष्णः शिरः छिनत्ति स्म तदा सः मृतः भूमौ पतितः
इति दृष्ट्वा देवाः प्रशंसन् अवदन् हे कृष्ण! त्वया पृथिव्याः महत् भारं लघुकृतम्।१२१२।
दोहरा
अनेकवीरराजः अटलसिंहः यदा हतः ।
यदा अनेकेषां योद्धानां राजा अटलसिंहः हतः तदा अमितसिंहः युद्धं कर्तुं प्रयत्नाः आरब्धवान् ।१२१३ ।
स्वय्या
स कृष्णमब्रवीत् अहं त्वां महायोद्धां मन्ये यदि त्वं मया सह युध्यसे
किं त्वं मां अपि युक्त्या एतान् राजान् इव वञ्चयिष्यसि?
महाकोपपूर्णं मां दृष्ट्वा (त्वं) युद्धक्षेत्रे (अत्र) न (अत्र) निवर्तयिष्यसि।
त्वं मां बहु क्रुद्धं दृष्ट्वा क्षेत्रात् अवश्यमेव पलायिष्यसि यदि च कदापि मया सह युद्धं करोषि तर्हि त्वं निश्चयेन स्वशरीरं त्यक्ष्यसि।१२१४।
हे कृष्ण ! किमर्थं त्वं क्रोधात् युद्धक्षेत्रे परेषां कृते युद्धं करोषि ।
हे कृष्ण ! किमर्थं त्वं महता क्रोधेन युद्धं करोषि? किमर्थं त्वं शरीरे व्रणान् सहसे ? कस्य आज्ञानुसारं त्वं नृपान् हन्ति ?
त्वं मया सह न युध्यसि चेत् एव जीविष्यसि
त्वां सुन्दरं मत्वा अहं त्वां अनुमोदयामि अतः युद्धक्षेत्रं त्यक्त्वा गृहं गच्छतु।१२१५।
अथ अमितसिंहः युद्धक्षेत्रे बलवान् पुरुषः क्रुद्धः एवम् उक्तवान्।
अमितसिंहः पुनः युद्धक्षेत्रे उक्तवान्, अद्यापि भवतः क्रोधः बहु न्यूनः अस्ति तथा च भवतः कृते तस्य मूल्यं न भविष्यति, यदि त्वं मां युद्धं कुर्वन् पश्यसि
हे कृष्ण ! सत्यं वदामि किन्तु मनसि अन्यत् किमपि चिन्तयसि
अभयं मया सह युध्यस्व सर्वाणि शस्त्राणि वा क्षिपेत् ॥१२१६॥
अहं त्वां सर्वं सैन्यं च अद्य युद्धे वधिष्यामि
यदि भवतः मध्ये कोऽपि वीरः योद्धा अस्ति तथा च यदि कोऽपि युद्धकलां जानाति तर्हि सः मया सह युद्धं कर्तुं अग्रे आगच्छेत्