तं दृष्ट्वा श्रीकृष्णः क्रुद्धः शृङ्गान् जग्राह महाबलेन।768।।
शृङ्गान् गृहीत्वा कृष्णः अष्टादशपददूरे तं क्षिपत्
ततः स महाक्रुद्धः उत्थाय कृष्णस्य पुरतः युद्धं प्रारभत |
कृष्णः पुनः उत्थाप्य क्षिपन् पुनः उत्थाय न शक्तवान् |
श्रीकृष्णहस्तेन मोक्षमवाप्नोति युद्धं विना व्यतीतवान् ॥७६९॥
बचित्तरनाटके कृष्णावतारे वृषभासुरसुरहत्या नामक अध्याय समाप्त।
अधुना केशिवधस्य वर्णनं आरभ्यते
स्वय्या
तेन सह महायुद्धं कृत्वा श्रीकृष्णः तं महान् शत्रुः।
वृषभासुरेण सह युद्धं कुर्वन् श्रीकृष्णः महाशत्रुं हत्वा तदा नारदः मथुरां गत्वा कंसम् अवदत्।
भगिन्याः पतिः नन्दकृष्णस्य पुत्री ते सर्वे तव शत्रवः तव राज्ये समृद्धाः सन्ति
तेषां माध्यमेन एव अघसुरः बकासुरः च पराजितः हतः च ।७७० ।
उत्तरे कंसस्य भाषणम्- १.
स्वय्या
कंसः मथुराराजः मनसा क्रुद्धः सन्निश्चयं कृतवान् यत् ते केनचित् प्रकारेण हताः भवेयुः इति
मम पुरतः अन्यत् एतावत् महत्त्वपूर्णं कार्यं नास्ति, मया एतत् कार्यं शीघ्रमेव पूर्णं कर्तव्यं, मम भविष्यत्-हत्यारं मारयित्वा आत्मनः उद्धारः करणीयः
तदा हसन् नारदः जल्पन् राजन् ! शृणुत, एवं कार्यं कर्तव्यम्।
अथ नारदः स्मितमब्रवीत् राजन् ! एतत् एकं कार्यं भवता अवश्यं कर्तव्यं वञ्चना वा बलेन वा अन्येन वा शत्रुशिरः च्छिन्दितव्यम् ।७७१ ।
नारदमुद्दिश्य कंसस्य भाषणम्- १.
स्वय्या
अथ प्रणम्य तस्य पुरतः कंस उवाच महामुने! भवतः वचनं सत्यम् अस्ति
एतेषां वधानां कथा मम हृदयस्य दिने रात्रौ छाया इव व्याप्तः अस्ति
केन हत्वा वह्निविशालं बकं च महाबलं च (यः) शृङ्गैः पुटनं गृहीतवान्।
अघं शूरं बकं पुटनं च हत्वा वञ्चना बलेन वा अन्येन वा हन्तुं युक्तं भविष्यति।७७२।