श्री दसम् ग्रन्थः

पुटः - 372


ਦੇਖ ਕੈ ਸੋ ਹਰਿ ਜੂ ਕੁਪ ਕੈ ਦੁਹੂੰ ਹਾਥਨ ਸੋ ਕਰਿ ਜੋਰੁ ਗਹੇ ਹੈ ॥੭੬੮॥
देख कै सो हरि जू कुप कै दुहूं हाथन सो करि जोरु गहे है ॥७६८॥

तं दृष्ट्वा श्रीकृष्णः क्रुद्धः शृङ्गान् जग्राह महाबलेन।768।।

ਸੀਂਗਨ ਤੇ ਗਹਿ ਡਾਰ ਦਯੋ ਸੁ ਅਠਾਰਹ ਪੈਗ ਪੈ ਜਾਇ ਪਰਿਓ ਹੈ ॥
सींगन ते गहि डार दयो सु अठारह पैग पै जाइ परिओ है ॥

शृङ्गान् गृहीत्वा कृष्णः अष्टादशपददूरे तं क्षिपत्

ਫੇਰਿ ਉਠਿਓ ਕਰਿ ਕੋਪ ਮਨੈ ਹਰਿ ਕੇ ਫਿਰਿ ਸਾਮੁਹ ਜੁਧੁ ਕਰਿਓ ਹੈ ॥
फेरि उठिओ करि कोप मनै हरि के फिरि सामुह जुधु करिओ है ॥

ततः स महाक्रुद्धः उत्थाय कृष्णस्य पुरतः युद्धं प्रारभत |

ਫੇਰ ਬਗਾਇ ਦੀਯੋ ਹਰਿ ਜੂ ਕਹੀ ਜਾਇ ਗਿਰਿਓ ਸੁ ਨਹੀ ਉਬਰਿਓ ਹੈ ॥
फेर बगाइ दीयो हरि जू कही जाइ गिरिओ सु नही उबरिओ है ॥

कृष्णः पुनः उत्थाप्य क्षिपन् पुनः उत्थाय न शक्तवान् |

ਮੋਛ ਭਈ ਤਿਹ ਕੀ ਹਰਿ ਕੇ ਕਰ ਛੂਵਤ ਹੀ ਸੁ ਲਰਿਯੋ ਨ ਮਰਿਯੋ ਹੈ ॥੭੬੯॥
मोछ भई तिह की हरि के कर छूवत ही सु लरियो न मरियो है ॥७६९॥

श्रीकृष्णहस्तेन मोक्षमवाप्नोति युद्धं विना व्यतीतवान् ॥७६९॥

ਇਤਿ ਸ੍ਰੀ ਬਚਿਤ੍ਰ ਨਾਟਕ ਗ੍ਰੰਥੇ ਕ੍ਰਿਸਨਾਵਤਾਰੇ ਬ੍ਰਿਖਭਾਸੁਰ ਦੈਤ ਬਧਹ ਧਯਾਇ ਸਮਾਪਤਮ ਸਤ ਸੁਭਮ ਸਤ ॥
इति स्री बचित्र नाटक ग्रंथे क्रिसनावतारे ब्रिखभासुर दैत बधह धयाइ समापतम सत सुभम सत ॥

बचित्तरनाटके कृष्णावतारे वृषभासुरसुरहत्या नामक अध्याय समाप्त।

ਅਥ ਕੇਸੀ ਦੈਤ ਬਧ ਕਥਨੰ ॥
अथ केसी दैत बध कथनं ॥

अधुना केशिवधस्य वर्णनं आरभ्यते

ਸਵੈਯਾ ॥
सवैया ॥

स्वय्या

ਜੁਧ ਬਡੋ ਕਰ ਕੈ ਤਿਹ ਕੈ ਸੰਗ ਜਉ ਭਗਵਾਨ ਬਡੋ ਅਰਿ ਮਾਰਿਓ ॥
जुध बडो कर कै तिह कै संग जउ भगवान बडो अरि मारिओ ॥

तेन सह महायुद्धं कृत्वा श्रीकृष्णः तं महान् शत्रुः।

ਨਾਰਦ ਤਉ ਮਥੁਰਾ ਮੈ ਗਯੋ ਬਚਨਾ ਸੰਗ ਕੰਸ ਕੇ ਐਸੇ ਉਚਾਰਿਓ ॥
नारद तउ मथुरा मै गयो बचना संग कंस के ऐसे उचारिओ ॥

वृषभासुरेण सह युद्धं कुर्वन् श्रीकृष्णः महाशत्रुं हत्वा तदा नारदः मथुरां गत्वा कंसम् अवदत्।

ਤੂ ਭਗਨੀਪਤਿ ਨੰਦ ਸੁਤਾ ਹਰਿ ਤ੍ਵੈ ਰਿਪੁ ਵਾ ਘਰ ਭੀਤਰ ਡਾਰਿਓ ॥
तू भगनीपति नंद सुता हरि त्वै रिपु वा घर भीतर डारिओ ॥

भगिन्याः पतिः नन्दकृष्णस्य पुत्री ते सर्वे तव शत्रवः तव राज्ये समृद्धाः सन्ति

ਦੈਤ ਅਘਾਸੁਰ ਅਉ ਬਕ ਬੀਰ ਮਰਿਓ ਤਿਨ ਹੂੰ ਜਬ ਪਉਰਖ ਹਾਰਿਓ ॥੭੭੦॥
दैत अघासुर अउ बक बीर मरिओ तिन हूं जब पउरख हारिओ ॥७७०॥

तेषां माध्यमेन एव अघसुरः बकासुरः च पराजितः हतः च ।७७० ।

ਕੰਸ ਬਾਚ ਪ੍ਰਤਿ ਉਤਰ ॥
कंस बाच प्रति उतर ॥

उत्तरे कंसस्य भाषणम्- १.

