यः खड्गधारेण युध्यति स्म, .
सः पूर्वं क्षणमात्रेण ऋणं प्राप्नोति स्म।
ते लोके न भवन्ति, .
अपि तु विमानमारुह्य स्वर्गं गच्छन्ति स्म । ३४५ इति ।
यावन्तः धावनपर्यङ्काः ताडिताः आसन्,
ते सर्वे महानरके क्षिप्ताः।
ये पुरतः प्राणान् निक्षिपन्ति स्म,
अनेकविधाः दुर्भाग्याः तेषां पुरुषाणां कृते अभवन् । ३४६ इति ।
वज्रबाणैः कति विद्धाः
बहवः च भूमौ पतिताः।
बह्वीः महारथाः बद्धाः बाणाः (बाणधनुषः) भूमौ पतिताः आसन्।
परन्तु तदपि (तेषां) लक्ष्यं आसीत्। ३४७ इति ।
अनेके नायकाः घोरं युद्धं कृतवन्तः आसन् ।
ते परस्परं भृशं आक्रमणं कुर्वन्तः आसन्।
नागरे, ढोल, दममे च क्रीडन्ति स्म
सर्वे च (योद्धाः) 'हन्तु, हन्तु' इति उद्घोषयन्ति स्म। ३४८.
ते भिन्नभिन्नरूपेण शस्त्राणां प्रयोगं कुर्वन्ति स्म
एकैकं च बाणान् (योद्धानां शरीरेषु) निपातयन्ति स्म।
प्रणामं कुर्वन्तः शूलानि क्षिपन्तः आसन्
उभौ बाहुयुधौ च योद्धा महता हर्षेण हन्ति स्म। ३४९.
कुत्रचित् गजानां कूपाः आसन् ।
अश्वसूतानां हस्तिनां शिरसा क्वचित् ।
क्वचित् योद्धानां यूथानां यूथाः आसन्
बाणैः बन्दुकैः तोपैः च हतः | ३५० इति ।
एवं बहवः सैनिकाः मारिताः
एकैकं च शत्रुसैन्यं पराजितम् |
तत्र सिंहसवारः (दुलाह देई) क्रुद्धः अभवत्
अत्र च महाकालः ('असिधुजः') खड्गेन पतितः। ३५१.
क्वचित् युद्धक्षेत्रे खड्गशूलानि च प्रज्वलन्ति स्म ।
(इव दृश्यते स्म) मत्स्याः जाले बद्धाः (अर्थात् फसन्ति) इव।
सिंहारोही (दुलाह देइ) शत्रून् नाशयत् |
दिग्गजान् च तिलतुल्यखण्डान् विदारितवान्। ३५२ इति ।
क्वचित् (अश्वानाम्) खुराः छिन्नाः आसन्
क्वचित् च योद्धा कवचभूषिताः |
तत्र कुत्रचित् रक्तस्य धाराः धावन्ति स्म ।
(एवं दृश्यते स्म) उद्याने फव्वारा इव धावति स्म। ३५३ इति ।
कुत्रचित् डाकिन्याः रक्तं पिबन्ति स्म ।
कुत्रचित् गृध्राः हृदयं मांसं खादन्ति स्म ।
कुत्रचित् काकाः क्रन्दन्ति स्म ।
क्वचित् भूताः भूताः च मत्ताः डुलन्ति स्म। ३५४ इति ।
(कुत्रचित्) भूतपत्न्यः प्रहसन्तः परिभ्रमन्ति स्म
कुत्रचित् च डाकनीः (डाकिन्याः) हस्तौ ताडयन्ति स्म।
कुत्रचित् जोगान् हसन्ति स्म।
क्वचित् भूतपत्न्यः (भूतानि) उन्मत्ताः (भ्रमन्तः)।३५५।
कुत्रचित् युद्धक्षेत्रे डाकपालाः कूर्चाम् कुर्वन्ति स्म
कुत्रचित् च गृध्राः मांसं खादन्ति स्म।
कुत्रचित् भूताः भूताः च क्रन्दन्ति स्म हसन्ति स्म।
कुत्रचित् भूताः (भूताः) क्रन्दन्ति स्म। ३५६ इति ।