श्री दसम् ग्रन्थः

पुटः - 570


ਭਟ ਜੂਝ ਗਯੋ ਸੈ ਚਾਰ ॥੧੮੮॥
भट जूझ गयो सै चार ॥१८८॥

कल्किः क्रुद्धः सन् दीर्घबाहुषु परशुं गृहीत्वा किञ्चित् प्रहारेन चतुःशतं योद्धवः मृताः पतिताः च।१८८।

ਭੜਥੂਆ ਛੰਦ ॥
भड़थूआ छंद ॥

BHARTHUAA स्तन्जा

ਢਢਕੰਤ ਢੋਲੰ ॥
ढढकंत ढोलं ॥

ढोलः ढोलः भवति।

ਬਬਕੰਤ ਬੋਲੰ ॥
बबकंत बोलं ॥

(योद्धा) युद्धं कुर्वन्ति।

ਉਛਕੰਤ ਤਾਜੀ ॥
उछकंत ताजी ॥

अश्वाः कूर्दन्ति।

ਗਜਕੰਤ ਗਾਜੀ ॥੧੮੯॥
गजकंत गाजी ॥१८९॥

दुन्दुन्दुभिस्त्वाश्वाश्च गर्जन्ति योद्धाश्च गर्जन्ति स्म ॥१८९॥

ਛੁਟਕੰਤ ਤੀਰੰ ॥
छुटकंत तीरं ॥

बाणाः मुक्ताः भवन्ति।

ਬਬਕੰਤ ਬੀਰੰ ॥
बबकंत बीरं ॥

योद्धाः आव्हानं कुर्वन्ति।

ਢਲਕੰਤ ਢਾਲੰ ॥
ढलकंत ढालं ॥

कवचाः प्रवणाः (संघाताः)।

ਉਠਕੰਤ ਤਾਲੰ ॥੧੯੦॥
उठकंत तालं ॥१९०॥

गर्जन् योद्धा बाणान् विसृजन्, कवचान् उद्धृत्य लयशब्दः श्रूयते स्म।१९०।

ਖਿਮਕੰਤ ਖਗੰ ॥
खिमकंत खगं ॥

खड्गाः प्रकाशन्ते।

ਧਧਕੰਤ ਧਗੰ ॥
धधकंत धगं ॥

घण्टाः ध्वनिन्ते।

ਛੁਟਕੰਤ ਨਾਲੰ ॥
छुटकंत नालं ॥

बन्दूकाः प्रवहन्ति।

ਉਠਕੰਤ ਜ੍ਵਾਲੰ ॥੧੯੧॥
उठकंत ज्वालं ॥१९१॥

खड्गाः स्फुरन्ति स्म, ज्वालाग्नयः प्रज्वलन्ति स्म, ज्वालाः च उच्चैः उत्थिताः।१९१।

ਬਹਤੰਤ ਘਾਯੰ ॥
बहतंत घायं ॥

रक्तस्रावः (व्रणात्) ।

ਝਲਕੰਤ ਚਾਯੰ ॥
झलकंत चायं ॥

चाउ (योद्धानां) प्रतिबिम्बितः (तेषां मुखात्)।

ਡਿਗਤੰਤ ਬੀਰੰ ॥
डिगतंत बीरं ॥

योद्धा पतन्ति।

ਭਿਗਤੰਤ ਭੀਰੰ ॥੧੯੨॥
भिगतंत भीरं ॥१९२॥

व्रणात् रक्तं स्रवति स्म, यत् योद्धानां उत्साहं प्रदर्शयति स्म, ते धावित्वा जनसमूहे पतितवन्तः।१९२।

ਟੁਟੰਤੰਤ ਖੋਲੰ ॥
टुटंतंत खोलं ॥

शिरःशिरस्त्राणाः ('छिद्राः') भग्नाः भवन्ति।

ਢਮੰਕੰਤ ਢੋਲੰ ॥
ढमंकंत ढोलं ॥

ढोलः ताडयति स्म।

ਟਟੰਕੰਤ ਤਾਲੰ ॥
टटंकंत तालं ॥

लयः (शस्त्राणां) भङ्गः भवति।

ਨਚੰਤੰਤ ਬਾਲੰ ॥੧੯੩॥
नचंतंत बालं ॥१९३॥

शिरस्त्राणाः भग्नाः, ढोलाः ध्वनिताः, स्वर्गकन्याः च धुनसङ्गतिं नृत्यन्ति स्म।१९३।

