हे भ्राता ! किमर्थं न ध्यासि तं यो मृत्युकाले साहाय्यं करिष्यति ।
नकलीधर्मान् भ्रमरूपेण मन्यताम्
व्यर्थधर्मान् मायावत् मन्यताम्, यतः ते अस्माकं (जीवनस्य) प्रयोजनं न सेवन्ते।49.
अत एव ईश्वरः अस्मान् सृष्टवान्
अत एव मां सृष्ट्वा प्रेषयामास लोके रहस्यं कथयन् ।
तेन यत् उक्तं, (केवलम्) अहं सर्वेभ्यः वक्ष्यामि
यद्यदब्रवीत् तद्ब्रवीमि तस्मिन् किञ्चित् अपि नात्र विद्यते।50।
रसावल स्तन्जा
(अहं) शिरसि जटां न धारयिष्यामि, .
न शिरसि जटां धारयामि न च कर्णवलयेन अलङ्कृतम्।
(केवलम्) तस्य नाम जपेत्, २.
ध्यायामि भगवतः नाम सर्वकार्यसहायकम् ॥५१॥
अहं निमीलितनेत्रेण (उपविशिष्यामि)।
न चक्षुः निमीलयामि, न पाषण्डं प्रदर्शयामि।
अहं दुष्कृतं न करिष्यामि
न च दुष्कृतं कुरु, न च परेषां मां वेषधारिणम् । ५२.
चौपाई
ये (साधकाः) शरीरेषु भेखं धारयन्ति,
ये जनाः भिन्नवेषं स्वीकुर्वन्ति ते कदापि ईश्वरस्य पुरुषाणां न रोचन्ते ।
सर्वे जनाः मनसि (एतत् विषयं सम्यक्) अवगच्छन्तु
एतेषां सर्वेषां वेषाणां कृते ईश्वरः अनुपस्थितः इति भवन्तः सर्वे एतत् अवगच्छन्तु।53।
ये (जनाः) कर्म कृत्वा पाखण्डं दर्शयन्ति,
ये विविधकर्मणा नानावेषप्रदर्शयन्ति, ते कदापि परलोके मुक्तिं न प्राप्नुवन्ति।
(तेषां) जीवनकाले लौकिककार्याणि निरन्तरं भवन्ति (अर्थात् मानः तिष्ठति)।
जीविते तेषां लौकिकाः कामाः तेषां अनुकरणं दृष्ट्वा राजा प्रसन्नः भवेत्।।54।।
(किन्तु सत्यं यत्) ईश्वरः गीतानां माध्यमेन न लभ्यते
एतादृशेषु अनुकरणेषु भगवान्-ईश्वरः नास्ति, सर्वाणि स्थानानि अपि सर्वैः सेर्चितानि भवेयुः।
येषां मनः वशं कृत्वा, .
मनः संयमन्तः एव परं ब्रह्म विज्ञाय।।55।।
दोहरा
ये लोके नानावेषं प्रदर्शयन्ति, स्वपक्षे जनान् जित्वा च।
ते नरके निवसन्ति, यदा मृत्युखड्गः तान् छिनत्ति। ५६.
चुपाई
ये लोकं प्रति पाखण्डं दर्शयन्ति
ये भिन्नवेषं प्रदर्शयन्ति, ते शिष्यान् विन्दन्ति, महतीं आरामं च भुङ्क्ते ।
निमीलितनासिकाभिः ये प्रणमन्ति, .
ये तेषां नासिकां प्रणामं कुर्वन्ति, तेषां धर्मानुशासनं वृथा निष्प्रयोजनम्।57।
लोके (किन्तु) जनाः धर्मं कुर्वन्ति,
व्यर्थमार्गानुयायिनः सर्वे, अन्तः नरकं पतन्ति।
(मात्रं) हस्तप्रवाहेन स्वर्गः न प्राप्यते,
हस्तगत्या स्वर्गं गन्तुं न शक्नुवन्ति यतः ते मनः कथमपि नियन्त्रयितुं न शक्तवन्तः । ५८.
कविवचनम् : दोहरा
यदब्रवीत् मम भगवता लोके तथैव वदामि।
ये भगवन्तं ध्यायन्ते, ते अन्ते स्वर्गं गच्छन्ति।।59।
दोहरा
भगवान् तस्य भक्तानां चैकं, तयोः मध्ये भेदः नास्ति।
जले उत्पद्यमानोदकतरङ्गो जले प्रलीयते यथा॥६०॥
चौपाई