श्री दसम् ग्रन्थः

पुटः - 418


ਸਮੁਹੇ ਹਰਿ ਕੇ ਆਇ ਕੈ ਬੋਲਿਯੋ ਹ੍ਵੈ ਕਰਿ ਢੀਠੁ ॥੧੨੦੪॥
समुहे हरि के आइ कै बोलियो ह्वै करि ढीठु ॥१२०४॥

अघरसिंहः एतादृशी दुर्दशा भूत्वा अपि कृष्णस्य सम्मुखीभूय अपि न पलायितवान्, लज्जां न अनुभवन् उक्तवान्।1204।

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਹਰਿ ਸਨਮੁਖਿ ਇਹ ਭਾਤਿ ਉਚਾਰਿਓ ॥
हरि सनमुखि इह भाति उचारिओ ॥

श्रीकृष्णसन्निधौ स एवम् उक्तवान् ।

ਅਡਰ ਸਿੰਘ ਤੈ ਛਲ ਸੋ ਮਾਰਿਓ ॥
अडर सिंघ तै छल सो मारिओ ॥

सः कृष्णं प्राह त्वया अद्दरसिंहस्य धोखाधड़ीपूर्वकं वधः

ਅਜਬ ਸਿੰਘ ਕਰਿ ਕਪਟ ਖਪਾਯੋ ॥
अजब सिंघ करि कपट खपायो ॥

अजबसिंहः वञ्चितः अपव्ययः च अभवत् ।

ਇਹ ਸਭ ਭੇਦ ਹਮੋ ਲਖਿ ਪਾਯੋ ॥੧੨੦੫॥
इह सभ भेद हमो लखि पायो ॥१२०५॥

त्वया अजैबसिंहस्य अपि असमानतया वधः कृतः, अहं च एतत् रहस्यं बहु सम्यक् जानामि।1205.

ਦੋਹਰਾ ॥
दोहरा ॥

दोहरा

ਅਘੜ ਸਿੰਘ ਅਤਿ ਨਿਡਰ ਹ੍ਵੈ ਬੋਲਿਯੋ ਹਰਿ ਸਮੁਹਾਇ ॥
अघड़ सिंघ अति निडर ह्वै बोलियो हरि समुहाइ ॥

अघरसिंहः कृष्णस्य सम्मुखे अत्यन्तं निर्भयः उक्तवान्

ਬਚਨ ਸ੍ਯਾਮ ਸੋਂ ਜੇ ਕਹੇ ਸੋ ਕਬਿ ਕਹਿਤ ਸੁਨਾਇ ॥੧੨੦੬॥
बचन स्याम सों जे कहे सो कबि कहित सुनाइ ॥१२०६॥

कृष्णं यदब्रवीत् वचनं कविः इदानीं कथयति।1206।

ਸਵੈਯਾ ॥
सवैया ॥

स्वय्या

ਢੀਠ ਹ੍ਵੈ ਬੋਲਤ ਭਯੋ ਰਨ ਮੈ ਹਸਿ ਕੈ ਹਰਿ ਸੋ ਬਤੀਯਾ ਸੁਨਿ ਲੈਹੋ ॥
ढीठ ह्वै बोलत भयो रन मै हसि कै हरि सो बतीया सुनि लैहो ॥

स कृष्णं रणभूमौ निर्लज्जाब्रवीत्, त्वं निष्प्रयोजनं क्रुद्धः अस्मत्

ਕ੍ਰੁਧ ਕੀਏ ਹਮ ਸੰਗਿ ਨਿਸੰਗ ਕਹਾ ਅਬ ਜੁਧ ਕੀਏ ਫਲੁ ਪੈ ਹੋ ॥
क्रुध कीए हम संगि निसंग कहा अब जुध कीए फलु पै हो ॥

अस्मात् युद्धात् भवतः किं लाभः भविष्यति ? त्वं अद्यापि बालकः असि, .