ਗਿਰੰਤੰਤ ਅੰਗੰ ॥
गिरंतंत अंगं ॥

अङ्गानि (योद्धानां) पतन्ति।

ਕਟੰਤੰਤ ਜੰਗੰ ॥
कटंतंत जंगं ॥

(ओष्ठाः) युद्धे छिन्नाः भवन्ति।

ਚਲੰਤੰਤ ਤੀਰੰ ॥
चलंतंत तीरं ॥

बाणाः चलन्ति।

ਭਟੰਕੰਤ ਭੀਰੰ ॥੧੯੪॥
भटंकंत भीरं ॥१९४॥

अङ्गानि छिन्नानि पतितानि च विसर्जितबाणानां कारणात् योद्धवः प्रचण्डतया विक्षिप्ताः।१९४।

ਜੁਝੰਤੰਤ ਵੀਰੰ ॥
जुझंतंत वीरं ॥

योद्धा युद्धं कुर्वन्ति।

ਭਜੰਤੰਤ ਭੀਰੰ ॥
भजंतंत भीरं ॥

कायराः पलायन्ते।

ਕਰੰਤੰਤ ਕ੍ਰੋਹੰ ॥
करंतंत क्रोहं ॥

(योद्धा) क्रोधः ।

ਭਰੰਤੰਤ ਰੋਹੰ ॥੧੯੫॥
भरंतंत रोहं ॥१९५॥

योद्धा वीरतया युद्धं कृतवन्तः कायराः च पलायिताः, वीराः योद्धवः क्रोधदुर्भावनापूर्णाः आसन्।१९५।

ਤਜੰਤੰਤ ਤੀਰੰ ॥
तजंतंत तीरं ॥

बाणाः मुक्ताः भवन्ति।

ਭਜੰਤੰਤ ਭੀਰੰ ॥
भजंतंत भीरं ॥

कायराः पलायन्ते।

ਬਹੰਤੰਤ ਘਾਯੰ ॥
बहंतंत घायं ॥

व्रणात् रक्तं प्रवहति ।

ਝਲੰਤੰਤ ਜਾਯੰ ॥੧੯੬॥
झलंतंत जायं ॥१९६॥

बाणस्रावेण कायराः पलायिताः, स्रवव्रणैः च उत्साहः प्रदर्शितः।१९६।

ਤਤਕੰਤ ਅੰਗੰ ॥
ततकंत अंगं ॥

(विच्छिन्नानि) अङ्गानि दुःखं प्राप्नुवन्ति।

ਜੁਟਕੰਤ ਜੰਗੰ ॥
जुटकंत जंगं ॥

(योद्धा) युद्धे प्रवृत्ताः सन्ति।

ਉਲਥਥ ਲੁਥੰ ॥
उलथथ लुथं ॥

लोथः लोथस्य उपरि आरुह्य अस्ति।

ਪਲੁਥਤ ਜੁਥੰ ॥੧੯੭॥
पलुथत जुथं ॥१९७॥

युद्धरतानां योद्धानां अङ्गानि शवाणि च उपरि अधः पतन्ति स्म।१९७।

ਢਲੰਕੰਤ ਢਾਲੰ ॥
ढलंकंत ढालं ॥

कवचाः प्रवणाः (संघाताः)।

ਪੁਅੰਤੰਤ ਮਾਲੰ ॥
पुअंतंत मालं ॥

(शिव-गणः बालकानां मालां धारयति)।

ਨਚੰਤੰਤ ਈਸੰ ॥
नचंतंत ईसं ॥

कटितशिरः (मालायुक्ताः) २.

ਕਟੰਤੰਤ ਸੀਸੰ ॥੧੯੮॥
कटंतंत सीसं ॥१९८॥

कवचानि प्रज्वलितानि च कटाशिराणि दृष्ट्वा शिवः नृत्यं कर्तुं प्रवृत्तः, कपालमालाधारी च।१९८।

ਉਛੰਕੰਤ ਤਾਜੀ ॥
उछंकंत ताजी ॥

अश्वाः कूर्दन्ति।

ਬਹੰਤੰਤ ਗਾਜੀ ॥
बहंतंत गाजी ॥

(व्रणाः) शूरयोद्धानां प्रवहन्ति।

ਲੁਟੰਤੰਤ ਲੁਥੰ ॥
लुटंतंत लुथं ॥

लोट् कुम्भं क्रियन्ते।

ਕਟੰਤੰਤ ਮੁਖੰ ॥੧੯੯॥
कटंतंत मुखं ॥१९९॥

अश्वाः उत्प्लुत्य शवान् छिन्नशिराश्च दृष्ट्वा योद्धवः प्रसन्नाः अभवन्।१९९।

ਤਪੰਤੰਤ ਤੇਗੰ ॥
तपंतंत तेगं ॥

खड्गाः तापयन्ति (उष्णरक्तेन)।

ਚਮੰਕੰਤ ਬੇਗੰ ॥
चमंकंत बेगं ॥

द्रुतं च प्रकाशते।