श्री दसम् ग्रन्थः

पुटः - 1384


ਜੋ ਜੂਝੇ ਸਨਮੁਖ ਅਸ ਧਾਰਾ ॥
जो जूझे सनमुख अस धारा ॥

यः खड्गधारेण युध्यति स्म, .

ਤਿਨ ਕਾ ਪਲ ਮੋ ਭਯੋ ਉਧਾਰਾ ॥
तिन का पल मो भयो उधारा ॥

सः पूर्वं क्षणमात्रेण ऋणं प्राप्नोति स्म।

ਇਹ ਜਗ ਤੇ ਬਿਲਖਤ ਨਹਿ ਭਏ ॥
इह जग ते बिलखत नहि भए ॥

ते लोके न भवन्ति, .

ਚੜਿ ਬਿਵਾਨ ਸੁਰਲੋਕ ਸਿਧਏ ॥੩੪੫॥
चड़ि बिवान सुरलोक सिधए ॥३४५॥

अपि तु विमानमारुह्य स्वर्गं गच्छन्ति स्म । ३४५ इति ।

ਸੋਫੀ ਜੇਤੇ ਭਜਤ ਪ੍ਰਹਾਰੇ ॥
सोफी जेते भजत प्रहारे ॥

यावन्तः धावनपर्यङ्काः ताडिताः आसन्,

ਤੇ ਲੈ ਬਡੇ ਨਰਕ ਮੋ ਡਾਰੇ ॥
ते लै बडे नरक मो डारे ॥

ते सर्वे महानरके क्षिप्ताः।

ਸਾਮੁਹਿ ਹ੍ਵੈ ਜਿਨਿ ਦੀਨੇ ਪ੍ਰਾਨਾ ॥
सामुहि ह्वै जिनि दीने प्राना ॥

ये पुरतः प्राणान् निक्षिपन्ति स्म,

ਤਿਨ ਨਰ ਬੀਰ ਬਰੰਗਨਿ ਨਾਨਾ ॥੩੪੬॥
तिन नर बीर बरंगनि नाना ॥३४६॥

अनेकविधाः दुर्भाग्याः तेषां पुरुषाणां कृते अभवन् । ३४६ इति ।

ਕੇਤਿਕ ਬਿਧੇ ਬਜ੍ਰ ਅਰੁ ਬਾਨਾ ॥
केतिक बिधे बज्र अरु बाना ॥

वज्रबाणैः कति विद्धाः

ਗਿਰਿ ਗਿਰਿ ਪਰੇ ਧਰਨ ਪਰ ਨਾਨਾ ॥
गिरि गिरि परे धरन पर नाना ॥

बहवः च भूमौ पतिताः।

ਮਹਾਰਥੀ ਬਾਨਨ ਕੌ ਬਾਧੇ ॥
महारथी बानन कौ बाधे ॥

बह्वीः महारथाः बद्धाः बाणाः (बाणधनुषः) भूमौ पतिताः आसन्।

ਗਿਰਿ ਗਿਰਿ ਪਰੇ ਰਹੇ ਪੁਨਿ ਸਾਧੇ ॥੩੪੭॥
गिरि गिरि परे रहे पुनि साधे ॥३४७॥

परन्तु तदपि (तेषां) लक्ष्यं आसीत्। ३४७ इति ।

ਸੂਰ ਬਡੇ ਰਨ ਮਚੇ ਬਿਕਟ ਅਤਿ ॥
सूर बडे रन मचे बिकट अति ॥

अनेके नायकाः घोरं युद्धं कृतवन्तः आसन् ।

ਧਾਇ ਧਾਇ ਕਰ ਪਰੇ ਬਿਕਟ ਮਤਿ ॥
धाइ धाइ कर परे बिकट मति ॥

ते परस्परं भृशं आक्रमणं कुर्वन्तः आसन्।

ਮਾਰਿ ਮਾਰਿ ਕਰਿ ਸਕਲ ਪੁਕਾਰਾ ॥
मारि मारि करि सकल पुकारा ॥

नागरे, ढोल, दममे च क्रीडन्ति स्म

ਦੁੰਦਭਿ ਢੋਲ ਦਮਾਮੋ ਭਾਰਾ ॥੩੪੮॥
दुंदभि ढोल दमामो भारा ॥३४८॥

सर्वे च (योद्धाः) 'हन्तु, हन्तु' इति उद्घोषयन्ति स्म। ३४८.

