कल्किः क्रुद्धः सन् दीर्घबाहुषु परशुं गृहीत्वा किञ्चित् प्रहारेन चतुःशतं योद्धवः मृताः पतिताः च।१८८।
BHARTHUAA स्तन्जा
ढोलः ढोलः भवति।
(योद्धा) युद्धं कुर्वन्ति।
अश्वाः कूर्दन्ति।
दुन्दुन्दुभिस्त्वाश्वाश्च गर्जन्ति योद्धाश्च गर्जन्ति स्म ॥१८९॥
बाणाः मुक्ताः भवन्ति।
योद्धाः आव्हानं कुर्वन्ति।
कवचाः प्रवणाः (संघाताः)।
गर्जन् योद्धा बाणान् विसृजन्, कवचान् उद्धृत्य लयशब्दः श्रूयते स्म।१९०।
खड्गाः प्रकाशन्ते।
घण्टाः ध्वनिन्ते।
बन्दूकाः प्रवहन्ति।
खड्गाः स्फुरन्ति स्म, ज्वालाग्नयः प्रज्वलन्ति स्म, ज्वालाः च उच्चैः उत्थिताः।१९१।
रक्तस्रावः (व्रणात्) ।
चाउ (योद्धानां) प्रतिबिम्बितः (तेषां मुखात्)।
योद्धा पतन्ति।
व्रणात् रक्तं स्रवति स्म, यत् योद्धानां उत्साहं प्रदर्शयति स्म, ते धावित्वा जनसमूहे पतितवन्तः।१९२।
शिरःशिरस्त्राणाः ('छिद्राः') भग्नाः भवन्ति।
ढोलः ताडयति स्म।
लयः (शस्त्राणां) भङ्गः भवति।
शिरस्त्राणाः भग्नाः, ढोलाः ध्वनिताः, स्वर्गकन्याः च धुनसङ्गतिं नृत्यन्ति स्म।१९३।
अङ्गानि (योद्धानां) पतन्ति।
(ओष्ठाः) युद्धे छिन्नाः भवन्ति।
बाणाः चलन्ति।
अङ्गानि छिन्नानि पतितानि च विसर्जितबाणानां कारणात् योद्धवः प्रचण्डतया विक्षिप्ताः।१९४।
योद्धा युद्धं कुर्वन्ति।
कायराः पलायन्ते।
(योद्धा) क्रोधः ।
योद्धा वीरतया युद्धं कृतवन्तः कायराः च पलायिताः, वीराः योद्धवः क्रोधदुर्भावनापूर्णाः आसन्।१९५।
बाणाः मुक्ताः भवन्ति।
कायराः पलायन्ते।
व्रणात् रक्तं प्रवहति ।
बाणस्रावेण कायराः पलायिताः, स्रवव्रणैः च उत्साहः प्रदर्शितः।१९६।
(विच्छिन्नानि) अङ्गानि दुःखं प्राप्नुवन्ति।
(योद्धा) युद्धे प्रवृत्ताः सन्ति।
लोथः लोथस्य उपरि आरुह्य अस्ति।
युद्धरतानां योद्धानां अङ्गानि शवाणि च उपरि अधः पतन्ति स्म।१९७।
कवचाः प्रवणाः (संघाताः)।
(शिव-गणः बालकानां मालां धारयति)।
कटितशिरः (मालायुक्ताः) २.
कवचानि प्रज्वलितानि च कटाशिराणि दृष्ट्वा शिवः नृत्यं कर्तुं प्रवृत्तः, कपालमालाधारी च।१९८।
अश्वाः कूर्दन्ति।
(व्रणाः) शूरयोद्धानां प्रवहन्ति।
लोट् कुम्भं क्रियन्ते।
अश्वाः उत्प्लुत्य शवान् छिन्नशिराश्च दृष्ट्वा योद्धवः प्रसन्नाः अभवन्।१९९।
खड्गाः तापयन्ति (उष्णरक्तेन)।
द्रुतं च प्रकाशते।