श्री दसम् ग्रन्थः

पुटः - 59


ਅੰਤਿ ਕਾਲਿ ਜੋ ਹੋਇ ਸਹਾਈ ॥
अंति कालि जो होइ सहाई ॥

हे भ्राता ! किमर्थं न ध्यासि तं यो मृत्युकाले साहाय्यं करिष्यति ।

ਫੋਕਟ ਧਰਮ ਲਖੋ ਕਰ ਭਰਮਾ ॥
फोकट धरम लखो कर भरमा ॥

नकलीधर्मान् भ्रमरूपेण मन्यताम्

ਇਨ ਤੇ ਸਰਤ ਨ ਕੋਈ ਕਰਮਾ ॥੪੯॥
इन ते सरत न कोई करमा ॥४९॥

व्यर्थधर्मान् मायावत् मन्यताम्, यतः ते अस्माकं (जीवनस्य) प्रयोजनं न सेवन्ते।49.

ਇਹ ਕਾਰਨਿ ਪ੍ਰਭ ਹਮੈ ਬਨਾਯੋ ॥
इह कारनि प्रभ हमै बनायो ॥

अत एव ईश्वरः अस्मान् सृष्टवान्

ਭੇਦੁ ਭਾਖਿ ਇਹ ਲੋਕ ਪਠਾਯੋ ॥
भेदु भाखि इह लोक पठायो ॥

अत एव मां सृष्ट्वा प्रेषयामास लोके रहस्यं कथयन् ।

ਜੋ ਤਿਨ ਕਹਾ ਸੁ ਸਭਨ ਉਚਰੋ ॥
जो तिन कहा सु सभन उचरो ॥

तेन यत् उक्तं, (केवलम्) अहं सर्वेभ्यः वक्ष्यामि

ਡਿੰਭ ਵਿੰਭ ਕਛੁ ਨੈਕ ਨ ਕਰੋ ॥੫੦॥
डिंभ विंभ कछु नैक न करो ॥५०॥

यद्यदब्रवीत् तद्ब्रवीमि तस्मिन् किञ्चित् अपि नात्र विद्यते।50।

ਰਸਾਵਲ ਛੰਦ ॥
रसावल छंद ॥

रसावल स्तन्जा

ਨ ਜਟਾ ਮੁੰਡਿ ਧਾਰੌ ॥
न जटा मुंडि धारौ ॥

(अहं) शिरसि जटां न धारयिष्यामि, .

ਨ ਮੁੰਦ੍ਰਕਾ ਸਵਾਰੌ ॥
न मुंद्रका सवारौ ॥

न शिरसि जटां धारयामि न च कर्णवलयेन अलङ्कृतम्।

ਜਪੋ ਤਾਸ ਨਾਮੰ ॥
जपो तास नामं ॥

(केवलम्) तस्य नाम जपेत्, २.

ਸਰੈ ਸਰਬ ਕਾਮੰ ॥੫੧॥
सरै सरब कामं ॥५१॥

ध्यायामि भगवतः नाम सर्वकार्यसहायकम् ॥५१॥

ਨ ਨੈਨੰ ਮਿਚਾਉ ॥
न नैनं मिचाउ ॥

अहं निमीलितनेत्रेण (उपविशिष्यामि)।

ਨ ਡਿੰਭੰ ਦਿਖਾਉ ॥
न डिंभं दिखाउ ॥

न चक्षुः निमीलयामि, न पाषण्डं प्रदर्शयामि।

ਨ ਕੁਕਰਮੰ ਕਮਾਉ ॥
न कुकरमं कमाउ ॥

अहं दुष्कृतं न करिष्यामि

ਨ ਭੇਖੀ ਕਹਾਉ ॥੫੨॥
न भेखी कहाउ ॥५२॥

न च दुष्कृतं कुरु, न च परेषां मां वेषधारिणम् । ५२.