ਤਾ ਤੇ ਲਰੋ ਨਹੀ ਮੋ ਸੰਗਿ ਆਇ ਕੈ ਹੋ ਲਰਿਕਾ ਰਨ ਦੇਖਿ ਪਰੈ ਹੋ ॥
ता ते लरो नही मो संगि आइ कै हो लरिका रन देखि परै हो ॥

अतः मया सह युद्धं मा पलायस्व

ਜੋ ਹਠ ਕੈ ਲਰਿ ਹੋ ਮਰਿ ਹੋ ਅਪੁਨੇ ਗ੍ਰਿਹ ਮਾਰਗਿ ਜੀਤਿ ਨ ਜੈਹੋ ॥੧੨੦੭॥
जो हठ कै लरि हो मरि हो अपुने ग्रिह मारगि जीति न जैहो ॥१२०७॥

यदि त्वं युद्धे तिष्ठसि तर्हि त्वं स्वगृहस्य मार्गं न प्राप्स्यसि, हता च भविष्यसि।१२०७।

ਦੋਹਰਾ ॥
दोहरा ॥

दोहरा

ਜਿਉ ਬੋਲਿਯੋ ਅਤਿ ਗਰਬ ਸਿਉ ਇਤਿ ਹਰਿ ਐਚਿ ਕਮਾਨ ॥
जिउ बोलियो अति गरब सिउ इति हरि ऐचि कमान ॥

एवं गर्वेण उक्ते कृष्णः धनुः कृष्य तस्य मुखं बाणः आहतः |

ਸਰ ਮਾਰਿਯੋ ਅਰਿ ਮੁਖਿ ਬਿਖੈ ਪਰਿਯੋ ਮ੍ਰਿਤਕ ਛਿਤਿ ਆਨਿ ॥੧੨੦੮॥
सर मारियो अरि मुखि बिखै परियो म्रितक छिति आनि ॥१२०८॥

बाणप्रवेशेन मृतो भूमौ पतितः ॥१२०८॥

ਅਰਜਨ ਸਿੰਘ ਤਬ ਢੀਠ ਹੁਇ ਕਹੀ ਕ੍ਰਿਸਨ ਸੋ ਬਾਤ ॥
अरजन सिंघ तब ढीठ हुइ कही क्रिसन सो बात ॥

तदा अर्जनसिंहः कृष्णं साहसेन (एतत्) उक्तवान्।

ਮਹਾਬਲੀ ਹਉ ਆਜ ਹੀ ਕਰਿ ਹੋਂ ਤੇਰੋ ਘਾਤ ॥੧੨੦੯॥
महाबली हउ आज ही करि हों तेरो घात ॥१२०९॥

तदा हठः अर्जुनसिंहः कृष्णं अवदत् अहं महाबलः योद्धा अस्मि सद्यः त्वां पातयिष्यामि।1209।

ਸੁਨਤ ਬਚਨ ਹਰਿ ਖਗੁ ਲੈ ਅਰਿ ਸਿਰਿ ਝਾਰਿਯੋ ਧਾਇ ॥
सुनत बचन हरि खगु लै अरि सिरि झारियो धाइ ॥

(तस्य) वचनं श्रुत्वा श्रीकृष्णः खड्गं गृहीत्वा धावित्वा शत्रुशिरसि प्रहारं कृतवान्।

ਗਿਰਿਓ ਮਨੋ ਆਂਧੀ ਬਚੇ ਬਡੋ ਬ੍ਰਿਛ ਮੁਰਝਾਇ ॥੧੨੧੦॥
गिरिओ मनो आंधी बचे बडो ब्रिछ मुरझाइ ॥१२१०॥

इति श्रुत्वा कृष्णः खड्गेन शिरसि प्रहारं कृत्वा वृक्ष इव तूफाने पतितः।1210।

ਸਵੈਯਾ ॥
सवैया ॥

स्वय्या

ਅਰਜਨ ਸਿੰਘ ਹਨ੍ਯੋ ਅਸਿ ਸਿਉ ਅਮਰੇਸ ਮਹੀਪ ਹਨਿਓ ਤਬ ਹੀ ॥
अरजन सिंघ हन्यो असि सिउ अमरेस महीप हनिओ तब ही ॥