ਹਾਕਿ ਹਾਕਿ ਹਥਿਯਾਰ ਪ੍ਰਹਾਰੇ ॥
हाकि हाकि हथियार प्रहारे ॥

ते भिन्नभिन्नरूपेण शस्त्राणां प्रयोगं कुर्वन्ति स्म

ਬੀਨਿ ਬੀਨਿ ਬਾਨਨ ਤਨ ਮਾਰੇ ॥
बीनि बीनि बानन तन मारे ॥

एकैकं च बाणान् (योद्धानां शरीरेषु) निपातयन्ति स्म।

ਝੁਕਿ ਝੁਕਿ ਹਨੇ ਸੈਹਥੀ ਘਾਇਨ ॥
झुकि झुकि हने सैहथी घाइन ॥

प्रणामं कुर्वन्तः शूलानि क्षिपन्तः आसन्

ਜੂਝੈ ਅਧਿਕ ਦੁਬਹਿਯਾ ਚਾਇਨ ॥੩੪੯॥
जूझै अधिक दुबहिया चाइन ॥३४९॥

उभौ बाहुयुधौ च योद्धा महता हर्षेण हन्ति स्म। ३४९.

ਕਹੀ ਪਰੇ ਹਾਥਿਨ ਕੇ ਸੁੰਡਾ ॥
कही परे हाथिन के सुंडा ॥

कुत्रचित् गजानां कूपाः आसन् ।

ਬਾਜੀ ਰਥੀ ਗਜਨ ਕੇ ਮੁੰਡਾ ॥
बाजी रथी गजन के मुंडा ॥

अश्वसूतानां हस्तिनां शिरसा क्वचित् ।

ਝੁੰਡ ਪਰੇ ਕਹੀ ਜੂਝਿ ਜੁਝਾਰੇ ॥
झुंड परे कही जूझि जुझारे ॥

क्वचित् योद्धानां यूथानां यूथाः आसन्

ਤੀਰ ਤੁਫੰਡ ਤੁਪਨ ਕੇ ਮਾਰੇ ॥੩੫੦॥
तीर तुफंड तुपन के मारे ॥३५०॥

बाणैः बन्दुकैः तोपैः च हतः | ३५० इति ।

ਬਹੁ ਜੂਝੇ ਇਹ ਭਾਤਿ ਸਿਪਾਹੀ ॥
बहु जूझे इह भाति सिपाही ॥

एवं बहवः सैनिकाः मारिताः

ਭਾਤਿ ਭਾਤਿ ਧੁਜਨੀ ਰਿਪੁ ਗਾਹੀ ॥
भाति भाति धुजनी रिपु गाही ॥

एकैकं च शत्रुसैन्यं पराजितम् |

ਉਤ ਕੀਯ ਸਿੰਘ ਬਾਹਨੀ ਕੋਪੈ ॥
उत कीय सिंघ बाहनी कोपै ॥

तत्र सिंहसवारः (दुलाह देई) क्रुद्धः अभवत्

ਇਤਿ ਅਸਿਧੁਜ ਲੈ ਧਾਯੋ ਧੋਪੈ ॥੩੫੧॥
इति असिधुज लै धायो धोपै ॥३५१॥

अत्र च महाकालः ('असिधुजः') खड्गेन पतितः। ३५१.