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਜੇ ਜੇ ਭੇਖ ਸੁ ਤਨ ਮੈ ਧਾਰੈ ॥
जे जे भेख सु तन मै धारै ॥

ये (साधकाः) शरीरेषु भेखं धारयन्ति,

ਤੇ ਪ੍ਰਭ ਜਨ ਕਛੁ ਕੈ ਨ ਬਿਚਾਰੈ ॥
ते प्रभ जन कछु कै न बिचारै ॥

ये जनाः भिन्नवेषं स्वीकुर्वन्ति ते कदापि ईश्वरस्य पुरुषाणां न रोचन्ते ।

ਸਮਝ ਲੇਹੁ ਸਭ ਜਨ ਮਨ ਮਾਹੀ ॥
समझ लेहु सभ जन मन माही ॥

सर्वे जनाः मनसि (एतत् विषयं सम्यक्) अवगच्छन्तु

ਡਿੰਭਨ ਮੈ ਪਰਮੇਸੁਰ ਨਾਹੀ ॥੫੩॥
डिंभन मै परमेसुर नाही ॥५३॥

एतेषां सर्वेषां वेषाणां कृते ईश्वरः अनुपस्थितः इति भवन्तः सर्वे एतत् अवगच्छन्तु।53।

ਜੇ ਜੇ ਕਰਮ ਕਰਿ ਡਿੰਭ ਦਿਖਾਹੀ ॥
जे जे करम करि डिंभ दिखाही ॥

ये (जनाः) कर्म कृत्वा पाखण्डं दर्शयन्ति,

ਤਿਨ ਪਰਲੋਕਨ ਮੋ ਗਤਿ ਨਾਹੀ ॥
तिन परलोकन मो गति नाही ॥

ये विविधकर्मणा नानावेषप्रदर्शयन्ति, ते कदापि परलोके मुक्तिं न प्राप्नुवन्ति।

ਜੀਵਤ ਚਲਤ ਜਗਤ ਕੇ ਕਾਜਾ ॥
जीवत चलत जगत के काजा ॥

(तेषां) जीवनकाले लौकिककार्याणि निरन्तरं भवन्ति (अर्थात् मानः तिष्ठति)।

ਸ੍ਵਾਗ ਦੇਖਿ ਕਰਿ ਪੂਜਤ ਰਾਜਾ ॥੫੪॥
स्वाग देखि करि पूजत राजा ॥५४॥

जीविते तेषां लौकिकाः कामाः तेषां अनुकरणं दृष्ट्वा राजा प्रसन्नः भवेत्।।54।।

ਸੁਆਂਗਨ ਮੈ ਪਰਮੇਸੁਰ ਨਾਹੀ ॥
सुआंगन मै परमेसुर नाही ॥

(किन्तु सत्यं यत्) ईश्वरः गीतानां माध्यमेन न लभ्यते

ਖੋਜਿ ਫਿਰੈ ਸਭ ਹੀ ਕੋ ਕਾਹੀ ॥
खोजि फिरै सभ ही को काही ॥

एतादृशेषु अनुकरणेषु भगवान्-ईश्वरः नास्ति, सर्वाणि स्थानानि अपि सर्वैः सेर्चितानि भवेयुः।

ਅਪਨੋ ਮਨੁ ਕਰ ਮੋ ਜਿਹ ਆਨਾ ॥
अपनो मनु कर मो जिह आना ॥

येषां मनः वशं कृत्वा, .

ਪਾਰਬ੍ਰਹਮ ਕੋ ਤਿਨੀ ਪਛਾਨਾ ॥੫੫॥
पारब्रहम को तिनी पछाना ॥५५॥

मनः संयमन्तः एव परं ब्रह्म विज्ञाय।।55।।

ਦੋਹਰਾ ॥
दोहरा ॥

दोहरा

ਭੇਖ ਦਿਖਾਏ ਜਗਤ ਕੋ ਲੋਗਨ ਕੋ ਬਸਿ ਕੀਨ ॥
भेख दिखाए जगत को लोगन को बसि कीन ॥

ये लोके नानावेषं प्रदर्शयन्ति, स्वपक्षे जनान् जित्वा च।

ਅੰਤਿ ਕਾਲਿ ਕਾਤੀ ਕਟਿਯੋ ਬਾਸੁ ਨਰਕ ਮੋ ਲੀਨ ॥੫੬॥
अंति कालि काती कटियो बासु नरक मो लीन ॥५६॥

ते नरके निवसन्ति, यदा मृत्युखड्गः तान् छिनत्ति। ५६.