ਸਵੈਯਾ ॥
सवैया ॥

स्वय्या

ਕੋਪ ਭਰਿਯੋ ਮਨ ਮੈ ਮਥੁਰਾਪਤਿ ਚਿੰਤ ਕਰੀ ਇਹ ਕੋ ਅਬ ਮਰੀਐ ॥
कोप भरियो मन मै मथुरापति चिंत करी इह को अब मरीऐ ॥

कंसः मथुराराजः मनसा क्रुद्धः सन्निश्चयं कृतवान् यत् ते केनचित् प्रकारेण हताः भवेयुः इति

ਇਹ ਕੀ ਸਮ ਕਾਰਜ ਅਉਰ ਕਛੂ ਨਹਿ ਤਾ ਬਧਿ ਆਪਨ ਊਬਰੀਐ ॥
इह की सम कारज अउर कछू नहि ता बधि आपन ऊबरीऐ ॥

मम पुरतः अन्यत् एतावत् महत्त्वपूर्णं कार्यं नास्ति, मया एतत् कार्यं शीघ्रमेव पूर्णं कर्तव्यं, मम भविष्यत्-हत्यारं मारयित्वा आत्मनः उद्धारः करणीयः

ਤਬ ਨਾਰਦ ਬੋਲਿ ਉਠਿਓ ਹਸਿ ਕੈ ਸੁਨੀਐ ਨ੍ਰਿਪ ਕਾਰਜ ਯਾ ਕਰੀਐ ॥
तब नारद बोलि उठिओ हसि कै सुनीऐ न्रिप कारज या करीऐ ॥

तदा हसन् नारदः जल्पन् राजन् ! शृणुत, एवं कार्यं कर्तव्यम्।

ਛਲ ਸੋ ਬਲ ਸੋ ਕਬਿ ਸ੍ਯਾਮ ਕਹੈ ਅਪਨੇ ਅਰਿ ਕੋ ਸਿਰ ਵਾ ਹਰੀਐ ॥੭੭੧॥
छल सो बल सो कबि स्याम कहै अपने अरि को सिर वा हरीऐ ॥७७१॥

अथ नारदः स्मितमब्रवीत् राजन् ! एतत् एकं कार्यं भवता अवश्यं कर्तव्यं वञ्चना वा बलेन वा अन्येन वा शत्रुशिरः च्छिन्दितव्यम् ।७७१ ।

ਕੰਸ ਬਾਚ ਨਾਰਦ ਸੋ ॥
कंस बाच नारद सो ॥

नारदमुद्दिश्य कंसस्य भाषणम्- १.

ਸਵੈਯਾ ॥
सवैया ॥

स्वय्या

ਤਬ ਕੰਸ ਪ੍ਰਨਾਮ ਕਹੀ ਕਰਿ ਕੈ ਸੁਨੀਐ ਰਿਖਿ ਜੂ ਤੁਮ ਸਤਿ ਕਹੀ ਹੈ ॥
तब कंस प्रनाम कही करि कै सुनीऐ रिखि जू तुम सति कही है ॥

अथ प्रणम्य तस्य पुरतः कंस उवाच महामुने! भवतः वचनं सत्यम् अस्ति

ਵਾ ਕੀ ਬ੍ਰਿਥਾ ਰਜਨੀ ਦਿਨ ਮੈ ਹਮਰੈ ਮਨ ਮੈ ਬਸਿ ਕੈ ਸੁ ਰਹੀ ਹੈ ॥
वा की ब्रिथा रजनी दिन मै हमरै मन मै बसि कै सु रही है ॥

एतेषां वधानां कथा मम हृदयस्य दिने रात्रौ छाया इव व्याप्तः अस्ति

ਜਾਹਿ ਮਰਿਓ ਅਘੁ ਦੈਤ ਬਲੀ ਬਕੁ ਪੂਤਨਾ ਜਾ ਥਨ ਜਾਇ ਗਹੀ ਹੈ ॥
जाहि मरिओ अघु दैत बली बकु पूतना जा थन जाइ गही है ॥

केन हत्वा वह्निविशालं बकं च महाबलं च (यः) शृङ्गैः पुटनं गृहीतवान्।

ਤਾ ਮਰੀਐ ਛਲ ਕੈ ਕਿਧੌ ਸੰਗਿ ਕਿ ਕੈ ਬਲ ਕੈ ਇਹ ਬਾਤ ਸਹੀ ਹੈ ॥੭੭੨॥
ता मरीऐ छल कै किधौ संगि कि कै बल कै इह बात सही है ॥७७२॥

अघं शूरं बकं पुटनं च हत्वा वञ्चना बलेन वा अन्येन वा हन्तुं युक्तं भविष्यति।७७२।