(यदा) अर्जनसिंहः खड्गेन मारितः, राजा अमरसिंहः अपि मारितः।

ਅਟਲੇਸ ਪ੍ਰਕੋਪ ਭਯੋ ਲਖਿ ਕੈ ਹਰਿ ਆਪੁਨੇ ਸਸਤ੍ਰ ਲਏ ਸਬ ਹੀ ॥
अटलेस प्रकोप भयो लखि कै हरि आपुने ससत्र लए सब ही ॥

अर्जुनसिंहः अमरेशसिंहः नाम राजा च खड्गेन मारिताः, ततः कृष्णः स्वशस्त्राणि धारयति स्म, अटलेशस्य उपरि क्रुद्धः अभवत्

ਅਤਿ ਮਾਰ ਹੀ ਮਾਰ ਪੁਕਾਰਿ ਪਰਿਓ ਹਰਿ ਸਾਮੁਹੇ ਆਇ ਅਰਿਓ ਜਬ ਹੀ ॥
अति मार ही मार पुकारि परिओ हरि सामुहे आइ अरिओ जब ही ॥

सः अपि कृष्णस्य पुरतः आगत्य Kill, Kill इति वक्तुं आरब्धवान्

ਕਲਧਉਤ ਕੇ ਭੂਖਨ ਅੰਗ ਸਜੇ ਜਿਹ ਕੀ ਛਬਿ ਸੋ ਸਵਿਤਾ ਦਬ ਹੀ ॥੧੨੧੧॥
कलधउत के भूखन अंग सजे जिह की छबि सो सविता दब ही ॥१२११॥

सुवर्णालङ्कारविभूषिताङ्गवैभवस्य पुरतः सूर्योऽपि मज्जितः इव आसीत्।1211।

ਜਾਮ ਪ੍ਰਮਾਨ ਕੀਓ ਘਮਸਾਨ ਬਡੌ ਬਲਵਾਨ ਨ ਜਾਇ ਸੰਘਾਰਿਯੋ ॥
जाम प्रमान कीओ घमसान बडौ बलवान न जाइ संघारियो ॥

सः एकं पबरं (प्रायः त्रयः घण्टाः) हिंसकं युद्धं कृतवान्, परन्तु सः मारयितुं न शक्तवान्

ਮੇਘ ਜਿਉ ਗਾਜਿ ਮੁਰਾਰਿ ਤਬੈ ਅਸਿ ਲੈ ਕਰਿ ਮੈ ਅਰਿ ਊਪਰਿ ਝਾਰਿਯੋ ॥
मेघ जिउ गाजि मुरारि तबै असि लै करि मै अरि ऊपरि झारियो ॥

ततः कृष्णः मेघ इव गर्जन् शत्रुं खड्गेन प्रहारं कृतवान्।

ਹੁਇ ਮ੍ਰਿਤ ਭੂਮਿ ਪਰਿਯੋ ਤਬ ਹੀ ਜਦੁਬੀਰ ਜਬੈ ਸਿਰੁ ਕਾਟਿ ਉਤਾਰਿਯੋ ॥
हुइ म्रित भूमि परियो तब ही जदुबीर जबै सिरु काटि उतारियो ॥

यदा च कृष्णः शिरः छिनत्ति स्म तदा सः मृतः भूमौ पतितः

ਧੰਨਿ ਹੀ ਧੰਨਿ ਕਹੈ ਸਬ ਦੇਵ ਬਡੋ ਹਰਿ ਜੂ ਭਵ ਭਾਰ ਉਤਾਰਿਯੋ ॥੧੨੧੨॥
धंनि ही धंनि कहै सब देव बडो हरि जू भव भार उतारियो ॥१२१२॥

इति दृष्ट्वा देवाः प्रशंसन् अवदन् हे कृष्ण! त्वया पृथिव्याः महत् भारं लघुकृतम्।१२१२।