ਚੌਪਈ ॥
चौपई ॥

चुपाई

ਜੇ ਜੇ ਜਗ ਕੋ ਡਿੰਭ ਦਿਖਾਵੈ ॥
जे जे जग को डिंभ दिखावै ॥

ये लोकं प्रति पाखण्डं दर्शयन्ति

ਲੋਗਨ ਮੂੰਡਿ ਅਧਿਕ ਸੁਖ ਪਾਵੈ ॥
लोगन मूंडि अधिक सुख पावै ॥

ये भिन्नवेषं प्रदर्शयन्ति, ते शिष्यान् विन्दन्ति, महतीं आरामं च भुङ्क्ते ।

ਨਾਸਾ ਮੂੰਦ ਕਰੈ ਪਰਣਾਮੰ ॥
नासा मूंद करै परणामं ॥

निमीलितनासिकाभिः ये प्रणमन्ति, .

ਫੋਕਟ ਧਰਮ ਨ ਕਉਡੀ ਕਾਮੰ ॥੫੭॥
फोकट धरम न कउडी कामं ॥५७॥

ये तेषां नासिकां प्रणामं कुर्वन्ति, तेषां धर्मानुशासनं वृथा निष्प्रयोजनम्।57।

ਫੋਕਟ ਧਰਮ ਜਿਤੇ ਜਗ ਕਰਹੀ ॥
फोकट धरम जिते जग करही ॥

लोके (किन्तु) जनाः धर्मं कुर्वन्ति,

ਨਰਕਿ ਕੁੰਡ ਭੀਤਰ ਤੇ ਪਰਹੀ ॥
नरकि कुंड भीतर ते परही ॥

व्यर्थमार्गानुयायिनः सर्वे, अन्तः नरकं पतन्ति।

ਹਾਥ ਹਲਾਏ ਸੁਰਗਿ ਨ ਜਾਹੂ ॥
हाथ हलाए सुरगि न जाहू ॥

(मात्रं) हस्तप्रवाहेन स्वर्गः न प्राप्यते,

ਜੋ ਮਨੁ ਜੀਤ ਸਕਾ ਨਹਿ ਕਾਹੂ ॥੫੮॥
जो मनु जीत सका नहि काहू ॥५८॥

हस्तगत्या स्वर्गं गन्तुं न शक्नुवन्ति यतः ते मनः कथमपि नियन्त्रयितुं न शक्तवन्तः । ५८.

ਕਬਿਬਾਚ ਦੋਹਰਾ ॥
कबिबाच दोहरा ॥

कविवचनम् : दोहरा

ਜੋ ਨਿਜ ਪ੍ਰਭ ਮੋ ਸੋ ਕਹਾ ਸੋ ਕਹਿਹੋ ਜਗ ਮਾਹਿ ॥
जो निज प्रभ मो सो कहा सो कहिहो जग माहि ॥

यदब्रवीत् मम भगवता लोके तथैव वदामि।

ਜੋ ਤਿਹ ਪ੍ਰਭ ਕੋ ਧਿਆਇ ਹੈ ਅੰਤਿ ਸੁਰਗ ਕੋ ਜਾਹਿ ॥੫੯॥
जो तिह प्रभ को धिआइ है अंति सुरग को जाहि ॥५९॥

ये भगवन्तं ध्यायन्ते, ते अन्ते स्वर्गं गच्छन्ति।।59।

ਦੋਹਰਾ ॥
दोहरा ॥

दोहरा

ਹਰਿ ਹਰਿ ਜਨ ਦੁਈ ਏਕ ਹੈ ਬਿਬ ਬਿਚਾਰ ਕਛੁ ਨਾਹਿ ॥
हरि हरि जन दुई एक है बिब बिचार कछु नाहि ॥

भगवान् तस्य भक्तानां चैकं, तयोः मध्ये भेदः नास्ति।

ਜਲ ਤੇ ਉਪਜਿ ਤਰੰਗ ਜਿਉ ਜਲ ਹੀ ਬਿਖੈ ਸਮਾਹਿ ॥੬੦॥
जल ते उपजि तरंग जिउ जल ही बिखै समाहि ॥६०॥

जले उत्पद्यमानोदकतरङ्गो जले प्रलीयते यथा॥६०॥

ਚੌਪਈ ॥
चौपई ॥

चौपाई