परन्तु सा अवदत् यत् सा अवश्यमेव गमिष्यामि, पाशं विना गमिष्यामि च,
तया सह स्त्रिया सह धारातटं प्राप्य जटः तां शृणु इति पृष्टवान्(१२) ।
तया सह स्त्रिया सह धारातटं प्राप्य जटः तां शृणु इति पृष्टवान्(१२) ।
'प्रिया, नौकायानेन पारं गन्तुं प्रार्थयामि।'
सा महिला अवदत्, अहं वृषभस्य पुच्छेन गमिष्यामि
सा स्त्री अवदत्-न, अहं वृषभपुच्छं धारयित्वा पारं करिष्यामि।’(13)
सवैय्य
प्रातःकाले प्रवाहः गर्जति स्म, तत्र जनाः पश्यितुं आगच्छन्ति स्म,
भयभीताः श्वश्रूः न आगता, भगिन्यः च दहलीजात् पश्चात् गताः ।
प्रतिवेशिनः सर्वे भ्रान्ताः सन्तः स्वगृहं प्रति गतवन्तः यत् सा कीदृशी अस्ति?
'यदि कश्चित् जलस्य काचम् याचते स्म तर्हि सा भवतः उपरि शिलापातं करोति स्म।' स्त्रियाः अपेक्षया सा क्रुद्धसिंहनीवत् वर्तते।'(l4)
दोहिरा
वृषभपुच्छं धारयन्ती जले उत्प्लुत्य सा ।
सर्वे पुच्छं सुदृढं धारयितुं उद्घोषयन्ति स्म।(15)
तच्छ्रुत्वा तु सा पुच्छं मुक्तवती ।
उच्चैः शपथं च मृत्योः दूतक्षेत्रं प्रस्थितम्।(16)।
एवं तां कलहकारिणीं विमुक्त्वा जट् गृहम् आगतः,
तादृशेन सह विवाहितः पुरुषः कथं शान्तं जीवति।(17)(1)
चत्वारिंशत्तमः दृष्टान्तः शुभचरितराणां राजमन्त्रीसंभाषणं, आशीर्वादेन सम्पन्नम्।(४०)(५९८)
दोहिरा
शाहजहानपुर-नगरे क्षौम-बुनकरस्य पत्नी आसीत् ।
यत् छन्तर सा दर्शितवती, तत् यथायोग्यं संशोधनं कृत्वा कथयिष्यामि।(1)
अरिल्
प्रीत मञ्जरी नाम आसीत्, .
सः च पुरुषः सेनापट्टी इति प्रसिद्धः आसीत्।
सा वीर भदर इति एकेन व्यक्तिना प्रेम्णा पतिता आसीत् ।
सा स्वदासीं प्रेषयित्वा स्वगृहमाहूतवती।(2)
चौपाई
सः तां बहु प्रेम्णा पश्यति स्म
सा तं तीव्रं प्रेम्णा काले तया सह यौनसम्बन्धं प्रारब्धवती ।
सा तं तीव्रं प्रेम्णा काले तया सह यौनसम्बन्धं प्रारब्धवती ।
प्रसंगवशं तस्याः पतिः प्रादुर्भूतः, सा मित्रं च विशाले मृत्तिकाकुम्भे निगूहति स्म।(3)
प्रसंगवशं तस्याः पतिः प्रादुर्भूतः, सा मित्रं च विशाले मृत्तिकाकुम्भे निगूहति स्म।(3)
सा द्वौ खरबूजौ कुम्भे स्थापयति स्म; एकः छिन्नः अपरः समग्रः आसीत्।
सः (एकस्य) गुदं खादित्वा शिरसि कपालं स्थापयति स्म
गुदां बहिः निष्कास्य तस्य शिरसि शंखं स्थापयित्वा तस्य उपरि अन्यं समग्रं स्थापितं ।( ४) ।
गुदां बहिः निष्कास्य तस्य शिरसि शंखं स्थापयित्वा तस्य उपरि अन्यं समग्रं स्थापितं ।( ४) ।
अत्रान्तरे क्षौम-बुनकरः गृहे गच्छति स्म, सः शय्यायाः उपरि उपविश्य प्रेमस्य वर्षणं कृतवान्।
अत्रान्तरे क्षौम-बुनकरः गृहे गच्छति स्म, सः शय्यायाः उपरि उपविश्य प्रेमस्य वर्षणं कृतवान्।
अब्रवीत् यत्किञ्चित् तया तस्य भक्षणार्थम् आनयितम्(५)।
यदा सा स्त्रिया एतत् श्रुत्वा
तस्य वचनं श्रुत्वा सा खरबूजं छित्त्वा भक्षणाय दत्तवती ।
मित्रः तस्मात् अतीव भीतः आसीत्
मित्रं भीतः अभवत् यत् सा इदानीं तं हन्तुं शक्नोति इति।(6)
(सः) तरबूजं छित्त्वा पतिं भोजयति स्म
परन्तु सा खरबूजं छित्त्वा तं (पतिं) भोजनं कर्तुं समर्थं कृतवती ततः यौनसम्बन्धं कृतवती।
संभोगं कृत्वा तं प्रेषितवान्
प्रेम्णः अनन्तरं सा तं बहिः प्रेषितवती। ततः सा मित्रं बहिः कृत्वा शय्यायां उपविष्टाः।(7)