ਦੋਹਰਾ ॥
दोहरा ॥

दोहरा

ਅਟਲ ਸਿੰਘ ਜਬ ਮਾਰਿਓ ਬਹੁ ਬੀਰਨ ਕੋ ਰਾਉ ॥
अटल सिंघ जब मारिओ बहु बीरन को राउ ॥

अनेकवीरराजः अटलसिंहः यदा हतः ।

ਅਮਿਟ ਸਿੰਘ ਤਬ ਅਮਿਟ ਹੁਇ ਕੀਨੋ ਜੁਧ ਉਪਾਉ ॥੧੨੧੩॥
अमिट सिंघ तब अमिट हुइ कीनो जुध उपाउ ॥१२१३॥

यदा अनेकेषां योद्धानां राजा अटलसिंहः हतः तदा अमितसिंहः युद्धं कर्तुं प्रयत्नाः आरब्धवान् ।१२१३ ।

ਸਵੈਯਾ ॥
सवैया ॥

स्वय्या

ਬੋਲਤ ਇਉ ਹਠਿ ਕੈ ਹਰਿ ਸੋ ਭਟ ਤਉ ਲਖਿ ਹੋ ਜਬ ਮੋ ਸੋ ਲਰੈਗੋ ॥
बोलत इउ हठि कै हरि सो भट तउ लखि हो जब मो सो लरैगो ॥

स कृष्णमब्रवीत् अहं त्वां महायोद्धां मन्ये यदि त्वं मया सह युध्यसे

ਮੋ ਕੋ ਕਹਾ ਹਨਿ ਰਾਜਨ ਜ੍ਯੋ ਛਲ ਮੂਰਤਿ ਹੁਇ ਛਲ ਸਾਥ ਛਰੈਗੋ ॥
मो को कहा हनि राजन ज्यो छल मूरति हुइ छल साथ छरैगो ॥

किं त्वं मां अपि युक्त्या एतान् राजान् इव वञ्चयिष्यसि?

ਮੋ ਅਤਿ ਕੋਪ ਭਰੋ ਲਖਿ ਕੈ ਰਹਿ ਹੋ ਨਹਿ ਆਹਵ ਹੂੰ ਤੇ ਟਰੈਗੋ ॥
मो अति कोप भरो लखि कै रहि हो नहि आहव हूं ते टरैगो ॥

महाकोपपूर्णं मां दृष्ट्वा (त्वं) युद्धक्षेत्रे (अत्र) न (अत्र) निवर्तयिष्यसि।

ਜਉ ਕਬਹੂੰ ਭਿਰ ਹੋ ਹਮ ਸੋ ਨਿਸਚੈ ਨਿਜ ਦੇਹ ਕੋ ਤਿਆਗੁ ਕਰੈਗੋ ॥੧੨੧੪॥
जउ कबहूं भिर हो हम सो निसचै निज देह को तिआगु करैगो ॥१२१४॥

त्वं मां बहु क्रुद्धं दृष्ट्वा क्षेत्रात् अवश्यमेव पलायिष्यसि यदि च कदापि मया सह युद्धं करोषि तर्हि त्वं निश्चयेन स्वशरीरं त्यक्ष्यसि।१२१४।

ਕਾਹੇ ਕਉ ਕਾਨ੍ਰਹ ਅਯੋਧਨ ਮੈ ਹਿਤ ਔਰਨ ਕੇ ਰਿਸ ਕੈ ਰਨ ਪਾਰੋ ॥
काहे कउ कान्रह अयोधन मै हित औरन के रिस कै रन पारो ॥

हे कृष्ण ! किमर्थं त्वं क्रोधात् युद्धक्षेत्रे परेषां कृते युद्धं करोषि ।

ਕਾਹੇ ਕਉ ਘਾਇ ਸਹੋ ਤਨ ਮੈ ਪੁਨਿ ਕਾ ਕੇ ਕਹੇ ਅਰਿ ਭੂਪਨਿ ਮਾਰੋ ॥
काहे कउ घाइ सहो तन मै पुनि का के कहे अरि भूपनि मारो ॥

हे कृष्ण ! किमर्थं त्वं महता क्रोधेन युद्धं करोषि? किमर्थं त्वं शरीरे व्रणान् सहसे ? कस्य आज्ञानुसारं त्वं नृपान् हन्ति ?