ਕਹੂੰ ਲਸੈ ਰਨ ਖੜਗ ਕਟਾਰੀ ॥
कहूं लसै रन खड़ग कटारी ॥

क्वचित् युद्धक्षेत्रे खड्गशूलानि च प्रज्वलन्ति स्म ।

ਜਾਨੁਕ ਮਛ ਬੰਧੇ ਮਧਿ ਜਾਰੀ ॥
जानुक मछ बंधे मधि जारी ॥

(इव दृश्यते स्म) मत्स्याः जाले बद्धाः (अर्थात् फसन्ति) इव।

ਸਿੰਘ ਬਾਹਨੀ ਸਤ੍ਰੁ ਬਿਹੰਡੇ ॥
सिंघ बाहनी सत्रु बिहंडे ॥

सिंहारोही (दुलाह देइ) शत्रून् नाशयत् |

ਤਿਲ ਤਿਲ ਪ੍ਰਾਇ ਅਸੁਰ ਕਰਿ ਖੰਡੇ ॥੩੫੨॥
तिल तिल प्राइ असुर करि खंडे ॥३५२॥

दिग्गजान् च तिलतुल्यखण्डान् विदारितवान्। ३५२ इति ।

ਕਹੂੰ ਪਾਖਰੈ ਕਟੀ ਬਿਰਾਜੈ ॥
कहूं पाखरै कटी बिराजै ॥

क्वचित् (अश्वानाम्) खुराः छिन्नाः आसन्

ਬਖਤਰ ਕਹੂੰ ਗਿਰੇ ਨਰ ਰਾਜੈ ॥
बखतर कहूं गिरे नर राजै ॥

क्वचित् च योद्धा कवचभूषिताः |

ਕਹੂੰ ਚਲਤ ਸ੍ਰੋਨਤ ਕੀ ਧਾਰਾ ॥
कहूं चलत स्रोनत की धारा ॥

तत्र कुत्रचित् रक्तस्य धाराः धावन्ति स्म ।

ਛੁਟਤ ਬਾਗ ਮੋ ਜਨਕੁ ਫੁਹਾਰਾ ॥੩੫੩॥
छुटत बाग मो जनकु फुहारा ॥३५३॥

(एवं दृश्यते स्म) उद्याने फव्वारा इव धावति स्म। ३५३ इति ।

ਕਹੂੰ ਡਾਕਨੀ ਸ੍ਰੋਨਤ ਪੀਯੈ ॥
कहूं डाकनी स्रोनत पीयै ॥

कुत्रचित् डाकिन्याः रक्तं पिबन्ति स्म ।

ਝਾਕਨਿ ਕਹੂੰ ਮਾਸ ਭਖਿ ਜੀਯੈ ॥
झाकनि कहूं मास भखि जीयै ॥

कुत्रचित् गृध्राः हृदयं मांसं खादन्ति स्म ।

ਕਾਕਨਿ ਕਹੂੰ ਫਿਰੈ ਕਹਕਾਤੀ ॥
काकनि कहूं फिरै कहकाती ॥

कुत्रचित् काकाः क्रन्दन्ति स्म ।

ਪ੍ਰੇਤ ਪਿਸਾਚਨ ਡੋਲਤ ਮਾਤੀ ॥੩੫੪॥
प्रेत पिसाचन डोलत माती ॥३५४॥

क्वचित् भूताः भूताः च मत्ताः डुलन्ति स्म। ३५४ इति ।

ਹਸਤ ਫਿਰਤ ਪ੍ਰੇਤਨ ਕੀ ਦਾਰਾ ॥
हसत फिरत प्रेतन की दारा ॥

(कुत्रचित्) भूतपत्न्यः प्रहसन्तः परिभ्रमन्ति स्म

ਡਾਕਨਿ ਕਹੂੰ ਬਜਾਵਤ ਤਾਰਾ ॥
डाकनि कहूं बजावत तारा ॥

कुत्रचित् च डाकनीः (डाकिन्याः) हस्तौ ताडयन्ति स्म।

ਜੋਗਿਨ ਫਿਰੈ ਕਹੂੰ ਮੁਸਕਾਤੀ ॥
जोगिन फिरै कहूं मुसकाती ॥

कुत्रचित् जोगान् हसन्ति स्म।

ਭੂਤਨ ਕੀ ਇਸਤ੍ਰੀ ਮਦ ਮਾਤੀ ॥੩੫੫॥
भूतन की इसत्री मद माती ॥३५५॥

क्वचित् भूतपत्न्यः (भूतानि) उन्मत्ताः (भ्रमन्तः)।३५५।

ਫਿਰਤ ਡਕਾਰ ਕਹੂੰ ਰਨ ਡਾਕਨਿ ॥
फिरत डकार कहूं रन डाकनि ॥

कुत्रचित् युद्धक्षेत्रे डाकपालाः कूर्चाम् कुर्वन्ति स्म

ਮਾਸ ਅਹਾਰ ਕਰਤ ਕਹੂੰ ਝਾਕਨਿ ॥
मास अहार करत कहूं झाकनि ॥

कुत्रचित् च गृध्राः मांसं खादन्ति स्म।

ਪ੍ਰੇਤ ਪਿਸਾਚ ਹਸੇ ਕਿਲਕਾਰੈ ॥
प्रेत पिसाच हसे किलकारै ॥

कुत्रचित् भूताः भूताः च क्रन्दन्ति स्म हसन्ति स्म।

ਕਹੂੰ ਮਸਾਨ ਕਿਲਕਟੀ ਮਾਰੈ ॥੩੫੬॥
कहूं मसान किलकटी मारै ॥३५६॥

कुत्रचित् भूताः (भूताः) क्रन्दन्ति स्म। ३५६ इति ।