ਜੀਵਤ ਹੋ ਤਬ ਲਉ ਜਗ ਮੈ ਜਬ ਲਉ ਮੁਹਿ ਸੰਗਿ ਭਿਰਿਓ ਨ ਬਿਚਾਰੋ ॥
जीवत हो तब लउ जग मै जब लउ मुहि संगि भिरिओ न बिचारो ॥

त्वं मया सह न युध्यसि चेत् एव जीविष्यसि

ਸੁੰਦਰ ਜਾਨ ਕੈ ਛਾਡਤ ਹੋ ਤਜਿ ਕੈ ਰਨ ਸ੍ਯਾਮ ਜੂ ਧਾਮਿ ਸਿਧਾਰੋ ॥੧੨੧੫॥
सुंदर जान कै छाडत हो तजि कै रन स्याम जू धामि सिधारो ॥१२१५॥

त्वां सुन्दरं मत्वा अहं त्वां अनुमोदयामि अतः युद्धक्षेत्रं त्यक्त्वा गृहं गच्छतु।१२१५।

ਫੇਰਿ ਅਯੋਧਨ ਮੈ ਰਿਸਿ ਕੇ ਅਮਿਟੇਸ ਬਲੀ ਇਹ ਭਾਤਿ ਉਚਾਰੋ ॥
फेरि अयोधन मै रिसि के अमिटेस बली इह भाति उचारो ॥

अथ अमितसिंहः युद्धक्षेत्रे बलवान् पुरुषः क्रुद्धः एवम् उक्तवान्।

ਬੈਸ ਕਿਸੋਰ ਮਨੋਹਰਿ ਮੂਰਤਿ ਲੈ ਹੋ ਕਹਾ ਲਖਿ ਜੁਧ ਹਮਾਰੋ ॥
बैस किसोर मनोहरि मूरति लै हो कहा लखि जुध हमारो ॥

अमितसिंहः पुनः युद्धक्षेत्रे उक्तवान्, अद्यापि भवतः क्रोधः बहु न्यूनः अस्ति तथा च भवतः कृते तस्य मूल्यं न भविष्यति, यदि त्वं मां युद्धं कुर्वन् पश्यसि

ਹਉ ਤੁਮ ਸਿਉ ਹਰਿ ਸਾਚ ਕਹਿਓ ਤੁਮ ਜਉ ਜੀਯ ਮੈ ਕਛੁ ਅਉਰ ਬਿਚਾਰੋ ॥
हउ तुम सिउ हरि साच कहिओ तुम जउ जीय मै कछु अउर बिचारो ॥

हे कृष्ण ! सत्यं वदामि किन्तु मनसि अन्यत् किमपि चिन्तयसि

ਕੈ ਹਮ ਸੰਗਿ ਲਰੋ ਤਜਿ ਕੈ ਡਰ ਕੈ ਅਪੁਨੇ ਸਭ ਆਯੁਧ ਡਾਰੋ ॥੧੨੧੬॥
कै हम संगि लरो तजि कै डर कै अपुने सभ आयुध डारो ॥१२१६॥

अभयं मया सह युध्यस्व सर्वाणि शस्त्राणि वा क्षिपेत् ॥१२१६॥

ਆਜੁ ਆਯੋਧਨ ਮੈ ਤੁਮ ਕੋ ਹਨਿ ਹੋ ਤੁਮਰੀ ਸਭ ਹੀ ਪ੍ਰਿਤਨਾ ਕੋ ॥
आजु आयोधन मै तुम को हनि हो तुमरी सभ ही प्रितना को ॥

अहं त्वां सर्वं सैन्यं च अद्य युद्धे वधिष्यामि

ਜਉ ਰੇ ਕੋਊ ਤੁਮ ਮੈ ਭਟ ਹੈ ਬਹੁ ਆਵਤ ਹੈ ਬਿਧਿ ਆਹਵ ਜਾ ਕੋ ॥
जउ रे कोऊ तुम मै भट है बहु आवत है बिधि आहव जा को ॥

यदि भवतः मध्ये कोऽपि वीरः योद्धा अस्ति तथा च यदि कोऽपि युद्धकलां जानाति तर्हि सः मया सह युद्धं कर्तुं अग्रे आगच्छेत्